________________
पुनन्तु
पुनन्तु ब्रह्मणस्पतिर्ब्रह्मपूता पुनातु माम् [ महाना. ११२ +
पुनरुच्चावचं व्यभुवानः पुनरेतस्यां ( मालायां ) सर्वात्मकत्वं भावयित्वा ... आदिक्षान्तैरक्षरैरक्ष माला मष्टोत्तरशतं स्पृशेत् ( अथ ) पुनरेव नारायणः सोऽन्यत्कामो मनसाध्यायत
पुनर्गुहा सकला मायया च पुरुष्येषा विश्वमाताऽऽदिविद्या पुनर्जन्मनिवृत्यर्थ मोक्षस्याहर्निशं
स्मरेत्
पुनर्जन्मकरी प्रोक्ता मलिना वासना बुधैः । पुनर्जन्माङ्कुरं त्यक्त्वा स्थितिः संभृष्टबीजवत् पुनर्जन्म न विद्यते पुनर्नाभिजायते पुनर्नाभिजायते पुनर्भवमिन्द्रियैर्मनसिं सम्पद्यमानैः पुनर्भोजनमध्वानं भाराध्ययनसङ्गमम् । दानं प्रतिमहं होमं श्राद्धभुक् चाष्ट वर्जयेत्
पुनन्तु वसवः पुनातु वरुणः पुनात्वघमर्षणः
(थ) पुन - ( व्रतीवाव्रती - )-रत्रती वा व्रती वा स्नातको वाऽस्नातको (वोत्सन्नाभिरनमिको) वा यदहरेव विरजेत्तदहरेव प्रव्रजेत् [आबालो.४ याज्ञ. १ पुनराचम्य कर्म स्वं कर्तुमर्हति
सत्तमः । ( आचम्य वसनं धौतं ततचैतत्प्रधारयेत् ) पुनरावर्तिनोऽर्जुन
पुनर्मन: पुनरायुर्म यागात् पुनर्योगं च शंससि पुनर्वत्सरशतं तस्य प्रलयो भवति । सदा जीवाः सर्वे प्रकृतौ लीयन्ते पुनश्चक्षुः पुनः श्रोत्रं म बागात् पुनम जन्मान्तरकर्मयोगात्स एव जीवः स्वपति प्रबुद्धः पुनश्च भूयोऽपि नमो नमस्ते
Jain Education International
उपनिषद्वाक्यमहाकोशः
प्राणानि ८
महाना. ६५
बृ. जा. ३।३३ भ.गी. ८।१६
बा. मं. १८
अ. मा. ५
महो. १ ३, ४
त्रिपु. म. ८
परब्र. ८
मुक्तिको २१६२
भ.गी. ८।१६ निश. उ. ३३
प्रश्नो. ३९
इतिहा. ३८ सवै ८
भ.गी. ५/१
त्रि.म.ना. ३ | ४
८
पुरतो
पुनश्चतुष्पष्टिमात्रा: प्रकृतिपुरुषद्वै विध्य
मापाद्य ... सगुण निर्गुणत्वमेत्य
एकोऽपि ब्रह्मप्रणवः
कैव. १४ भ.गी. १११३९
पुनश्चित्तं पुनराधीतं मयागात् पुनश्चैकादशः स्मृतः पुनस्ते प्राण आयाति परो यक्ष्मं सुवामि ते
पुनस्ते सिसृक्षतो मे प्रादुरभूवन् पुनस्त्यजे पिङ्गलया शनैरेव न वेगतः ।
दिडया पुनः पिङ्गलयाऽऽपूर्ववह्निबीजमनुस्मरेत् । पुनर्विरेचयेद्धीमान् पुनः पुनः सर्वावस्थासु ज्ञानज्ञेयौ ध्यानध्येयौ लक्ष्यालक्ष्ये दृश्यादृश्ये चोहापोहादि परित्यज्य मुक्तो भवति
पुनः प्रतिन्यायं प्रतियोन्या द्रवति प्राणायैव
पुनः प्रतिन्यायं प्रतियोन्या द्रवति स्वप्नायैव
३७१
पुनः पिङ्गलयाssपूर्य पूरयेदुदरं शनैः १ यो.त. ३८ मैत्रा ६१४
पुनः पञ्चधा ज्ञेयं निहितं गुहायां पुनः पिङ्गलयाऽऽपूर्वतन्मात्रैः षोडशभि
पुनः प्रतिन्यायं प्रतियोन्या द्रवति स्वप्रान्तायैव
पुनः स्वः श्रमाचारपरो भवेदित्युच्यते पुनात्यशुद्धान्यपूतानि
पुनः प्रतिन्यायं प्रतियोन्या
द्रवति बुद्धान्तायैव [ बृह. पुनः प्राणः पुनराकूतं म आगात् पुमानपुमान् स्त्रियश्चाहं | पुमात्रेतः सिध्वति योषितायां वरति निःस्पृहः पुरतोऽस्मात्सर्वस्मात्सुविभातमन्विष्याप्रतममुत्कृष्टतमं... पुरमेव ब्रह्म मकारण जानीयात्
तुरीयो. २ सहवे. ८ छांदो. ७/२६।२
स्तथा । अकारमूर्तिमत्रापि स्मरेत् जा.द. ६ | ७ पुनः पिङ्गलयाऽऽपूर्वकुम्भित्वा रेचये
For Private & Personal Use Only
सहवे. ६ गो. प. ३१८
शांडि. १/५/२
जा. द. ५१९
मं. बा. २/६
वृह. ४/३/३६
बृह. ४।३।१५
वृह. ४|३|१७
ना. प. ५/१ १ आत्मो. ३
४|३|१६,३४ सहवे. ८
म. शिरः १
मुण्ड. २१११५ भ.गी. २७१
नृसिंहो. ५/७
www.jainelibrary.org