________________
६३५ सब्यस्त.
उपनिषद्वाक्यमहाकोशः
सध्यासे. ऽखण्डानन्दनिरस्तसर्वक्लेश
| सन्यासयोगिनी दान्तौ विद्धि कश्मलो ब्रह्माहमस्मीति
शान्तौ मुनीश्वर
महो. ६१४७ कृतकृत्यो भवति म. ब्रा. २३ सन्यासस्तु महाबाहो
भ.गी. ५/६ सभ्यस्तसर्वसङ्कल्पः समः शान्त.
सन्यासस्य महाबाहो
भ.गी. १८०१ मना मुनिः। सन्यासयोग
सन्यासं कर्मणां कृष्ण
भ. गी. ५१ यक्वात्मा ज्ञानवान्मोक्षवान्भव म.पू. ५१४७ सन्यासं कवयो विदुः
भ. गी. १८२ सम्यस्तं मया सभ्यस्तं मया
सन्यासं पातयेद्यस्तु पतितं न्याससभ्यस्तं मयेति मन्द्रमध्यम
येत्तु यः । सन्यासविघ्नकर्ता तारध्वनिभित्रिवारं त्रिगुणीकृत.
चत्रीनेतान्पतिवान्विदुः १ सं. सो. १२ प्रेषोचारणं कृत्वा...तत्वमस्या
सन्यासः कर्मयोगश्च
भ.गी. ५२ दिवाक्यार्थस्वरूपानुसन्धानं
(सः) सन्यासः षडिधो भवति कुर्वन्नुदीची दिशं गच्छेत्
कुटीचक-बहूदक हंस-परमसब्यस्तं मया, सभ्यस्तं मया,
हंस-तुरीयातीतावधूताश्चेति १.सो. २०१३ सभ्यरतं मयेति त्रिरुक्त्वाऽभयं
सभ्यासः षड्डिधों भवति-कुटीसर्वभूतेभ्यो मत्ता प्रवर्तते मारुणि. ३ चको बहूदको हंसः परमहंसः सभ्यस्त मयेति त्रिवारमभिमंत्रयेत् १ सं. सो. २०६ तुरीयातीतोऽवधूतश्चेति ना. प. ५।५ सन्यस्तं मयेति त्रिवारमुच्चरेत् याज्ञव. १ सन्यासिनं द्विजं दृष्टा स्थानाचलति सभ्यस्ता यद्यपि महापाक्योपदेशे
भीस्करः । एष मे मण्डलं नाधिकारिणः [ना.प. ३१+ १ सं. सो. २३ भित्त्वा परं ब्रह्माधिगच्छति १ सं. सो. श६ सम्यस्यामि न पुनरावर्तनं यन्मन्यु
सन्यासिनां पण्डितशास्त्रिणां च ऑयामावदिति
२सन्यासो. १० पाण्डित्यमस्तीह परोपदेशे । सम्यस्याग्निं न पुनरावर्तयन्मृत्युर्जय
स्वयं न कुर्वन्ति विधि न मावहमित्यध्यात्ममन्त्रान्पठेत् कठरु.४
सान्ध्यं भवन्तु लोकाः खलु सभ्यस्यानि न पुनरावर्तयेत् ।
सावधानाः
भवसं. ११५८ यन्मन्यु यामावहेदित्य
सन्यासिनोऽपि दृश्यन्ते देवसध्यात्ममन्त्रालपेत् कठश्रु. २२ न्दूषिताशया:
याज्ञव. ५ सम्यस्यास्ते सुखं वशी
भ.गी. ५।१३ सम्यासेन देहत्यागं करोति स सन्यस्याध्यात्मचेतसा
भ.गी. ३१३०
परमहंसपरिव्राजको भवति प, हं. प. ८ सभ्यासकालेऽप्यलंबुद्धिपर्यन्तमधीत्य
सन्यासेन देहत्यागं करोति स तदनन्तरं कटिसूत्रं कौपीनं
परमहंसो नामेति
याज्ञव. ३ दण्डं वखं कमण्डलुं सर्वमप्सु
सभ्यासेनाधिगच्छति
भ.गी. १८१४९ विसज्याथ जातरूपधरश्वरेत् ना. प.५६ सन्यासे निश्चयं कृत्वा पुनर्न १ सण्यासभेदैराचारभेदः कथं ?
करोति यः । स कुर्यात्कृच्छ्रमात्रं इति चेत्-तत्त्वतस्त्वेक एव
तु पुनः संन्यस्तुमर्हति १सं. सो.२।१ सायासा, भज्ञानेनाशक्तिवशा
सन्यासोपनिषद्वेद्यं संन्यासिपटलाएकमलोपश्च त्रैविध्यमेत्य...
श्रयम् । सत्तासामान्यविभवं चातुर्विध्यमुपागतः
ना. प. १२ स्वमात्रमिति भावये १सं.सो. शीर्षक सन्यासयोगयुक्तात्मा
भ.गी. ९।२८ सन्यासेनैव देहत्यागं करोति स सध्यासयोगाद्यतयः शुद्धमरवाः मुण्ड. ३१२६ कृतकृत्यो भवति
ना. प. ३२८७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org