________________
३८६
प्रबुद्धो
-
३८६
उपनिषद्वाक्यमहाकोशः
प्रलये प्रबुद्धोऽपि सुषुप्तिस्थः सुषिप्तिस्थः
प्रमादात्त्यक्त्वा भस्मधारणं न गायत्री प्रबुद्धवान् म.पू.३।१२ जपेत्
भस्मजा. १६ प्रबुद्धोऽस्मि प्रबुद्धोऽस्मि दुष्टश्चोरोऽय.
प्रमादालस्यनिद्राभिः
भ.गी. १४८ मात्मनः । मनोनाम निहन्म्येनं
प्रमादिनो बहिश्चित्ताः पिशुना: कलहोमनसाऽस्मि चिरं हतः महो. ६।२७ त्सुकाः । सन्यासिनोऽपि दृश्यन्ते प्रवाहि त्वं श्रद्दधानाय मां-(मा.पा.) कठो. १११३ देवसन्दूषिताशया:
याज्ञव. ५ प्रभअनमेवाप्येतियःप्रभजनमेवास्तति सुबालो. ९।८ प्रमादेनापि नान्तर्देवसदने पुरीकुर्यात् भस्मजा. २.८ प्रभवत्यहरागमे भ.गी.८।१९ प्रमादे सञ्जयत्युत
भ.गी. १४५ प्रभवन्त्यहागमे
भ.गी.१८१८ प्रमादो ब्रह्मनिष्ठायां न कर्तव्यः प्रभवन्त्युमकर्माणः
भ.गी. १६६९ कदाचन | प्रमादो मृत्युरित्याहुप्रभवं न महर्षयः
भ.गी.१०२ द्यायां ब्रह्मवादिनः
अध्मात्मो.१४ प्रमादो मोह एव च भ.गी. ७६
भ.गी.१४|१३ प्रभवः प्रलयस्तथा प्रभवः प्रलयं स्थानं
भ.गी.९।१५ प्रमेयोऽपि प्रमाणतां पृथस्वादुपत्यास्मसम्बाधनाथ
मंत्रा.६।१४ प्रभवः सर्वभावानां सामिति विनिश्चयः प्राग. E
। प्रमोद उत्तरः पक्ष:
तैत्ति . २।५ प्रभवाप्ययो हि भूतानां [नृ.पू.४।२+ नृसिंहो. १४
प्रयतः प्रणवोकारं प्रणवं पुरुषोत्तमम् । |+रामो. २।४+
ग.शो. ११४ ॐकारं प्रणवात्मानं तन्मे मनः प्रभामध्यगतं पीतं नानारत्नप्रवेष्टितम् ध्या. बि २७ शिवसम्पमस्त
२शिवसं. २१ भाशून्यं मनश्शून्यं बुद्धिशून्य
प्रयताजलि: कवातिय निमभिमंत्रयेत सहवे. २२ चिदात्मकम् । मतद्वयावृत्तिरूपो
प्रयत्नाद्यतमानस्तु
भ.गी. ६४५ ऽसौ समाधिर्मनिभावित: मुक्तिको. प्रयागं हृत्सरोरुहे
मा.द. ४।४९ प्रभाशून्यं मनश्शून्यं बुद्धिशून्य
प्रयाणकाले च कथं
भ, गी. ८२ निरामयम् । सर्वशून्यं
प्रयाणकालेऽपि च मां
भ.गी. ७३० निराभासं समाधिरभिधीयते सौभाग्य. २१
प्रयाणकाले मनसाऽचलेन
भ.गी. ८१० प्रभाऽस्मि शशिसूर्ययोः भ.गी. ७८ प्रयाता यान्ति तं कालं
भ.गी. ८।२३ प्रभीमकर्मा तपसोपविद्धात प्रा. मं. ४ प्रयाति शुद्धं परमात्मरूपम्
कैव. २४ प्रभुरस्मि पुरातनः
ब्र.वि. १०० प्रयासाय स्वाहा
चिरयु. २०११ प्रभुविमितर हिरण्मयं
छांदो.८।५।३
प्रयोजनार्थ रुद्रेण मूर्तिरेका त्रिधा कृता रुद्रह. १५ प्रभु वरेण्यं पितरं महेशं यो ब्रह्माणं
प्रलपन्विसृजन्गृहन्मिपन्निमिषन्नापे विधाति तस्मै
भ.गी. ५४९ [१ सं. सो. २।४७+ शरभो. ३
भ.गी.१४।१४ प्रभुः प्रभूणामपिवित्रराजः सिन्दूरवर्णः
प्रलयं याति देहभृत्
प्रलयादिकं श्रूयमाणत्वादनियत्वं पुरुषः पुराण:
हेरम्बो . ६ वदन्त्यन्ये (प्रगचस्य)
त्रि.म.ना.२२ प्रमरहमाणी बहुला त्रियम् चित्यु.१११७ प्रलयान्तामुपाश्रिताः ।
भ.गी.१६।११ प्रमाणप्रमेयादम्भान्मार्गादतिरिक्तोऽयं
प्रलयावस्थायां विश्रमणार्थ भगवतो __ मार्गो रसात्मकः
सामर. ३ । दक्षिणवक्षःस्थले श्रीवत्साकृतिप्रमाथि बलवहदम्
भ.गी. ६३४
भूत्वा विश्राम्यतीति सा योगशक्तिः सीतो. २६ प्रमादमोहौ तमसः भ.गी.१४।१७ । प्रलये न व्यथन्ति व
भ.गी. १४२ प्रमादापतितो भवति भस्मजा. १६ । प्रलये सर्वशून्यं भवति
त्रि.म.ना.३४
.
का .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org