________________
स एष
उपनिषद्वाक्यमहाकोशः
स ओतः
___६१९
९प.
स एष पुरुष: समुद्रः सर्व लोकमत्ति १ ऐत. ३३१ स एष सर्वेषां मोक्षदश्वासीत् मुद्गलो. २३ स एष प्रहितां संयोगोऽध्यात्मन् १ऐत. १५/१ एप संवत्सरसमानश्चक्षुर्मयः स एष प्राणोधा विहितः बृह. १।२।३ श्रोत्रमयश्छन्दोमयो मनोमयो स एष भस्म ज्योती रुद्राक्ष इति रु.जा. ४४ वाङमय प्रात्मा
३ ऐत. २०१५ स एष मुमुक्षुभिध्येयः
सङ्कर्षणो. ३ स एष संवत्सरः प्रजापतिः स एष मृत्युश्चैवामृतं च १ ऐत. १२८१४ षोडशकल:
बृह. १५।१४ स एष मोक्षप्रद: एतत्स्मृत्या
स एप ह्योङ्कारश्चतुरक्षरश्वतुष्पादसर्वेभ्यः पाप्मभ्यो मुच्यते सङ्कर्षणो. ३ । श्चतुरिशराश्चतुर्मात्रः स्थूलमेतस एष यज्ञः पञ्चविधोऽमिहोत्रं
द्रस्वदीर्घप्लुत इति
म. शिखो.१ दर्शपूर्णमासौ चातुर्मास्यानि
स एषोऽकलोऽमृतो भवति प्रो. ६५ पशुः सोमः
स एषोऽक्षरसम्मानश्चक्षुर्मयः... स एष यज्ञानां सम्पन्नतमोयत्सोमः १ऐत. ३३४ .
___ वाङ्मय मात्मा
३ ऐत. २।२।३ स एष ये चामुष्मात्पराञ्चो लोकास्तार श्वाप्नोति छांदो. श७७
स एषोऽक्षरोऽनन्तः
रामो. ३३२ स एष ये चामुष्मात्प्राञ्चो
स एषोऽग्निदिविश्रितः सौर: काला. ___ लोकास्तेषां चेष्टे
छांदो. १७८
: ख्योऽदृश्यः सर्वभूतान्नमत्ति मैत्रा. ६२ स एष ये चैतस्मादश्चिो लोका
। स एषोऽमेरिव प्रज्वलतो रथस्ये. स्तेषां चेष्टे
छांदो. श६ वोपशब्दितस्तं यदा न शृणुयास एष रसाना र रसत्तमः परमः
त्तदप्येवमेव विद्यात् ३ ऐत. २४६ परायोऽष्टमो य उद्रीथः छांदो. ११११३ से एषोऽनन्तः परोवरीयो हास्य स एष वाचश्चित्तस्योत्तरोत्तरि
छांदो. १९१२ क्रमो यद्यज्ञः
१ ऐत. ३६३४ स एषोऽन्तरे हृत्पुष्कर एवाश्रितोस एष वायुः पञ्चविध:-प्राणो
नमत्ति
मैत्रा. ६१ ऽपानो व्यान उदानः समान: ३२३३३ स एपोऽन्तश्वरते वहुधा जायमानः मुण्ड. २।२।६ स एप विसुकृतो विदुष्कतो ब्रह्म
स एषोऽप्सु प्रतिष्ठितो यत्र क विद्वान्ब्रह्मैवामिप्रति
चैति तदेव प्रतितिष्ठति बृह. १।२।३ स एष वैश्वानरो विश्वरूपः प्राणो
स एषोऽश्वरथः प्रष्टिवाहनो मनो __ऽमिरुदयते प्रो. ११७ वाक्प्राणसंहतः
३ ऐत. ११३ स एष सल्पः , सकुल्पमुपास्वेति छांदो. ७४२ स एषोऽसपत्नो न सपत्नो नास्य स एष सर्वभूतान्तरात्माऽपहत
___ सपत्नो भवति
बृह. १।५१२ पाप्मा दिव्यो देव एको
: स एषोऽधा, स एष प्राणः, स एष नारायणः [सुबालो. ७२+ अध्यात्मो. १
१ऐत. १२८ स एष सर्वस्येशानः सर्वस्याधि
स एषोऽहः सम्मानश्चक्षुर्मयः... पतिः सर्वमिदं प्रशास्ति
। वाङ्गय मात्मा
३ ऐत. २०१३ यदिदं किश्च
बृह. ५६१ स ऐक्षत यदि वा इममभिमरस्ये स एष सर्वस्यै त्रयीविद्याया प्रात्मा कौ. स. २।६ कनीयोऽनं करिष्ये
बृह. १२२५ स एष सर्वात्मका, स एष...ध्येयः सङ्कर्षणो. ३ स ऐक्षत यदिह वाव इमस एष सर्वेभ्यः पाप्मभ्य उदितः,
मभिमस्ये ... (मा. पा.) वृ.स. १RA पदेति
छांदो. ११६७ । स ओतः प्रोतश्च विभुः प्रजासु महाना. २३
भवति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org