________________
४०८
ब्रह्ममा
ब्रह्ममात्रमिदं सर्वं ब्रह्मणोऽन्यन्न किञ्चन ते.बि. ३।३२
ते . बि . ५/३०
प. हं. प. ६
भवति ब्रह्ममूर्धानं दिश्रवणं ब्रह्माण्डगण्डं... दृष्ट्वा स्तुवन्तिस्म
ग. शो. ४५ त्रिसु. १+
ब्रह्ममेतु माम् । मधु मेतुमाम् । ब्रह्म
मे मधुमेतु माम् । [तै. आ. १०।४८ + म.ना. १२/१ ब्रह्ममेधया । मधु मेघया ब्रह्ममेव मधुमेधया । अद्या को देवसेवितः प्रजावत्सावीः सौभगम् [त्रिसु.२+ ब्रह्म मेघवा | मधु मेधवा ब्रह्ममेव
ब्रह्ममात्रं जगदिदं
ब्रह्ममार्गे सम्यक्सम्पन्नः... ब्रह्मभूयाय
उपनिषद्वाक्यमहाकोशः
मधु मेघवा [ म. ना. १२/३ ब्रह्ममेव मधु मेघवा [ त्रिसु. ३+महाना [ तै. मा.+
ब्रह्मयज्ञेन यक्ष्यमाणः प्राच्यां दिशि प्रामादच्छदिर्दर्श उदीच्यां प्रागुदीच्यां बोदित व्यादित्ये दक्षिणत उपवी
योपविश्य हस्ताववनिज्यत्रिराचामेत् सहवे. १५ ब्रह्मयज्ञो वा का यत्पूर्वेषां वचनं ब्रह्मरन्ध्र गते वायौ नादश्वोत्पद्यतेऽनघ ब्रह्मरन्धं सुषुम्णाया वदनेन पिधाय
मैत्रा. १३१ जा.द. ६/३६
सा | अलम्बुसा सुषुम्णायाः कुहूर्नाडी वयस ब्रह्मरन्धे भ्रुवोर्मध्ये हृदये चिद्रि हरिम् । गोपीचन्दनमालिप्य तत्र ध्यात्वाऽप्नुयात्परम् ब्रह्मरन्धे महास्थाने वर्तते सततं शिवा । चिच्छक्तिः परमा देवी मध्यमे सुप्रतिष्ठिता
Jain Education International
म.ना. १२३२ ब्रह्मवाक्यं तत्
त्रिसु. ३
१२।३+
१०/५०
वराहो. ५/२३
वासुदेवो. ११
यो. शि. ६।४७ वराहो. २/१३ २ आत्मो. १ २ बिल्वो ९ अ. ना. २
ब्रह्मरूपतया पश्यन्ब्रह्मैव भवति स्वयम् ब्रह्मरूपतया ब्रह्म केवलं प्रतिभासते ब्रह्मरूपं च विज्ञेयं सर्वरूपं विभावयेत् ब्रह्मलोकपदान्वेषी रुद्राराधनतत्परः ( अत एव ) ब्रह्मलोकस्था अपि ब्रह्ममुखाद्वेदान्तश्रवणादि कृत्वा तेन सह कैवल्यं लभन्ते ब्रह्मलोको गलः प्रोक्तो वायवः प्राणरूपिणः। वनस्पतय मोषध्यो लोमानि परिचक्षते गुह्यका. १७
ब्रह्मवर्चसेन मे सतिष्ठस्व
महाना. १६/११
ब्रह्मवर्चस्यन्नादो भवति [ मा. पा. ] छां.उ.२/१२/२ ब्रह्मवर्चस्यर्षिसंहिता भवति संहितो. १११ ब्रह्मवर्चस्वी भवति यस्तथाऽवीते संहितो. १/१ ब्रह्मवर्चस्यन्नादो भवति सर्वमायुरेति ज्योग् जीवति महान्प्रजयां पशुभिर्भवति महावीर्त्या न प्रत्यङ्कमिमाचामेत्र निष्ठीवेत्तद्भतम् ब्रह्म वा इदमग्र आसीत् ब्रह्म वा इदं सर्वम्
ब्रह्मषि
(ॐ) ब्रह्मवादिनो वदन्ति । किं कारणं किंवा कुतः स्म जाताजीवाम केन क च सम्प्रतिष्ठाः ब्रह्मवादिनो वदन्ति यद्वसूनां प्रातः स वनर रुद्राणां माध्यन्दिन५ सवनमादित्यानां च विश्वेषां च देवानां तृतीयवनम्
ब्रह्मवादिनो वदन्त्यस्तमित आदित्ये कथं वास्योपस्पर्शन मिति
छांदो. २/१२/३
बृह. १।४।१ नृसिंहो. ७५ महावा. २
छांनो. २।२४।१
१ सं. सो. ११३ वि. ३१०१४
ब्रह्मवान् भवति ( ब्रह्मोपासकः ) ब्रह्मविज्ञानी किं गृहाति जहाति किम् पा. प्र. ३२ ब्रह्म विज्ञानलाभाय... शान्तिदान्त्या
दिभिः सर्वैः साधनैः सहितो भवेत् ना.प. ६।२८ ब्रह्मविज्ञानसम्पन्नः प्रतीतमखिलं जगत् ।
श्वेताश्व १५
For Private & Personal Use Only
पश्यन्नपि सदा नैव पश्यति
स्वात्मनः पृथक् [ पा. प्र. ५१+ वराहो. २।२७ ब्रह्मविद इव सोम्य ते मुखं भाति को नु त्वाऽनुशशासेति ब्रह्मविदाप्रोति परम् [ तैत्ति. २।१।१ + ब्रह्मविदित्येवमेवैष भगवन्निति वै
याज्ञवल्क्य
छांदो. ४ : १४१२ भहमजा. २१७
आया. ५
ब्रह्मविदिदमयमिदमेकविश्शतिर भादन्नरसमयात्प्राणो व्यानोऽपान आकाशः पृथिवी पुच्छ५ षशितिः तैत्ति. २।१० ब्रह्मविदिवसोम्यभासि, कोनुत्वानुशशास छांदो. ४/९/२ मुक्ति. ११५८ श्रह्मविद्वस्रति ज्ञानात्सर्व ब्रह्मात्मनैव तु । ब्रह्मक्षत्रादिकं सर्वे यस्य स्यादोदनं सदा
पा.प्र. ४४
www.jainelibrary.org