________________
पिबन्त्ये
पिबन्त्येनामविषयामविज्ञातां कुमाकाः । एकस्तु पिबते देवः स्वच्छन्दोऽत्र वशानुगः पिहितः सहस्राक्षेण हिरण्मयेनानन्देनैष वाव विजिज्ञासितव्यः पीठकल्पमूलकन्दनालपद्मपत्र केसर • कर्णिकासूर्यमण्डलसोमवहिब्रह्मविष्णुरुद्रसत्त्वरजस्तम आत्मा
१७०
पीडया क्रियते तपः पीतवर्णोत्तरदले यदा विश्राम्यते
सूर्यता. ४/१
न्तरात्मा परमात्मभूः
पीठं आलंबरं नाम तिष्ठत्यत्र चतुर्मुख यो. शि. ५/११ भ.गी. १७११९
संयोगमप्राप्तशरीरसंयोगमिव
कुर्वाणो यदा दृश्यते तदोपहितजीव इत्युच्यते
मनः । तदा शृङ्गारभोगौ चं कल्पनायां मतिर्भवेत् पीतवाससं पीतालङ्कारसम्पन्नां... धिया सञ्चिन्त्य... भूबिम्बत्रयमनुसन्धाय... देवीमाहूय घ्यागेत् पीतास्तु वैश्या विज्ञेया कृष्णाः शूद्रा उदाहृताः ( रुद्राक्षाः ) पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः । मनन्दानाम ते लोकास्तान्स गच्छति ता ददत् पुङ्खानुपुङ्खविषयेक्षणतत्परोऽपि ब्रह्मावलोकनधियं न जहाति योगी पुण्डरीकं तु तन्मध्ये बाकाशो दहरो
ऽस्ति तत् । स शिवः सचिदानन्दः सोऽन्वेष्टव्यो मुमुक्षुभिः पं.प्र.३५ पुण्ड्रालय ऊर्ध्वा अकार उकारो मकारः वासुदे. ४ पुण्यपापकर्मानुसारी भूत्वा प्राप्तशरीर
पुण्यपापे समूलोन्मूलिते प्राक्परोक्षमपि कातळामलकवद्वाक्यमप्रति
उपनिषद्वाक्यमहाकोशः
बद्धापरोक्षसाक्षात्कारं प्रसूयते पुण्यमेतत्समासाद्य
पुण्यमेवानुं गच्छति न ह वै देवान् पार्थ गच्छति
मंत्रिको ६
मैत्रा. ६१८
Jain Education International
विश्रामो. ७
पीताम्बरो . १
६. जा. ९
सर्वसारो. ५
पैङ्गलो. ३१३ यो. शि. ९
पुत्रो देयः
पुण्यवतां पुण्येषु सज्जमानः
पारमा २१७
( एवं ) पुण्यस्य कर्मणो दूराद्गन्धो वाति महाना. ७१९ पुण्यः पुण्यानां पुण्याय स्वाहा
पुण्यः पुण्येन कर्मणाभवति, पापः पापेन पुण्यः शरण्यः सकलस्य जन्तोः
कठो. ११३
सर्वमित्यनुमन्त्रयेत् वराहो. २/८२ पुत्रं दृष्ट्वा त्वं यज्ञस्त्वं सर्वमित्यनुमायेत् पुत्राज्जन्म पितुर्यथा पुत्रादिदेद्देष्वभिमानशून्यं भूत्वा वसेत्सौख्यतमे हानन्ते
हेरम्बो. ११
पुण्यायतनचारी च भूतानामविहिंसकः ना.प. ५/३० पुण्यां च पुण्यः पुरुषे पुरप्रे तां राजिमन्तां निशि चोदितानां निदधाति पुष्यै हरन्पराय स्वाहा पुण्येन पुण्यं लोकं नयति, पापेन पापमुभाभ्यामेव मनुष्यलोकम् पुण्यो गन्धः पृथिव्यां च पुण्यो वा दैविकं सत्वं सवमा
सत्यं सवं सत्पथाय स्वाहा पुण्यो वै पुण्येन कर्मणा भवति,
पापः पापेनेति पुत्र उपरिष्टादभिनिपद्यते पुत्रदारगृहादिषु
पुत्रदुःखस्य नास्त्यन्तो धनी चेन्द्रियते तदा पुत्रपौत्रादिभिः समृद्धो भवति पुत्रं दृष्ट्वा त्वं ब्रह्मा स्वं यज्ञस्त्वं
पारमा. ४/६ बृह. ४/४/५
पारमा ९ic
For Private & Personal Use Only
प्रश्नो. ३।७ भ.गी. ७१९
पारमा. २।१
बृह. ३।२।१३
को. उ. २११५ भ.गी. १३१९
याज्ञव. २०
मुद्रलो . ५११
कठ. ४
सं. सो. १/२ म. शां. १५
मैत्रे. ११९
पुत्रान् प्रौत्रान् सखींस्तथा
भ.गी. ११२६
पुत्राप्तबन्धुभवस्थलं विहाय दूरतो वसेत् ना. प. ७/१
छांदो. ३११
पुत्रांश्च पशूंश्चेच्छेयेत्यथेच्छते पुत्रे मित्र कलत्रे च रिपौ स्वात्मनि
सन्ततम् । एकरूपंमुनेयत्तदार्जवं.. जा.द. १।१६
पुत्रैषणायाश्च वित्तैषणाबाब
लोकैषणायाश्च व्युरथायाय मिक्षाचर्य चरन्ति
बृ. ३१५/१ प्रणवो. १४
पुत्री गायत्रं छन्दः शुडो वर्णः
बृह. ११५/२० पुत्रो देयः शिरो देयं न देया षोडशाक्षरी मा.पू.वा. शर
www.jainelibrary.org