________________
४०२
बिन्दुरी.
उपनिषद्वाक्यमहाकाशा
बुद्धिमे
ध्या.बि. ८४ बीमा सर्वभूतानां
भ.गी.१५।१०
समो हि सः
बिन्दुरीश्वरसंशास्तु शत्रुमश्चक्ररास्वयं तारसा. २।३ बीजजामत्तथा जाप्रन्महाजाप्रत्तथैव बिन्दुरुत्तररूपम्
गणप. ७
चा आप्रत्स्वप्रस्तथास्वना स्वममाप. बिन्दुमा रजा शक्तिबिन्दुरिन्दू रजो
सुषुप्तिकम्। इति सप्तविधो मोहः महो. ५.८ रविः । उभयोः सङ्गमादेव प्राप्यते
बीजमिद्रायुतः प्राज्ञः
भागम. १३ परमं पदम् यो.चू. ६२ बी तहमर्जुन
भ.गी.१०१३९ बिन्दुस्तुरीयाक्षरो भवति
बीज प्रार्ण च शक्ति च दृष्टिं वश्याबिन्दुस्वरूपः शत्रुघ्नो भूर्भुवस्तस्मै
दिकं तथा । मन्त्रमन्त्राख्यगायनमोनमः
श्रीप्राणस्थापनमेव च । भूतदिक्पाल
तारसा.३१४ बिन्दुः क्षरतिनो यस्य कामिन्यालिङ्गि
बीजानि यन्त्रस्याङ्गानि वे दश त्रि.म.ना.१२
बीजं मायाविनिर्मुक्तं परं ब्रह्मेति सस्य च । यावद्विन्दुः स्थितो देहे
कीर्यते
रामर.५/१२ सावन्मृत्युभयं कुतः
भ.गी. ७० बिन्दुः पश्चमकूटाक्षरो भवति
श्रीवि.ता.॥२ बीनाला परं बिन्दं नादं तस्योपरि बिन्दुः पश्नमाक्षरो भवति
रामो. श२
स्थितम् । सशब्दं चाक्षरे क्षीणे बिन्दुः शिवो रजः शक्तिबिन्दुरिन्दू
निश्शब्दं परमं पदम्
ध्या. बि. २ रजो रविः
ध्या.बि. ८८ बीजाक्षरण ल्हो (सौ)रूपेण बिन्दोरोकार
सीतो. ११ बिन्दौ स्वप्नविश्वो नादे स्वप्नतेजसः प. हं. १०
___ तजापकानां सम्पत्सारस्वतौ भवतः हयग्री, ६
बीमाङ्कुराख्यो दृष्टान्तः सदा माध्यविभर्त्यव्यय ईश्वरः
अ. शां.२० बिभर्मि धर्ममवसे जनानाम्
चा. म. १२ बीजाज्ञानमहामोहापल्लवाद्यद्विशिष्यते । बिभेमि वा एतदेतेभ्यो यथैतप्परावृतन् शौनको. ११३ निर्जी पदं सत्त्वं तदस्मीति बिभ्रच्छ्रियं यशः सत्यं ब्रह्मचर्य तपो
विचिन्तये
सुबा.शीर्षक वैराग्यं मन ऐश्वर्यसप्रणवाव्याहृतय
बीजानीतराणि चेतराणि चाण्डानि... ऋग्यजुःसामाथर्वाङ्गिरसः सर्वाणि
बीजोक्तमुभयार्थत्वं रामनामनि दृश्यते रामर. ५।११ छन्दांसि तान्यङ्गे समाश्रितानि महो. ११३ बुद्धयो वै धियस्ता योऽस्माकं प्रचोदयाबिभ्रत्याकाशाधारम् निर्वाणो. ५ दित्याहुमनीषिणः
मैत्रा.६७ बिलप्रवेशतो यत्र ब्रह्मनाड्यन्तरं
बुद्धयोऽव्यवसायिनाम् ब्रजेत् । तस्मानित्यं मूलबन्धः
बुद्धिकर्मेन्द्रियप्राणपञ्चकर्मनसा धिया। यो योगिभिः सदा
योगकुं.११४६
शरीरं सप्तदशभिः सुसूक्ष्म
लिङ्गमुच्यते विस्मरमान्धिकमेवपूजकारदक्षिणी.
शारीरको.११
बुद्धिगुहायां सङ्गिसुन्दरं पुरुषरूप. कृत्य ततो मनुं वयम् । जप.
___ मन्वाक्ष्यमिस्पपरे नियतस्तिमिताशाखाछिस्था...
बुद्धिप्रासमतीन्द्रियम्
भ.गी.६९१ इलानि भत्या चिनुयात् बिल्वो. १२ बुद्धिनाशात् प्रणश्यति
भ.गी.१३ बिल्वपत्रं विनापूजा पर्था भवति सर! २विल्यो. ६ बुद्धिप्रतिविम्बिसचैतन्य जीवा पिल्वपत्रं विना स्तुनास्ति किधि
इत्यपरे मन्यन्ते
त्रि.म.ना.१९ तवान
रबिल्वो. १५ बुद्धिमतामनायासेनाचिरादेव तस्वबिल्वपूजनतोलोकमत्यजायाःपरा नहि २बिल्वो. १९ ज्ञानं भवति बिसानि भक्षयति ( दुःस्वप्ने ) ऐत. २४१७ बुद्धिमेवाप्येति यो बुद्धिमेवास्तमेति सुबालो.९४११
म.गी.२४१
त्रि.म.ना.८४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org