________________
पुश्प्रये
पुरत्रये क्रीडति यश्च जीवस्ततः सुजातं सकलं विचित्रम् पुरमेकादशद्वारमजस्यावक्रचेतसः । अनुष्ठाय न शोचति विमुक्तश्च विमुच्यतद्वैत्
पुरश्च द्विपदः पुरश्चक्रे चतुष्पदः । पुरः स पक्षी भूत्वा पुरः पुरुष माविशदिति पुरस्तात्सुविभातमव्यवहार्यमेवाद्वयं पुरस्ताद्रह्मणस्तस्य विष्णोरहुतकर्मणः । रहस्यं ब्रह्मविद्याया धृतामिं सम्प्रचक्षते
पुरं जनपदं ग्राममरण्यमिव पश्यति पुरं हन्त्रीमुखं विश्वमातू रखे रेखा ...स पोडशीकं पुरमध्यं बिभर्ति
पुरं (पुरी) हिरण्मयीं ब्रह्मा विवेशापराजिता
पुरः प्रजानामुदयत्येष सूर्यः
पुरा किलें न किंचनासीन्न
द्यौर्नान्तरिक्षं न पृथिवी
पुरा अगन्मातृतपःप्रभावादासीन्महाबिल्ववनस्पतिर्महान् पुराणपठिताममृतोद्भवामृतरसमञ्जरी
... दर्शनात्पापनाशिनीं ... य एवं वेद स वैष्णवो भवति पुराणपुरुषाय शुद्धबुद्धाय... घृणिः सूर्य आदित्य ॐ नमो नारायणाय पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोSहं शिवरूपमस्मि [कैत्र. २+ पुरा तत्स्वरूपज्ञानेन महान्तः सर्व ब्रह्मभावं गताः पुरा देवाः पशुपाशाद्विमुक्ताः शिवं पूज्यैव हरिपद्यादयोऽपि । ऐन्द्रनीलं पूजितं विष्णुनाऽऽसीहिङ्गं विधिना पद्मरागम् पुग तृतीयसवनस्थोपाकरणाज्जघनेगाहवनीयस्योदकख उपविश्य स
३७२
आदित्य स वैश्वदेवर सामाમિનાતિ
Jain Education International
उपनिषद्वाक्यमहाकोशः
कैवल्य. १४
कठो. ५/१
बृद २/५/१८
नृसिंहो. ९॥८
१ प्रणत्रो. १
म.पू. १।३४
त्रिपुरो. १०
बहणो. ३ चाक्षुषो. ४
अव्यक्तो. १
१ बिल्वो २
तुलस्यु. २
सि. शि. २१
पुरुष
पुरान्तकोऽहं पुरुषोऽहमीशः पुरा प्रातरनुवाकस्योपा करणाज्जघनेन गाईपत्यो प्राङ्कुख उपविश्य
स वासव सामाभिगायति पुरा प्रोक्ता मयाऽनघ
पुरा मत्पुत्र पुरुष कोपनिषद्रहस्यप्रकारं... विराट्पुरुषेणोपदिष्टं रहस्यं ते विवित्र्योच्यते पुरा माध्यन्दिनस्य सवनस्योपाकरणाज्जघनेनामीत्रो यस्योदङ्कव उपविश्य
सामाभिगायति
छा. २।२४।११
स रौद्र पूरा रुद्रेण गदिताः
पुरा व्यासो महातेजाः सर्ववेदतपोनिधिः । प्रणिपत्य शिवं साम्यं कृताञ्जलिरुवाच ह पुरुजित्कुन्तिभोजश्च
पुरुष एव सविता स्त्री सावित्री स यत्र पुरुषस्तत्त्री यत्र वा श्री स
ना.उ. ता. २/३
१ बिल्वो १३ पुरुष एवोक्थम्
त्रि.म.ना. ११२
ब्रह्मपरामृतम् [मुण्ड. २/१/१०+ पुरुष एवेदं सर्वम् [ सि. वि. ३ + पुरुष एवेदं सर्वे यद्भूतं यच भव्यम् ( भाव्यम् ) [ ऋ.ब. ८|४|१७ = [+श्वेताश्व. ३।१५+ वा.सं. ३१/२ +
पुरुषप्रयत्नसाध्य वेदान्त श्रवणादिजनितसमाधिना जीवन्मुक्त्यादिलाभो भवति
पुरुषविदस्तदिद्मन्तरिक्षं प्रजापते
द्वितीया चितिः पुरुषविदः सेयं प्रजापतेः प्रथमा चितिः पुरुषविदः सैषा द्यौः प्रजापतेस्तृतीया चितिः पुरुषविधः सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत्
कुण्डिको १७
For Private & Personal Use Only
छांदो. २।२४।३ भ.गी. ३१३
पुरुषस्ते द्वे योनिस्वदेकं मिधुनम् सावित्र्यु. ९
पुरुष एवेदं विश्वं कर्म तपो
ना. प. २/१
छां. २१२४१७ शिवो. १/५
शुकर. १११
भ. गी. ११५
ग. पू. १।४ नृ. पू. ५/५
मं. १०/९०/२ पु. सु. २ १ ऐत. १२२४
मुक्तिको २३१
मैत्र. ६१३३ मैत्रा. ६।३३
मैत्रा. ६।३३
बृद. १।४।१
www.jainelibrary.org