________________
स एष सं
स एव संसारतारणाय गुरुमा
श्रित्य कामादि त्यक्त्वा ... नहि मदन्यदिति जातविवेकः ... परिपको भवति स एव साक्षाद्विज्ञानी स शिवः स हरिर्विधिः
स एव स्वीकृत वैराग्यात् कर्मफलजन्मालं संसारबन्धनमलमिति विमुक्त्यभिमुखो निवृत्तिमार्गप्रवृत्तो भवति
स एव हि परब्रह्म तद्रह्माहं न संशयः
स एव हि महादेवः स एव हि महाहरिः
स एवं जीवस्त्रिविधो भवति
स एवंवित्सर्वेषां भूतानामात्मा भवति
स एवंविद्वानस्माच्छरीरमेदादूध उत्क्रम्यामुष्मिन्स्वर्ग लोके सर्वान्कामानात्वामृत: समभवत् स एवाभिः सलिले सन्निविष्टः, तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय स एवात्मा भवति ( गणेशः ) स एवाद्य स उ श्व इवि स एवाद्य स उ श्व एतद्वै तत् स एवाधस्तात् स उपरिष्टात् स एवान्तःकरण सम्भिन्नबोधोSस्मत्प्रत्ययावलम्बनस्त्वंपद - वाच्यो भवति
स एवायं पुरुषः स्वयमेव समाराधनतत्परोऽभूत्
स एवायं पुरुषः स्वरमणार्थ
स्वस्वरूपं प्रकटितवान्
स एवायं मया तेऽद्य
स एवाव्यक्तोऽनन्तो नित्यो गोपालः
स एवाहमस्मि [ छांदो. ४।११।१ + एवाहं विद्धि
Jain Education International
उपनिषद्वाक्यमहाकोशः
मं. प्रा. २२७
महो. ४४७६
मं. बा. २/७
स्कन्दो. ५
स्कन्दो. ४
सामर. ९८
बृह. १/५/२०
२ ऐत. ४।६
श्वेताश्व. ६।१५ गणेशो. ५/७
बृह. ११५/२३
कठो. ४|१३ छांदो. ७/२५/१
पैङ्गलो. ३।१
सायर. ३
सामर. ३ भ.गी. ४/३
गोपालो. २।४ १२।१+१३।१ प. हं. प. ११
स एष पु
स एवेद सर्वम् स एवेदावरीवर्ति भूतम् स एवैष बालाकिये एवैष चन्द्रमसि पुरुषस्तमेवाहं ब्रह्मोपास इति स एष इन्द्रः सर्वे यद्गायत्री उद्गीथो वसवः प्रातः सवनमिति स एष इव एव लोकादयं स लोकः सम्प्रतिष्ठितः
छांदो. ७२५११ अ. शिर:. ३ १४
For Private & Personal Use Only
कौ. त. ४१३
शौनको. २४
संहितो. ४११
बृद्द. ११४/७
छांदो. ३११५/१
१ ऐस. ११८/२
छां. स. १२७१६ सङ्कर्षणो. ३
छांदो. ६।११।१
स एष इह प्रविष्ट आनखाग्रेभ्यः स एष कोशो वसुधानस्तस्मिन् विश्वमिश्रितम्
स एष गिरिश्चक्षुः श्रोत्रं मनो वाक् प्राणस्तं ब्रह्मगिरिरित्याचक्षते स एषचैतस्मादर्वा बोलोकाः (मा.पा.) स एष जगदाविर्भावतिरोभावहेतुः स एष जीवेनात्मनाऽनुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति स एष देवः कृतभावभूतः स्वयं विशुद्धो विरजः प्रकाशते स एष देवोऽम्बरगा चक्रे, बन्येऽभ्यधिष्ठेत तमो निरुन्ध्यः । हिरण्मयं यस्य विभाति सर्वे, व्योमान्तरे रश्मिमिवांशुनाभिः एका. उ. ८ स एष निरञ्जनोऽकामत्वेनोज्जृम्भते त्रि. सा. ११५
स एष नेति नेतीति व्याख्यातं
निकुते यतः । सर्वमाद्यभावेन हेतुनाऽजं प्रकाशते स एष नेति नेत्यात्माऽगृह्मो न हि गृहातेऽशीर्यो न हि शीर्यतेसङ्गो नहि सज्ज
रुद्र. ह. ४०
अद्वैत. २६
[बृह. ३९ २६+४।२।४+४|४|२२+४/५/१५
स एष परमानन्दोऽप्यानन्दो ब्रह्म तत्परम्
स एष परोवरीयानुद्गीथः स एष पाङ्क्को यज्ञः पाङ्कः पशुः पाङ्कः पुरुषः पाङ्कमिद५ सर्व यदिदं किञ्च तदिदर सर्वमाप्नोति
स एष पुरुषः पञ्चविधः
२ देव्यु. ३६ छांदो. ११९/२
बृह. १|४|१७ १ ऐस. ३३३३२
www.jainelibrary.org