________________
३८८ प्रसक्ताः
उपनिषद्वाक्यमहाकोशः
प्राजाप. प्रसक्ताः कामभोगेषु
भ.गी.१६।१६ : प्र ह षोडशं वर्ष जीवति छांदो.३।१६७ प्रसङ्गेन फलाकाडी भ.गी.१८।३४ प्रहसन्निव भारत
भ. गी. २०१० प्रसन्नचेतसो ह्याशु
भ.गी. श६५ प्रहितां वा अहमध्यात्यं सयोगं प्रसवदनो जेता धृष्टयष्टकविभूषितः रा.प.ता.४८ निविष्टं वेद
१ऐत. १२५२
भ.गी.१०१३० प्रसन्नं सामवेदाख्यं नानाष्टकसमन्वितम् पं. प्र.६ प्रहादश्वास्मि दैत्यानां
प्रहादिनी प्रज्ञा विश्वभद्रा विलासिनी गायत्रीर. ९ प्रसन्नात्मात्मनि स्थित्वा सुखमक्षयमश्रुते मैत्रे. १११ . प्र
प्राकृतमन्नं त्रिगुणभेदपरिणामत्वान्महप्रसन्नात्माऽऽत्मनि स्थित्वा सुखम
दादां विशेषान् लिङ्गम्
मैत्रा.६।१० व्ययम श्रुते [ मैत्रा. ६।२०+ ६३४।४ प्रसन्नोऽस्मि परोऽस्म्यहम् ।
प्राकर्मनिर्मितं सर्वमीश्वराधीनमेव वा अयुप. २५ मैत्रे. ३.१४
प्राकर्मफलपाकेनावर्तालारकीटवप्रसन्नोऽहं प्रसन्नोऽहं वरान्वरयेति ग.शो. ३८
द्विश्रान्ति नैव गच्छति
पैङ्गलो. २१९ प्रसद्ध सङ्कल्पपरम्पराणां सञ्छेदने
प्राक्तनानि प्रयातानि गताः सर्गसन्ततसावधान ! आलम्बनाशाद
परम्पराः। कोरयो माणा याता पचीयमानं शनैः शनः शान्ति
भूपा नपाः परापत्
राहो. ३।२२ मुपति चेत:
अमन. २०६६ प्राक्प्रत्यगात्मनों रूपं स्वान्य प्रसादमधिगच्छति भ.गी. २१६४ दास्यमिति स्थितिः
भयसं.२०५७ प्रसादये त्वामहमोशमीड्यं भ.गी.११६४४ प्राक्शरीरविमोक्षणात्
भ.गी. ५२३ प्रसादादलणस्तस्य विष्णोरजुतकर्मणः ब्र. वि. २ प्रागुत्पत्तेरजं सर्वे तेनासौ कृपणःस्मृतः अद्वैत. १ प्रसादे सर्वदुःखाना
भ.गी. २०६५ । प्रागुदयान्निवर्यशौचादिकंततः स्नायात् भस्मत्रा.२।२ प्रसार्य भुवि पादौ तु दोभ्यामकृष्ट
प्रान्दले पुण्यावृत्तिरामेश्यां निद्रालस्यौ ना.प. ६५ मादरात् । जानूपरि ललाटं तु
। प्राग्वोदग्वा प्रामानिष्क्रम्य
सन्ध्यो .१ पश्चिमं तानमुच्यते
त्रि.प्रा.२१५० ' प्राडासीनः स्वाध्यायमधीयीत सहवे. १५ प्रसासहिस्तपसा मा विचक्षे बा. मं. ४ प्राडुख उदकुखो वा बद्धशिखो प्रसीद देवेश जगन्निवास
भ.गी.११४२५
यज्ञोपवीती...निराचामेत् । आचम.१ प्रसीद परमानन्द प्रसीद परमेश्वर । आधिव्याधिभुजलेन दष्टं मा
प्रासखाश्च सुरा हव्यं पितर यापुदमुद्धर प्रभो
गो. पू. ४।१३ अखाः । प्रतिगृहन्नि सभ्वाधप्रसतेन वै यज्ञेन देवाः स्वर्गलोकमायन् सहवै. १ ।
मग्निना ब्राह्मणेन च
इतिहा. ५१ प्रसृतो ह वै यज्ञोपवीतिनो यज्ञः सवै. १ प्रामुखोऽध्यापयेद्गुरुः
शिवो. ७६१ प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां
प्राचीदिकला प्रतीची दिकता दक्षिणा चेदविद्वान् प्रस्तोष्यसि मर्धा ते
दिकलोदीदी दिकलैंप वै सोम्य विपतिष्यतीति छांदो.१।१०१९+ ११४
चतुष्कलः पादो ब्रह्म गः प्रकाराप्रस्थान वृद्धाश्रममा गच्छेत् करशु. २० वाम
छांदो.५२ प्रत्येदजनको साप्राणायामे
प्राचीनोग्य के समामानमुपासत लि छां. ५।१३.१ सेोऽए प्रदेदजनन बस्दपाणा.
। प्राचीनशाल औपम्प सप डां. ५१११११ यानुसोंड दमः भा.द.६१४+ त्रि.प्रा.२।१०४ । प्राचीनदी-ना निवर्तयार पात्री प्रस्वेदः प्रथमः वामपनं मुनि
दडी युगमात्रावलोकी
शाटयाग.१८ पुद्य ! उत्यानं न शरीरस्त चिह
प्राजापत्य आपया रपरित्यागी आश्रमो १ मनोजनेऽनिले
जा.दः ६४३ प्राजापत्यशासनसंवत्सरान्तकानेति प्रस्वेदो जायते पर्व मदतव कारयेत् १कोर. ५१ ' (यजति )
मैत्रा. ६:३६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org