________________
ब्रहाते.
उपनिषद्वाक्यमहाकोशः
ब्रह्ममे.
प्रयतेजोमयानन्दरसप्रवाहरतिशोभित
रद्रोही प्राम एकरात्रं पत्तने पथरात्रं ब्रह्मविद्या-तरङ्गिण्याः प्रयाहैः
क्षेत्रे पश्चरात्रतीर्थे वरात्रमनिकेत: समस्लं निरतिशयानन्तदिव्यानन्द
स्थिरमति मूतवादी गिरिकन्दरेषु तेभोज्वालाराशिमण्डलं ज्वलति मि.सा. ३.! बसेदेक एवं
ना.प. २ ब्रह्मते मोराश्यभ्यन्तरसमासीनं...
ब्रह्मप्रणवमनुस्मरन भ्रमरकीटन्यायेन विष्वक्सेनं ध्यात्वा...विद्याविभूतिं
शरीरत्रयमुत्सृज्य सभ्यासेनय व्याप्य...परमानन्दं प्राप त्रि.म.ना.६६ देहत्यागं करोति, स कृतकृत्यो ब्रह्मत्वं रसचेतसि बराहो.२१७९ भवति
ना.प. ३१८७ प्रयस्वे योजिते स्वामिजीवभावो
ब्रमप्रणवसन्धान नादोज्योतिर्मयाशियः ना. बि.३० न गच्छति
पराहो.२१७० ब्रमप्रणवसल्लमनादो ज्योतिर्मयात्मकः ना. वि. ४६ मम हत्यमाप वारियुददतामिव ।
ब्रह्मप्रणवः षोडशमात्रात्मक सोऽवस्थादशद्वारपुर देहं दशनाडीमहापथम् यो.शि. १९६५ चतुष्टयपतुष्टयगोचरा
प.ई.पं. ९ अभद्रारमिदमित्येवैतदाह यस्तपसा
ब्रम प्रपये प्रयकोश प्रपये
सहव. २३ हवपाप्मा
मंत्रा. ४।४ प्रमप्रवृत्ती तत्प्रणवहससूत्रेणैव ध्यानप्रपद्वारे प्रविष्ठे तु सम्यथनमाचरेत् योगई.२१४२ ___ माचरन्ति
पा. .३ प्रनिर्वाणमच्छति भ.गी. २१७२ ब्रह्म प्रमाविकां च यत्
प.पू. २११९ प्रद्यनिष्ठस्तथा योगी पृथग्भावं
ब्रह्म ब्रह्माविको जनाः
भ.गी.८२४ नविन्दति
अमन. २११ ब्रह्म ब्रह्मेत्यथायान्ति ये विदुर्वाधणाप्रयमतिथि मस्यः
कठो. १२९
स्तथा । अत्रैव ते साये यान्ति अपमिधि मनसा वेदयन्तः पश्यन्तो
लीनाश्चाव्यक्तशालिना
मंत्रिको. २० ग्रामपरं परं च। मनध्वगा
बम प्राणैश्च गौ, गोभिक्षिणान् अन्धसु पारयिष्णवः ब्राह्मणास्तु
बामण्येन हविहविषा मायुरायुषा सहशाः सूर्येण
इतिहा. १८ सत्येन सत्यं धर्मेण धर्म तर्पयामि... अ.शिर.१२१ ब्रहांस्स्वमसि विश्वधृत्तेजोवास्त्वमसि । म.ना.१७११५ प्रक्षत्राझी प्याहर्ति ब्रह्मदेवतं...भूतानि ' प्रयन् देवदशीस्याख्याथर्वणशाखायां
स्थावरजङ्गमान्वभवत्
२ प्रणवो. २ परमवरवरहस्पाख्याथर्वणमहा
ब्रह्मभावमिदं सूत्रं धारयेद्यः स चेतनः नारायणोपनिषदि त्रि.म.ना.शर [ ब्रह्मो. ९+
ना. प.३४८० (ॐ) बमन् ॐ ब्रह्मन्
ब्रह्मभावमिदं सूत्रं धारयेयःस मुफिभाक् परन. ११
ग. शो. २११ ब्रह्मभावं प्रपथैव यति वर्तते पुनः २माल्यो.२५ (एवं) ब्रह्मपरिज्ञानादेव मोऽमृतो
ब्रह्मभावे मनश्वारं ब्रह्मचर्य
जा.द. १११४ भवेत् बराहो. २०१९ ब्रह्मभूतमकल्मषम्
भ.गी.६।२७ प्रय पश्चात् ब्रह्म दक्षिणतश्चोत्तरेण मुण्ड.२।२।११ ब्रह्माभूतः प्रशान्तात्मा ब्रह्मानन्दमयः ब्रम पुच्छ प्रतिष्ठा
तैत्ति . २१५ सुखी । स्वच्छरूपो महामोनी मापुत्रस्तपस्तेपे सिद्धक्षेत्रे महायशाः
वैदेही मुक्त एव सः
वे.वि. ४३३३ स सर्वस्य वक्ता ग. पू. १।६ ब्रह्मभूतः प्रसन्नात्मा
भ.गी.१८१५४ प्रथपूवा पुनातु माम् महाना.११।२ प्रभूतोऽधिगच्छति
भ.गी.५२४ प्रा प्रजापति (प्रसुजत् । पह, ५।५।१ ब्रह्मभूयाय कल्पते [ भ.गी.१४॥२६+ १८५३ प्रमाणपन्यानानुसन्धानपरो भूत्वा
ब्रह्ममेदो न कथितो प्रमभ्यतिरिक्त सर्वकर्मनिर्मुक्त:...सत्यवाक्छुधि
न किश्चिदस्ति
त्रि.म.ना.४ा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org