________________
ब्रहास्थाने
उपनिषद्राक्यमहाकोशः
प्रात्म
ब्रह्मस्थाने तु नादः स्याच्छाकिन्यमृत
ब्रह्माणमुपदिशति स्म ब्रह्मन् कुरु सृष्टिं ग. शो. १४ वर्षिणी । षट्चक्रमण्डलोद्धारं ज्ञान
ब्रह्माणमेवाप्येति योब्रह्माणमेवास्तमेति सुषालो.९।११ दीपं प्रकाशयेत्
ब्र.वि.७६ ब्रह्माणं पृथिवीभागे विष्णु ब्रह्म स्वयम्भुब्रह्मणे स्वयम्भुवे स्वाहा चित्यु. ६१ नगालो मा
जा.द. ८५ ब्रह्मस्वरूपविज्ञानाजगनोज्यं भवेत्खलु पा. ७.४५
ब्रह्माण्डतद्तलोकान्कार्यरूपांश्च कार. ब्रह्मस्वरूप निरखने परमं व्योमकं
णत्वं प्रापयित्वा...सर्वाणि भौतितत्साम्नश्चतुर्थ पाद जानीयाद्यो
कानि कारणे भूतपञ्चके संयोज्य जानीते सोऽमृतत्वं च गच्छति नृ. पू. ११२
भूमि जले जलं वह्रौ वहिं वायौ ब्रह्मस्वरूपं निरजन परमब्योम्निक
वायुमाकाशे चाकाशमहनारे चाहतत्साम्रः षष्ठं पाई जानीयात्तेन
कारं महति महदव्यक्तेऽव्यक्तं पुरुष वक्रतुण्डाय हुमिति यो जानी
क्रमेण विलीयते
पैङ्गलो.३।४ यात्सोऽमृतत्वं च गच्छति
ग.पू. १११२
ब्रह्माण्डमपि पिण्डाण्डं त्यतां गलब्रह्मस्वात्मतया नित्यं भक्षितंसकलंतदा पा. प्र. ४६
भाण्डवत् । चिदात्मनि सदानन्दे ब्रह्म स्वानुभूतिा, गुरुः शिवो देवः रुद्रोप. ३ ।
देहरूढामहं बियम् । निवेश्य प्रमहत्या-सुरापान-स्वर्णस्तेय-गुरुतल्प.
लिङ्गमुत्सृज्य केवलो भव सर्वदा मध्यात्मो.८९ गमन-सत्संयोगिपात केभ्यः पूतो भवति
पैङ्गलो.४।२४ ब्रह्माण्डस्योदरे देवा पानवा यक्षकिब्रह्महत्यां वा एसे नन्ति [ त्रिसु. १+ महाना.१२।१ भरा। मनुष्याः पशुपक्ष्याचास्तप्रम देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो
तत्कर्मानुसारतः
कठरु. १९ विजय देवा अमहीयन्स त ऐमन्ता
ब्रह्माण्डं चैव पिण्डाण्ड लोका भूरास्माकमेवायं विजयोऽस्माकमेवार्य
दयः क्रमात्...स्वस्वोपाधिलयादेव महिमेति केनो. ३११ लीयन्ते प्रत्यगात्मनि
योगई.३१२२ ब्रह्म हवा इदमन आसीत्
मैत्रा.६।१७ ब्रह्माण्डं पञ्चभूतस्थं पञ्चभूतमयी ब्रह्म (ह) वै ब्रह्माणं पुष्करे पुष्करे
तनुः । सर्व भूतमयं चेति त्यक्त्व __ससृजे २ प्रणवो. १ नास्तीति भावयेत्
अमन.१।१७ प्रम ह श्वेताश्वतरोऽथ विद्वान् श्वेताश्व.६।२१ ब्रह्माण्डं सकलं पश्येत् पाणिस्थमिव ब्रह्मस्तपस्व तपस्वेत्युक्त्वाऽन्तहिते
मौक्तिकम्
अमन.१४८०. तस्मिन्ब्रह्मा तपश्चचार
ग. शो. ३१८ ब्रह्माण्डाखण्डविग्रहम् ( महेशं) पं. प्र. ११ ब्रह्मस्तवेन्द्रियाणि याजकानि ध्यावा
ब्रह्माण्डाद्वहिरू हि महत्तत्त्वमहङ्कृतिः गुह्यका. ७ ...शरतुं रसं ध्यात्वैरमग्नौ
ब्रह्माण्डाधे कपालं हि शिरस्तस्या हुत्वाऽङ्गस्पत्किलेवरोवनंहीष्यते मुगलो. २५
विभावयेत् ।
गुनका. ८ ब्रह्माकारमनोवृत्तिप्रवाहोऽहङ्कति विना ... ब्रह्माण्डावरणं विनश्यति वद्धि विष्णो: ब्रह्माक्षरसमुद्भवम् भ.गी. ३११५ स्वरूपम्
त्रि.म.ना.३३५ नझामापरे यज्ञ
भ.गी. ४।२५ ब्रह्मात्मसच्चिदानन्दात्मक मंत्रमित्युपाब्रह्मानौ ब्रह्मणा हुतम् भ.गी. ४।२४ सितव्यम्
श्रीवि.ता.११ ब्रह्माङ्गलक्षणयुक्तो यज्ञसूत्रम् ,
ब्रह्मात्मकत्वविज्ञानं हेयं मिथ्यात्वतद्ब्रह्मसूत्रम् । पा. प्र, ३ . कारणात्
परब.३ ब्रह्मा चनारायणः
नारा. २ ब्रह्मात्मवात्र ह्येव न विचिकित्स्यमित्यों प्रमाणमीशं कमलासनस्थ
भ.गी.११११५ सत्यं सदेतत्पण्डिता एव पश्यन्ति नृसिंहो. ९८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org