________________
६१६
सप्तरात्र
उपनिषद्वाक्यमहाकोशः
स ब्रह्म
-
ह
सप्तरात्रलयेनापिपरेलीनस्य योगिनः।
| स प्रणवमधीते, यः प्रणवमधीते मा ब्रह्मविश्वनेतृत्वं श्रुतिज्ञानं
ॐ सर्वमधीते
नृ. पू. ५।१५ च वर्तते
अमन. ११५७ ! स प्रणवमेवास्याः पुरोगमकरोत् शौनको. ११३ सप्तरात्रोषितं बुद्रुदं भवति गो . ३
स प्रणवया तयैवर्चा हविर्ध्यात्वासप्तर्षीणां ध्रुवस्यापि लोका ऊर्ध्व
ऽऽत्मानमात्मन्यमौ जुहुयात् अव्यक्तो. ५ रदावली
गुह्यका. १६ स प्रणवं सर्व पञ्चमं भवति न. पू. २।२ सप्तवकं तु रुद्राक्षं सप्तमालाधि
स प्रयोजनता तेषां स्वप्ने विप्रतिदैवतम् । तद्धारणान्महाश्रीः
___ पद्यते [वैतथ्य. ७+ अ. शां. ३२ स्यान्महदारोग्यमुत्तमम् रु. जा. ३१
२१ सप्रशान्तः सकृज्जोतिः समाधि(मथ) सप्तविधस्य वाचि सप्त
रचलोऽभयः
अद्वैतो. ३७ विध सामोपासीत
छांदो. २८१
स प्राणमसृजत, प्राणाच्छ्रद्धां खं सप्तविंश इति प्रोक्तः शिवः सर्व
वायुज्योतिगपः पृथिवीन्द्रियम प्रो. ६४ जगत्पतिः
शिवो. १११४ स प्राणस्तदु वाङ्नः
मुण्ड. २।२।२ सप्तशतं पुरुषस्य मार्गाणि निरुक्तो. २११
स प्राणस्य प्राणः
चित्यु. ७.३ सप्त सागरा जायन्ते पुरुषोत्तमात् सि. वि. २
स प्रियाणां त्वं प्रियपतिः
गणेशो. २।१ सप्तस्वरमयो नादो लौकिका
स बाह्यमभ्यन्तरनिश्चलात्मा लोकिकात्मकः । ब्रह्मानन्दानु
ज्ञानोल्कया पश्यति चान्तरात्मा पैङ्गलो. ४।१२ सन्धायी येनेदं धार्यते जगत् गान्धर्वो. २
स बाद्याभ्यन्तरव्यापि निष्कलोऽहं सप्तद्विषतो भ्रातृव्यानवरुणधिः बृह. २।२।१
निरञ्जनः
१ सं.सो.२।२१ सप्तहोता सप्तधा विकृप्तः चित्यु. ११६६
स बाह्याभ्यन्तरान्भावान् स्थूलान सप्तात्मानं चतुरात्मान चतुस्सप्ता
सूक्ष्मतरानपि । तुर्यमालम्ब्य स्मानमोकार ( सर्वेश्वरं द्वाद
कायान्तस्तिष्ठामि स्तम्भितस्थितिः अ. पू. ३११३ शान्ते) तुरीयमानन्दामृतरूपं
स बाह्याभ्यन्तरे देहे ह्या ऊर्य च षोडशान्ते
नृसिंहो. ३।४
दिक्षु च । इत आत्मा ततो. सप्ताचिषः समिधः सप्त होमाः
मुण्ड. २।११८
ऽप्यात्मा नास्त्यनात्ममयं जगत् महो.६।१० सप्तात्मानं चतुरात्मानं मकारं
स वाद्याभ्यन्तरेऽपरिमितातिनिभं ब्रह्माणं नाभौ
नृसिंहो. ३।४ तत्त्वं महाकाशम्
म. ना.४।१ समात्मानं चतुरात्मानं मकार रुद्र
स बाह्याभ्यन्तरे सूर्य निभंसूर्याकाशम् म. प्रा. ४.१ भ्रूमध्ये
नृसिंहो. ३।४
स बाह्याभ्यन्तरो ह्यजः मुण्ड, २०१२ सतात्मानं चतुरात्मानमुकारं
स बिन्दुः सोऽपि पुरुप: शिवविष्णुं हृदये
नृसिंहो. ३४ सूर्येन्दुरूपवान्
रामर. ५/८ समार्चिषः समिधा सप्त जिह्वाः महाना. ८२ स बुद्धिमान्मनुष्येषु
भ.गी.४१८ समास्यासन परिधयः[मुद्गलो.१।६+ चित्त्यु. १२।३ स ब्रह्म, अयमात्मा
गणेशो. २।१ [ऋ. मं. १०१९०।१५+ वा. सं. ३१११५ स ब्रह्मचारिवृत्तिश्च स्तम्भोऽथ सप्रमानन्प्रतिगृभ्णीत विद्वान् सहवे. ९
फलितस्तथा
मंत्रिको.११ स प्रजापतिरानुष्ठभाभ्यामर्थ:
स ब्रह्मण: पर एता भवति भैत्रा.४४ भ्यामहोरात्रावकल्पयत् अव्यक्तो.६ स ब्रह्मयोगयुक्तात्मा
भ.गी. ५/२१ सप्रजापतिरेकः पुष्करपणे
स ब्रह्मवित्स लोकवित्स वेदवित्स समभवत् [. जा. १११+ नृ. पू. १११ भूतविस पात्मवित्स सर्वविदिति बृह. ३७१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org