________________
६२०
स ओमिति
उपनिषद्वाक्यमहाकोशः
सतं तु
भवसं. २०४३
प्र. वि. १६ यो. चू. ८२
सीतो. २
यो. चू. ८३ भ.गी. ४२ कालिको. ७
छांदो. ११६७
सहवे. ५
म.शिरःश१६
स ओमिति वा होद्वामीयते स
सकारणं करणाधिपाधिपो न यावक्षिप्येन्मनस्तावदादित्यं
चास्य कश्चिवनिता न गच्छति
छांदो. ८।६५
चाधिपः [ श्वेता. ६।९+ स ओमित्येतदक्षरमपश्यत्
सकारं च हकारं च जीवो २ प्रणवो. २
____ जपति सर्वदा सकलतीर्थानि जायन्ते पुरुषोत्तमात् सि. वि. २
सकारः खेचरी प्रोतः सकलब्रह्माण्डमण्डलं स्वप्रकाशं
सकारः सत्यममृतं प्राप्तिः सोमश्च ध्यायेत्
भावनो. १
कीर्त्यते सकलभुवनमाता सन्ततं श्री:श्रियैनः सौभाग्य. २
सकारो ध्यायते जन्तुईकारो हि सकलविलीनतमोमयाभिमानः अ. पू. २।१६ भवेद्भवम् सकलवेदशास्त्र सिद्धान्तरहस्य
स कालेनेह महता अन्माभ्यस्तात्यन्तोत्कृष्टसुकृत
सकालोऽग्निः स चन्द्रमाः परिपाकवशात्सद्भिः सङ्गोजायते त्रि.म.ना. ५।४ | स कि म एतदुपतपसि योऽहमनेन सकलस्य वा एतद्रूपं यत्संवत्सरः मैत्रा. ६१५ । | न प्रेष्यामीति सफल निष्कलं चैव पूर्णत्वाञ्च
सकुसुको विकुसुको निर्ऋचो यश्च वदेव हि
यो. शि. ११९ निस्स्वनः सकलं निष्कलं सकलनिष्कलं चेति शांडि. ३३२२
सकृजवैव शुचिः स पूतः कर्मण्यो (अथ) सकल: सा
भवति मयश्चतुरात्मा
सकृष्ज्ञानेन मुक्ति: स्यात् सम्यनृसिंहो. २३
रज्ञाने स्वयं गुरुः सकलात्मकाय भीमकर पिङ्गलाक्ष
स कृत्वा राजसं त्यागं ...स्थलजलाग्निमर्ममेदिन्सर्व.
सकृदुश्चारितमात्रः स एष ऊर्वशत्रुन् छिन्धि छिन्धि
लाङ्गलो. ३ :
मनमतीत्योङ्कारः सकले निष्कले भावे सर्वत्रात्मा
सकृदुधारितं येन शिव इत्यक्षरव्यवस्थितः
ध्या. बि.८
द्वयम् । बद्धः परिकरस्तेन सकले सकलो भावो निष्कले
मोक्षोपगमन प्रति निष्कलस्तथा
ब्र. वि. ३९ सकृद्दिवा हैवास्मै भवति य सकलोपनिषन्मयः
ना. प. ८५ एतामेव ब्रह्मोपनिषदं वेद सकषायं विजानीयात् समप्राप्तं न
सद्दिवा हैवास्मै भवति य चालयेत्
अद्वैत. ४४ __ एवं विद्वानेतेन.. संधत्ते सकामभिर्जायते तत्र तत्र । पर्याप्त
सकृहिवा हैवास्य भवति । य एवं कामस्य कृतात्मनस्तु इहैव सर्वे
विद्वानेतनात्मानं सन्धत्ते प्रविलीयन्ति कामाः मुंड. ३१२।२ सद्विभात-सदानन्दानुभवैकसकाम्या निष्काम्या देवानां सर्वेषां
___ गोचरो ब्रह्मवित्तदैव भवति भूतानां भवति
गोपालो. १२१५ सद्विभातो होवैष धर्मो धातुसकाम्या मेरोः शृङ्गे यथा सप्त
स्वभावत: पुर्यों भवन्ति, तथा निष्काम्या:
सद्विभाती होवेष घलोक: सकाम्या भूगोपालचके सप्त
सतं तु दीर्घतपसा मुक्तमप्यतिपुर्यो भवन्ति
गोपालो. १३१५ । बद्धवत्
ते. बि. २।४३ भ.गी. १८८
अ.शिखो. १
शिवो. १२१८
छांदो. ३।११३
१ सं.सो. १२३
कठश्रु. ११
म. ना. १६
म. शां. ८१ छोदो. ४२
प.पू. १२५६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org