________________
बुद्धि
बुद्धियुक्तो जहातीह बुद्धियोगमुपाश्रित्य घुवियोगान जय
बुद्धिरध्यात्पं, बोद्धव्यमधिभूतं ब्रह्मा तत्राधिदैवतम् ...
बुद्धिव्यक्तमेव च बुद्धिदानयोगेन चक्षुर्द्वारा रूपगुणः पादाधिष्ठितोऽमौ तिष्ठति.. बुद्धिर्ज्ञानमसम्मोहः
बुद्धिर्वृतिः स्मृति: प्रज्ञानमित्येके बुद्धिर्बुद्धिमतामहिम
बुद्धिर्मनोऽहङ्कार इति चेतनवत्येषा बुद्धिर्यस्य न लिप्यते
बुद्धियोंगे त्विमां शृणु बुद्धिर्वानमव्यक्तमन्नादं बुद्धिर्व्यतितरिष्यति
बुद्धिश्व बोद्धव्यं च नारायणः
बुद्धि तु सारथिं विद्धि मनः प्रमहमेव
'च [ कठो. ३।३+
बुद्धिं मोहयसीत्र मे
बुद्धिः पत्नी ( शारीर यज्ञस्य ) बुद्धिः पर्यवतिष्ठते
बुद्धिः सा पार्थ सामसी
बुद्धिः सा पार्थ राजसी
बुद्धिः सा पार्थ सास्विकी
रश्मयः
खरामा महान्परः
उपनिषद्वाक्यमहाकोशः
बुखपा धृतिगृहीतया
बुद्धया बुद्धपति, मनसा सङ्कल्पयति, बाचा वदति बुद्धया युक्तो यया पार्थ
Jain Education International
भ.गी. २/५० भ.गी. १८/१७
भ.गी. २।४९
सुबालो. ५/७
भ.गी. १३१६
त्रि. मा. १।६ भ.गी. १०१४
मैत्रा. ६/३१
भ.गी. ७।१०
मंत्रा. ६/५
भ.गी. १८/१७
भ.गी.२/३९
सुबालो. १४।१ भ.गी. २/५२
सुबलो. ६।१
भ.गी. १८०३०
बुद्धीन्द्रियाणि यज्ञपात्राणि[गर्भो. ११ + प्रा. हो. ४ ३ बुद्रीन्द्रियाणि यानीमान्येतान्यस्य
पैङ्गलो. ४।१ भ.गी. ३२
प्रा. हो. ४ । १ भ.गी. २२६५ | भ.गी. १८३२ भ.गी. १८/३१
सुतेर्गुणेनास्मगुणेन चैव बाराममात्रो
उपरोऽपि दृष्ट तेव
मुखेभे
बुद्धेः पूर्णविकासोऽयं जागरः परिकीर्त्यते वराहो. २२६० बुद्धौ शरणमन्विच्छ
भ.गी. २/४९
भ.गी. ६।२५
मैत्रा. २/९ कठो. ३।१०
वेदा ५१८ भ.गी. १८/२५
गर्भो. १ भ.गी. २।३९
बृहद्दे
बुद्धया बुध्यति, चित्तेन चेतयत्यहङ्कारेणाङ्करोति बुद्धया विशुद्धया युक्तः
बुद्धया सच्चितं स्थापयित्वा तु रुद्रे बुद्धाऽनिमित्ततां सत्यां हेतुं पृथगनानुवन् । वीतशोकं तथा काममभयं पदमश्रुते
बुद्धा पदमनानात्वं नमस्कुर्मोयथाबलम् बुद्बुदादिविकारान्तस्तरङ्गः सागरेयथा
बुदुदादण्डमभवत्
बुधा भावसमन्विताः
gat बालकवी कुशलो जडबचरेत् । वदेदुन्मत्तवद्विद्वान्गोचर्या नैगमञ्चरेत्
४०३
बृहत्पाण्डरवासः सोमराजन्निति बृहत्पाण्डरवासा अतिष्ठाः सर्वेषां
भूतानां मूर्धेति बृहस्पाण्डरवासाः सोमो राजेति वा बृहस्पाण्डुरवासाः सोमो राजेति ( मा. पा.) बृहत्साम तथा सानो बृहद्वृहद्वनं मधोर्मधुवनं तालस्तालवनं काम्यं काम्यवनं बहुला बहुलवनं कुमुदः कुमुदवनं खदिरः खदिरवनं भद्रो भद्रवनं भाण्डीर इति भाण्डीरवनं श्रीवनं लोहवनं वृन्दावनमेतेरावृता पुरी भवति ( मधुरा )
ना. प. ६।४ भ.गी. १८५१
अ. शिरः. ३1९
For Private & Personal Use Only
म. शां. ७८ म.शां. १००
आ. प्र. १५ गायत्रीर. १ भ.गी. १०१८
बृहच्च वद्दिव्यमचिन्त्यरूपं सूक्ष्माच्च
वत्सूक्ष्मतरंविभाति [मुण्ड. ३१२/७ + गुह्यका. ३७ बृहज्जाबालाभिधां मुक्तिश्रुति ममोपदेशं
ना. प. ५।३८
कुरुष्व
बृ. जा. ११४ बृहज्योतिः करिष्यतः सविता प्रसुवातितान् श्वेताश्व. २।३ बृहज्योतिषं त्वासादयामि चि. १९१ बृहतीमभिसम्पादयेदेष वै कृत्स्न मात्मा यती
१ ऐत. ३/५/३
१ ऐत. ३/५/४
( एवमेव ) बृहती सर्वतः छन्दोभिः शरीरैः परिवृता बृहत्तिथिर्दश पञ्च नित्यासषोडशी कं पुरमध्यं बिभर्ति
त्रिपुरो. १० कौ. त. ४।१८
कौ. स. ४/२
बृद्द. २/११३
बृ. उ. २।११३ भ.गी. १०/३५
गोपालो. १।१६
www.jainelibrary.org