________________
बहिः सू
बहिःसूत्रं त्यजेद्विद्वान्योगमुत्तममास्थितः । ब्रह्मभावमिदं सूत्रं धारयेद्यः स चेतन: [ ब्रह्मो. ९+ बहिःसूत्रं त्यजेद्विप्रो योगविज्ञानतत्परः ! ब्रह्मभावमिदं सूत्रं धारयेद्यः स मुक्तिभाक् बहुधा विश्वतोमुखम् बहुनाsत्र किमुक्तेन गोपीचन्दनमण्डनम् । न तत्तुल्यं भवेल्लोके नात्र कार्या विचारणा
४००
बहु वा इद सुप्तस्य वा आमतो वा रेतः स्कन्दति
बहुशाखा अनन्ताच बहुशाखाका रोमन्थेन
वृथैव किम् | अन्वेष्टव्यं प्रयत्नेन मारुते ज्योतिरान्तरम् बहुशोभमानामुमहिमवर्तीया होवाच किमेanaमिति
बहुस्यां प्रजायेय [ छां. ७.६ २३+ [ वैसि. २६+ बहूदकस्य स्वर्गलोकः [ना. प. ५/९ + बहूदकस्यासंकृतं माधुकरम् बहूदकः शिखादिकन्थाधरखिपुण्ड्र
उपनिषद्वाक्य महाकोशः
ना. प. ३।८०
वात्मकत्वेन देहत्यागं करोति यः सोऽवधूतः
परत्र. ११ भ.गी. ९।१९
Jain Education International
गोपीचं. २१
बृह. ६|४|४ भ.गी. २१४१
धारी कुटीचकवत्सर्वसमो मधुकरवृत्त्याष्टकवलाशी [ ना. प. ५/५ + १सं. सो. २/१४ ( अथ ) बहूदका नाम त्रिदण्ड-कमण्डलु - शिखा यज्ञोपवीत-काषाय: amarरिणो ब्रह्मर्षिगृहे मधुमांसं वर्जयित्वाऽष्टौ प्रासान्भैक्षाचरणं
शांडि. ३१११३ १ सं. सो. २ ५९
ना. प. ५/७
कृत्वा योगमार्गे मोक्षमेव प्रार्थयन्ते भिक्षुको. २ बहूदका त्रिदण्डकमण्डलु शिक्यपक्ष
जपत्रित्रपात्रपादुकासनशिखायज्ञोपवीत- कौपीन - काषायवेषधारिणः साधुवृत्तेषु ब्राह्मणकुलेषु भैक्षाचर्यं चरन्त आत्मानं प्रार्थयन्ते नाभमौ. ४ बहूदको हंसत्वमवलन्य... तुरीयाती
तावधूतवेषेणाद्वैव निष्ठापर: प्रण
बह्वचरन्ती परिचरन्ती परिचारिणी यौवनं त्वामलमे साऽहमेतन्न वेद गोत्रस्त्वमसि जबाला तु नामाऽहमस्मिसत्यकामोनाम त्वमसि बह्रीं प्रजां जनयन्ती सरूपाम् । ओ को जुषमाणोऽनुशे ते बह्वीः प्रआ बसृजत्
मुक्ति. २/६३
केनो. ३।१२ बह्वीः प्रजा पुरुषात्सम्प्रसृताः बह्रीः सन्धा अतिक्रम्य दिवि प्रहादीनतृणवमन्तरिक्षे पौलोमान्पृथिव्यां कालकास्तस्य मे तत्र न लोमं च नामीयते
तुरीबा. ३
बालैर्बद्ध
बहूदरं बहुदंष्ट्राकरालं
| बहूनामेमि प्रथमो बहूनामेमि मध्यमः । कि स्विद्यमस्य कर्तव्यं यन्मयाऽद्य करिष्यति
बहूनि पुण्यानि कृतानि येन तेनैव लभ्यः परमेश्वरोऽसौ
बहूनि मे व्यतीतानि बहून्यदृष्टपूर्वाणि बह्रश्वामिन्द्रगोमतीम्
बहृचाख्यब्रह्मविद्यामहाखण्डार्थवैभवम् । अखण्डानन्द साम्राज्यं रामचन्द्रपदं भजे
हृपः स्याम प्रजायेमहि
बाधिर्य महानुपचय इवेदं नावहेलनया
भ.गी. ११/२३
कठो. ११५
शरभो. २
भ.गी. ४/५
भ.गी. ११।६
चिरयु. ११/६,
For Private & Personal Use Only
छांदो. ४/४/२
महाना. ८/४५ मैत्रा २२६
मुण्ड. २/११५
को. व. ३११
बृहच. शोर्षक छांदो. ६१२१४
भवितव्यमेवं दृढवैराग्याद्बोधो भवति महो. ४।२६ बालस्वभावोऽसङ्गो निरवद्यो मौनेन पाण्डित्येन निरवधिकारतयोपलभ्येत कैवल्यमुक्तं निगमनं चालं प्रमाद्यन्तं वित्तमोहेन मूढं बालाममात्रं हृदयस्य मध्ये विश्वं देवं
जातरूपं वरेण्यम् । तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिर्भविता नेवरेषाम्
सुबालो. १३/१ कठो. २६
बटुको. १ बालाश्व कुलवृद्धाश्च निर्दहन्त्यवमानिता: इतिहा. २१ बालैर्मेंद्धस्तु लोकोऽयं मुखलेनाभिहन्यते शिवो. ७।१०४
www.jainelibrary.org