________________
स पञ्चधा
उपनिषद्वाक्यमहाकोशः
सप्तयुञ्ज.
६३५
स पश्चधाऽऽत्मानं प्रविभज्योच्यते
| सप्तकोटिमहामत्रं जन्मकोटियः प्राणोऽपानः समान उदानो
शतप्रदम्
ते. बि. ३७३ व्यान इति
मैत्रा. २।६ सप्त च वै शतानि विंशतिश्च स पश्चभूतानां रजोंशांश्चतुर्धा
संवत्सरस्याहोरात्रा:
३ ऐत. २०१२ कृत्वा भागत्रयात्पश्चवृत्त्यात्मकं
सप्तजन्मकृतात्पापान्मुच्यते यस्तु प्राणमसृजत्
पैङ्गलो. ११४ पर्वभिः। कन्यागते यदा सूयें स परमहंसः सोऽवधूतः स ब्राह्मणः निरा. ३२ तिष्टन्ति पितरो गृहे इतिहा. ८८ स परमानन्दस्य ब्रह्मणो नाम ब्रोति नृसिंहो. ७.३ सप्तद्वीपवती भूमिर्दक्षिणार्थ नावस परिव्राट् सर्वक्रियाकारकनिवर्तकः ना. प. ९।२२ कल्पते तस्माच्छ्रद्धया यां स परेऽक्षरे आत्मनि सम्प्रतिष्ठते प्रश्नो. ४१९
काञ्चिद्रांदद्यात्सा दक्षिणाभवति न. पू. ५।८।
सप्तधातुमयं देहमग्निना रखयेसपर्परीरमति बाधमानां बृहन्मिमाय जमदग्निदत्ता। बा सूर्यस्य
ब्रुवम् । व्याधयस्तस्य नश्यन्ति.. यो. शि. ११५६ दुरिता सतानश्रवो देवेष्वमृत
सप्त प्राणाः प्रभवन्ति तस्मात् मजुर्यम् [ ऋक्सं.३।३।२२।१+ हयग्री. ९
सप्तार्चिषः समि(धा)-धः सप्त स पर्यगाच्छक्रमकायमव्रणं मस्ना
होमाः [ मुण्ड. २।१८+ महाना. ८२ विर र शुद्धमपापविद्धम् ईशा. ८
सप्तभूमिषु जीवन्मुक्ताश्चत्वारः वराहो. ४।१
सप्तमभूम्यां विहरन्द्रह्मविद्वरिष्ठो स पश्चात् स पुरस्तात् स दक्षिणतः
भवति
वराहो. ४१ स उत्तरतः स एवेद५ सर्वम् छांदो. ७२५११
सप्तमं परमं तत्वं यो जानाति स पुत्र-मित्र-कलत्राप्तबन्ध्वादीनि...
स मोक्षभाक्
अमन. १३१३ संन्यस्य...कटिसूत्रं च कौपीनं
सप्तमं भ्रूचक्रमंगुष्टमात्रम्
सौभाग्य. ३० दण्डं वस्त्रं कमण्डलुं सर्वमप्सु
सप्तमः सूर्यो भवति
ना.पू.ता. १११ विसृज्याथ जातरूपधरश्वरेदा
सप्तमी तुर्यगा स्मृता (ज्ञानभूः) महो. ५/२५ स्मानमन्विच्छेत्
ना. पं. ३२८७
सप्तमे गूढविज्ञानं परावाचा तथाऽष्टमे हंसो. ९ स पुत्रेणैवास्मिल्लोके प्रतितिष्ठति । बृह. १।५।१७
सप्तमे चलनसमर्थो भवति निरुक्तो. १४ स पुत्रः प्रत्याहाहं ब्रह्माहं यज्ञोऽहं
(ॐ) सप्तमे जम्बूद्वीपः सम्य. लोक इति
बृह. १।५।१७ रज्ञानं शिखा
मठाम्ना. ९ स पुनििवधो बिन्दुः पाण्डरो
सप्तमे धामनि तृतीयमेतस्या एवं लोहितस्तथा । पाण्डरं शुक्ल.
पूर्वोक्तायाः कामाद्यं द्विधाध:मित्याहुलौंहिताख्यं महारजः यो. चू. ६० । के मदनकलाद्यं शक्तिबीज स पूजितः सन् सुमुखोऽभिभूत्वा
वाग्भवाद्यं तयोरर्धावशिरस्कं दन्तीमुखोऽभीष्टमनन्तशक्तिः हेरम्बो. १० कृत्वा नन्दिविद्येयम्
त्रि. ता. १११६ स पूर्णः खलु वा अद्धाऽविकलः
: सप्तमेन तु पिण्डेन दीर्घमायुः सम्पद्यते यज्ञः
प्रजायते
पिण्डो. ७ स पूर्ववज्जनयजन्तवे धनम् चित्त्यु. १०६४ सप्तमे मासे जीवेन संयुक्तो भवति गर्भो. ३ मस इमे लोका येषु चरन्ति प्राणा
सप्तमे रक्तवर्णो विष्णुरिति गुहाशया नि-(नि.)-हिताः सप्त
द्वारपाला:
राधोप. २१ सप्त [मुण्ड. २।८+
महाना. ८२ सप्तयुजन्ति रथमेकचक्रम् चित्यु. १२८ सप्तकोटियोजनविस्तीर्णो विष्णुलोकः राधोप. ११३ .मं.१११६४।२+अथर्व.९।९।२+ तै.मा. ३२११३८
मैत्रा. १११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org