________________
बालोम्म
उपनिषवाक्यमहाकोशः
बिन्दुमू.
बालोन्मत्तपिशाचवदनुन्मत्तोन्मत्त
बाह्यं प्राणं समाकृष्य प्रायित्वोदरण बदाचरंखिदण्ड शिक्यं पात्रं
च । नासाग्रे नाभिमध्ये च पादराकमण्डलुं कटिसूत्र कौपीनं च
कुष्ठे च धारयेत्
मा... ६२२ परित्यज्य...जासरूपधरश्वरेदा.
बाह्यात्प्राणं समाकृष्य पूरयित्वोदरे स्मानमन्विच्छेत्
ना. प.३.८७
स्थितम् । नाभिमध्ये च नासाग्रे बालोन्मत्तपिशाचवन्मरणं जीवितं वा
पादाछे च यत्नतः । धार येन काढत कालमेव प्रतीक्षेत निर्देश.
न्मनसा प्राणं सन्ध्याकालेपु वा भृतकन्ययेन परिवाडिति
सदा । सर्वरोगविनिमुक्तो भवेद्योगी... १७४३
ना.प. ५।१५ बालो बालेषु वृद्धेषु वृद्धो धीरेषु धैर्य
बाह्यात्माऽन्तरात्मा परमात्मा च १ आत्मो . १
बाहादापरणं वायोरुदर पूरको हिसः ना.२.६१२ बान् । युवा यौवनवृत्तेषु दुःखितेषु
बाह्यान्ततारकाकारं व्योमपञ्चकसुदुःखधी
___ अ.पू.२।३०
विग्रहम् । राजयोगैकसंसिद्धं वास्यमल्पदिनेरेव यौवनश्रीस्ततो
रामचन्द्रमुपास्महे
मंत्रा. शीर्षक जरा । देहेऽपि नैकरूपत्वं काऽऽस्था
बाह्याभ्यन्तरमन्धकारमयमाकाशम मं. वा. ४|१ बारेषु वस्तुषु
भवसं. १२२१ बाल्यं च पाण्डित्यं च निर्विद्याथ
बाह्याभ्यन्तरवीक्षणाद्विस्फुटतमः स
परस्ताबूतैष दृष्टोऽदृष्टोऽव्यवहार्योमुनिरमनि मनि च निविद्य... बृह. ३।५।१ . बाल्येन तिष्ठासेत्
सुबालो.१३।१
। ऽप्यल्पोनाल्पःसाक्ष्यविशेषोऽनन्यो बाल्येनैवहितिष्ठासेमिबिद्यब्रह्मवेदनम् ।
सुखदुःखोऽद्वयः परमात्मा नृसिंहो. ९७
(एवं) बाह्याभ्यन्तरस्थव्योमपञ्चक ब्रह्मविद्यां च बाल्यं च निविद्य...
तारकलक्ष्यम्
अद्वयता. ४ मुनिरात्मवान् [प. पू. ४।३८+ शाट्याय.२४
बाह्याभ्यन्तःकरणानां रूपग्रहणबाहू राजन्यः कृतः [ सं. म.१०१९०११२
योग्यतास्त्वित्यावाहनम्
भावनो. ८ [वा.सं. ३१३११+सुबा.११४+ चिस्यु. १२५ बाह्यार्चनं परिहरेदपुनर्भवाय मैत्र. २।२६ बामचिन्ता न कर्तव्या तथैवान्तर
- बाह्यार्थवासनोजूता तृष्णा बद्धति चिन्तिका। सर्वचिन्तां परित्यज्य
कथ्यते । सर्वार्थवासनोन्मुक्ता चिन्मात्रपरमोभव (सर्वचिन्तां समु.
तृष्णा मुक्तेति भण्यते
महो. ६० सज्य स्वस्थो भव सदा ऋभो)
बाह्रोः क्षत्रं (अजायत)
ग. शो. ३।११ शांडि. १२७।२०+ वराहो.२:४४ बिन्दुनादकलाग्योतीरवीन्दुधुरबामशाने विनष्टेच ततः सर्वसमो भवेत् ममन. ११२१ ।
तारकम् । शान्तं च तदतीतं वासप्रणव मार्षप्रणवः, उभयात्पको
च परं ब्रह्म तदुच्यते
यो.शि.६८६ विराप्रणवः
ना. प. ८११ बिन्दुनादसमायुक्तमग्निबी विचिन्तबायवदान्तरेऽप्यात्मनश्चक्षुःसंयोगेनैव
जा. ६. ५८ रूपग्रहणकार्योदयात्
अद्वयसा. ६ बिन्दुनादमहालिङ्गाविष्णुलक्ष्मीनि. बासस्थविषयं सर्व रेषक: समुदाहृतः।
केतनम् । देहं विष्ण्वालयं प्रोक्तं पूर्ण शाखविज्ञानं कुम्भक
सिद्धिदं सर्वदेहिनाम्
यो.शि. ५४ स्वगतं स्मृतम्
वराहो. ५।५८ बिन्दुनादात्मक बीनं वह्निसोम. बायस्पछेष्वसकात्मा भ.गी. ५/२१ कलात्मकम्
रामइ. ५९ बापस्याभ्यम्वरं कालानलसदृशं
विन्दुमूलशरीराणिशिरास्तत्रप्रतिष्ठिताः यो, चू. ५६ पराकाक्षम् म.सा. ४१ बिन्दुरीशानः
ना.प.ना.१.३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org