________________
ब्रह्मचर्य
उपनिषद्वाक्यमहाकोशः
ब्रह्मक्ष
४०५
-
--
ब्रह्मचर्य नाम सर्वावस्था मनो
ब्रह्मचारिव्रते स्थितः
भ.गी. ६।१४ ___ वाकायकर्मभिः सर्वत्र मैथुनत्यागः शांडि.१११।३ | ब्रह्मचारी गृहस्थश्च
२ तत्तो . ३ ब्रह्मचर्य परिसमाप्य गृही भवेत् जाबालो. ४ | ब्रह्मचारी गृहस्थो वा ललाटहृदयकण्ठब्रह्मचर्य भवति...। किं गोत्रोन्बह
बाहुमूलेषु वैष्णवगायच्या कृष्णा__मस्मीति...[ मा. पा.] छां.उ.४।४।१ दिनामभिर्वा धारयेत्
वासुदेवो. ४ ब्रह्मचर्य भवति विवरस्यामि किं गोत्रो
ब्रह्मचारी गृही वानप्रस्थो वा मुख्य__हमस्मीति
छांदो.४।४।१ वृत्तिकाचेद्ब्रह्मचर्यसमाप्यगृहीभवेत् ना. प. ३७७ ब्रह्मचर्यमृत्पात्रंवाऽलाबुपात्रंदारुपात्रंबा आरुणि. ४
ब्रह्मचारी ज्ञानान्भवति
ना.उ.ता.३१ ब्रह्मचर्य समाप्य गृही भवेत् । गृहाद्वनी
ब्रह्मचारी धनदायी मेधावी श्रोत्रियः भूत्वा प्रव्रजेत् [ ना. प. ३७७+ याज्ञव. १ प्रियो विद्यया वा विद्यां यः प्राह ब्रह्मचर्य समाप्य गृही भूत्वा वानप्रस्था
तानि तीर्थाणि षण्मम संहितो. ३.५ श्रममेस्य वैराग्यभावेऽप्याश्रमक्रमा
ब्रह्मचारी मिताहारी योगी योगनुसारेण यः सभ्यस्यति स कर्म
परायणः । अब्बाव भवेस्सिद्धो सन्यासीति [ १सं. सो. २।१३+ ना. प. ५।३ नात्रकार्या विचारणा [यो.चू.४२+ ध्या.बि. ७२ अमर्यापरिप्रहाहिंसासत्यं यत्नेन रक्षन्
ब्रह्मचारी वानप्रस्थो (षा) ललाट...भेक्षमाणो ब्रह्मभूयाय भवति प. ई. प. ६ कण्ठ-हृदय-बाहुमूलेषु वैष्णवब्रह्माचर्याश्रमे क्षीणे(खिनो)गुरुशुश्रूषणे
गायच्या कृष्णादिपञ्चनामभिर्वा रतः । वेदानधीत्यानुज्ञात उच्यते
धारयेत् [वासुदेवो. ३+ गोपीचं.४ गुरुणाऽऽप्रमी [ण्डिको. ११६+ २सध्यासो.२ ब्रह्मचारी वेदमधीत्य वेदोक्ताचरितब्रह्मचर्याश्रमेऽधीत्यवानप्रस्थाश्रमेऽधीत्य
ब्रह्मचर्येण दारानाहूत्य पुत्रानुत्पाद्य ससर्वसंविण्यासंसायासंसायासम् निर्वाणो. ८
साननुपाधिभिर्वितस्येष्ठलाच ब्रह्मचर्येण सन्तिष्ठेदप्रमादेन मस्करी कठरु. ८ शक्तितो यज्ञः
कठरु. २ ब्रह्मयण सभ्यस्य सण्यासाजातरूप
ब्रह्मचारी वेदमधीत्य घेदो वेदान्या घरो वैराग्यसयासी ना. प. ५३ चरेद्रह्मचर्यम्
कठश्रु. १० ब्रह्मचर्येण हरन्ति देवाः
पा.प्र. ३ ब्रह्म चिद्रा भुवनं ब्रह्मभूतपरम्परा । प्रमचर्येण व यो ज्ञाता विन्दतेऽथ
ब्रह्माहं ब्रह्मचिच्छत्रुब्रह्मचिन्मित्रयदिष्टमित्याचक्षते ब्रह्मचर्यमेव
बान्धवाः
प.पू. ५२० समचर्येण वेष्टात्मानमनुविन्दते छांदो.८।५।१ ब्रह्मचैतन्य तेषु प्रतिबिम्बितं भवति त्रि.म.ना.४९ ब्रह्मचर्येण विसतमात्मनखाणं विन्दते
ब्रह्मजझं देवमीड्यं विदित्वा निवाऽय यन्मौनमित्याचक्षते ब्रह्मचर्यमेव
__व्येमा शान्तिमत्यन्तमेति कठो. १३१७ तद्ब्रह्मचर्येण मेवात्मानमनुविद्य मन्ने छांदो.८।५।२ ब्रह्मज्ञानंप्रथमपुरस्तात् [महाना.५।५+ २शिवसं. ३२ ब्रह्मचर्ये भगवति वस्याम्युपयां
वा, सं.१३१३+मथर्व.४|११+ भगवन्तमिति छां. ४३ ते, सं.४ाराटा+
साम.११३२१ ब्रह्मचर्येण ह्येवात्मानमनुविन्दते छांदो.८।५।१ ब्रह्मज्येष्ठमुपासते
तैत्ति. २५ ब्रह्मवर्येण खेवात्मानमनु विद्य मनुते छां. ८1५२ । ब्रह्मज्ञानप्रभासन्ध्याकालो गच्छति ब्रह्मचात्मानमोमित्येकीकृत्य तदेक
धीमताम्
पा.प्र.७ मजरममृतमभय-मोमित्यनुभूय
ब्रह्मज्ञानोत्पत्तेः प्रकृति व्याख्यास्यामः। तस्मिमिदंसर्व त्रिशरीरमारोप्य
को नाम स्वयम्भः पुरुष इति गायत्रीर.१ तन्मयं हि तदेवेति संहरेत् नृसिंहो ३२ प्रज्ञानोपायतया यद्विभूतिः प्रकीर्तिता का.रु.शीर्वक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org