________________
४०४
बृहद्र
उपनिषद्वाक्यमहाकोशः
ब्रह्मच.
बृहद्रथन्तरयो रूपेण संहिता सन्धीयते
___ यदेव ब्रह्मविद्यापादवैकुण्ठं सह__ इति तायः
३ऐत.१।६।१ . सानन्दप्राकारैः समुजालति त्रि.म.ना.६१८ वृहद्रथन्तरे अनूच्ये भद्रयज्ञायज्ञीये को.त. ११५ । बोधानन्दमयैरनन्तनित्यमुक्तैःपरिसेवितं सि. सा. ६ बृहद्रश्रन्तरे सामनी पूर्वी पादौ ध्येत को. त. ११५ बोधानन्दमहोज्वलम्
सि.सा. ६ (ॐ) वृहद्रथो (६) वै नाम राजा
ब्रह्मकर्मसमाधिना
भगी. ४।२४ मध्ये ज्येष्ठं पुत्रं निधापयित्वेदम
ब्रह्मकर्म स्वभावजम्
भ.गी.१८०४२ शाश्वतं मन्यमानः शरीरं वैगग्य.
ब्रह्मकल्पवनामृतपुष्पवृष्टिभिः सन्ततमुपेतोऽरण्यं निर्जगाम [ मैत्रा.१११ +मैत्रे. ११ मानन्दं ब्रह्मानन्दरसनिर्भरैरसंख्येबृहन् पाण्डरवासः सोमराजनिति
बृह.२।१।१५ रतिमङ्गलं... निरतिशयाद्वैतपरमाबृहस्पतिरुपवक्ता
चित्त्युप.२०१ नन्दलक्षणमादिनारायणं... त्रि.म.ना.७४१२ वृहस्पति शुक्रो भूत्वेन्द्रस्याभयाया
. ब्रह्मकार्यमिति ज्ञात्वा ईशानं - सुरेभ्यः क्षयायेमामविद्यामसृजत् मैत्रा. ७९ प्रतिपद्यते
पान. २२ बृहस्पतिः पुरोधया
चिन्त्यु. ८४२ ग्रह-कैवल्य-जाबाल-श्वेतायो हंस बृहस्पते अति यदों यागुमद्विभाति
मारुणिः
मरिक शा क्रतुमजनेषु । यदीदयच्छवस ऋत
ब्रह्मक्षत्रादिकं सर्व यस्थ स्यादोक्नंसदा पा. प्र. ४४ प्रजात सदस्मासु द्रविणं धेहि चित्रम् वनदु. ३१ ब्रह्मक्षत्रियवैगभूदा इति चत्वारो [.मं.२३१५+वा.सं.२६३
वर्णास्तेषां वर्णानां ब्राह्मण एव f+ते. सं. १६८।२२२
प्रधान इति वेदवचनानुरूपं बृहस्पते न पर: साम्नो विदुः ३ऐत.११५४
स्मृतिभिरप्युक्तम्
व. सू. उ. २
मैत्रा.४६ बोद्धव्यमेवाप्येति यो बोद्धव्यमेवास्तमेति सबालो. ९।१ ब्रह्म खल्विदं वाव सर्वम् बोद्धव्यं च विकर्मणा
भ.गी.४१४७
ब्रह्मपन्थि ततो भित्वा विष्णुपन्धि घोद्धा भवति कर्ता भवति विज्ञाता
भिनत्त्यसौ । विष्णुप्रन्थि ततो भवत्यनमुपास्स्वेति
छांदो.७१९४१ भित्वा रुद्रप्रन्थि भिनत्यसो वराहो.५१६५ बोधचन्द्रमसि पूर्णविरहे मोहरादुमु
ब्रह्मप्रन्थि ततो भित्त्वा विष्णग्रन्थि षितात्मतेजसि । नानदानयजना
भिनत्यतः । रुद्रग्रन्थि च भित्त्वैव दिकाः क्रिया मोचनावधि वृधैव
कमलानि भिनलि षद
यो.कुं. ११८५ तिष्ठते
वराहो.७४ ब्रह्मन्नश्च कृतघ्नश्च गोनश्चगुरुवल्पगः । बोधयन्त: परस्परम्
भ.गी.१०।९
तेषां पापानि नश्यन्ति गोपीबोधयन्ती त्वासादयामि चित्त्यु.१९६१ चन्दनधारणात्
गोपीचं. ११ बोधस्थोपरतिः फलम्
अध्यात्मो. ब्रह्मचर्यमाहिंसा च शारीरं तपउच्यते भ.गी.१११४ बोधानन्दमयानन्सधूपतीपावलिभिरति
ब्रह्मचर्यमहिंसांचसत्यास्तेयापरिप्रहान् । शोभितं...नितिशयाद्वैतपरमा
सेवेत योगी निष्कामो योग्यता नन्दलक्षामादिनासपणे ध्यायेत त्रि.म.ना.जर२ स्वपनो नयन
अवसं. ३१६ बोधानन्दमयानन्तपरमविलासविभूति
ब्रह्मचर्यमाहिसा चापरिग्रहं च सत्यं च विशेषसमष्टिमण्डल..चिरादित्य.
__ यत्नेन हे रात हे रक्षतं... माणि. ३ मण्डलं द्वाविंशवृदभेदेधिष्ठितम दिनाना स ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या मंयुज्यन्ते प्रो. ११३ बोधानन्दमय-रनन्तनित्यपरिजनैः
ब्रह्मचर्यशान्तिसंग्रहणम्
निर्वाणो. ८ परिसंचितां श्रीसवीमेवं लश्मी
(यदि वेतस्था) ब्रह्मचर्यादेव प्रव्रजेन ध्यात्वा...बोधानन्दवनं माम...
गृहावा वनाद्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org