________________
प्रवक्ष्या
उपनिषद्वाक्यमहाकोशः
प्रश्न-मु.
३८७
प्रवक्ष्याम्यनसूयवे म. गी. ९।१ । प्रवृन धर्म्यमणुमेतमाप्य
कठो. २०१३ प्रवडणा मभिदं पर्वतानां यत्सीमिन्द्रो
प्रवेपनाय मृत्यवे
चित्त्यु.१५१ मकरोदनीका बा. मं. १० प्रवेष्टं च परंतप
भ.गी.१११५४ प्रवचन र सन्धानम्
तै.स. १३१५ प्रव्रजिष्यन्वा रेऽयमस्मात्स्थानादस्मि बृह. ४।५२ प्रवचनेन प्रशंसया गुत्थानेन, तमेतं
प्रव्रजेब्रह्मचर्येण प्रव्रजेच गृहादपि। ब्राह्मणाः शुश्रुवांसोऽनूचाना
वनाद्वा प्रव्रजेद्विद्वानातुरे वाऽथ उपलभन्ते सबालो.९।१४ दुःखितः
भवसं. १ प्रवदन्ति न पण्डिताः भ. गी. ५।४ । प्रशस्तगोमयमाहरेत्
बृ. जा.३१ प्रवदन्त्यविपश्चित: भ. गी. २।४२ प्रशस्ते कर्मणि तथा
भ.गी.१७२६ प्रवर्तन्ते विधानोक्ताः
भ.गी. १७२४ प्रशान्तचापलं वीतशोकमस्तसमीप्रवर्तन्तेऽशुचिव्रताः
भ.गी. १६।१० हितम् । मनो मम मुने शान्तं प्रवालमौक्तिकस्फटिकशङ्खरजताष्टापद
तेन जीवाम्यनामयः
अ.पू. २६२ चन्दनपुत्रजीविकाब्जे रुद्राक्षा: स. मा.२ ।
प्रशान्तचित्ताय शमान्विताय मुण्ड.१।२।१३ प्रवाहतो जित्यत्वं वदन्ति केचन त्रि.म.ना.३१२
प्रशान्तमनसं ह्येनं
भ.गी.६१४ (प्रपञ्चस्य)
प्रशान्तवृत्ति चित्तं परमानन्ददायप्रविचार्य चिरं ज्ञानं मुक्तोऽहमिति
कम् । असम्प्रज्ञातनामाऽयं समाधिमन्यते
योगिनां प्रियः यो.शि.१।५४
मुक्तिको.२।५४ प्रविचार्य चिरं साधु स्वात्मनिश्चय
प्रशान्तसर्वसङ्कल्पं विगताखिलमाप्तवान्
महो. २।२
कौतुकम् । विमताशेषसंरम्भ प्रविभक्तमनेकधा
भ.गी.१११३ चिदात्मानं समाश्रय
अ.पू. ५२३ प्रविविक्तभुक्तैजसः [ ग.शो.५/६+ रामो.ता. १२
प्रशान्तात्मा विगतभीः
भ.गी. ६।१४ प्रविविक्तं तु तैजसम्
आगम.४
प्रशान्तेन्द्रियसद्धातः शुद्धबुद्धिप्रविवेश हचक्षुः
वृह. ६।१९
समन्वितः । प्राणापानौ ततो प्रविवेश६ मनः
बृह. ६२११
जित्वा मनःशत्रून् सुखी भवेत् ममन. २१८६ प्रविवेश ह रेत:
बृह. वाश१२ | प्रशान्तोऽहमनन्तोऽहं परिपूर्णश्चिरन्तन. अध्यात्मो.६८ प्रविवेश ह वाक्
बृह.६।१८ । प्रशासितारं सर्वेषामणीयांसमणोरपि। प्रविवेश ह श्रोत्रम्
बृह.६।१।१०। रुक्माभं स्वप्नधीगम्यं विद्यात्तं प्रविष्णुरस्तु तवसस्तवीयान् ऋक्सं. ना.पू.ता.४५ पुरुष परम्
भवसं. २।४२ प्रवृत्तोऽश्वतरीरथो दासीनिष्को
प्रश्न-मुण्डक-माण्डूक्याथर्वशिरोऽथर्व. ऽत्स्यन्नं पश्यसि
छांदो.५।१३१२
शिखाबृहज्जाबालनृसिंहतापनीनारद. प्रवृत्तिद्विविधा प्रोक्ता मानारी चैव
परिव्राजक-सीता-शरभ-महानारा. वानरी
१सं.सो.२।१०२ यण रामरहस्यगमतापनीशांडिल्यप्रवृत्तिलक्षणं कर्म ज्ञान सम्यास
परमहंस-परिव्राजकानपूर्णा-सूर्यात्मलक्षणम्
ना.प.३।१६१ पाशुपत-परब्रह्म-त्रिपुगतपन-देवीप्रवृत्तिं च निवृत्तिं च [भ.गी.१६७+ १८३० भावना-ब्रह्म-जावाल-गणपतिमहाप्रवृत्ते शस्त्रसम्पाते
भ.गी. १२०
वाक्य-गोपालतपन कृष्ण हयग्रीवप्रवृद्धधर्ममणुमेनमाय-(मा. पा.) कठो. २०१३ दत्तात्रेयगारुडानामथर्ववेदगतानाप्रवृद्धोऽस्मि प्रबुद्धोऽस्मि प्रसन्नोऽस्मि
मेकत्रिंशत्सङ्घयाकानामुपनिषदा परोऽस्म्यहम्
मैत्रे.उ. ३२१४ भद्रं कर्णेभिरिति शान्तिः । मुक्तिको.११५७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org