________________
६०४
शृणु मे
शृणु मे परमं वचः तो नास्ति मेऽमृतम् शृण्वन्ति विश्वे अमृतस्य पुत्रा बाये धामानि दिव्यानि तस्थुः सोऽपि बहवो यं न विशुः शृण्वन्त्वज्ञातवास्ते जानन् कस्माच्छृणोम्यहम् | मन्यन्तां
वा द्विजः । सङ्क्षिप्य वापयेत्पूर्व केशश्मश्रुनखानि च शेषनागोऽभवद्रामः कृष्णो ब्रह्मैव
संशयापन्ना न मन्येऽहमसंशयः अवधू. १६ nuary तन शृणोति नहि श्रोतुः श्रुतेर्विपरिकोपो विद्यतेऽषिनाशित्वात्
शेमुषी दक्षिणा प्रोक्तका सा यस्यामीक्षणे मुखम् । दक्षिणाभिमुखः प्रोक्तः शिवोऽसौ ब्रह्मवादिभिः द. मू. २१ शेषकर्मप्रसिद्ध केशान्सप्ताष्ट
उपनिषद्वाक्यमहाकोशः श्यामाच्छ
भ.गी. १८/६४ | शोकस्थान सहस्राणि इर्षस्थानभ.गी. १०।१८ शतानि च । दिवसे दिवसे मूढमाविशंति न पण्डितम् शोकातिगो मोड़ते स्वर्गलोके शोणितातिरेके स्त्री भवति शोणितान्मांसं मासान्मेदः [ गर्भो. १२ +
शोधनं नाडिजालस्य चालनं चन्द्रसूर्ययोः । रसानां शोषणं चैव महामुद्राऽभिधीयते शोधनं मलजालानां घटनं चन्द्रसूर्ययोः । रसानां शोषणं सम्यङ्ग्रहामुद्राऽभिधीयते
शैलूषो वेषखावाभावयोश्च यथा पुमान् । तथैव ब्रह्मविच्छ्रेष्ठः सदा ब्रह्मैव नापर:
शैशवे गुरुतो भीतिर्मातृतः पितृ
तस्तथा । जनतो व्येष्ठबालाब शैशवं भयमन्दिरम् शोकमोह विनिर्मुक्तो विष्णुं ध्यायन्न सीदति शोक विद्ममानसः
श्वेताश्व. २/५ कठो. २१७
Jain Education International
६. ४।३।२७
ना. प. ४/३९
शाश्वतम् शेषस्थिर समाधानो येनत्यजसि तत्रज | चिन्मनः कलनाका प्रकाशतिमिरादिकम् शेषायुतफणाजालविपुलच्छत्र
शोभितं... निरतिशयाद्वैतपरमानन्दलक्षणमादिनारायणं ध्यायेत् त्रि.म.ना. ७/१२
शेषो ह वै वासुदेवात्सङ्कर्षणो नाम
सङ्कर्षणो. १ भ.गी. ११५
जात आसीत् शैब्यश्च नरपुङ्गवः शैला अपि विशीर्यन्ते शीर्यन्ते तारका अपि
महो. ३।४९
कृष्णो. १२
महो. ६/६
महो. ३१३३
२ आत्मो. २१ श्यामवर्णे वायुदले यदा विभ्राम्यते
मनः । निद्रालस्यभयं देवि मत्सरे च मतिर्भवेत्
मा. प्र. १
भ. गी. १।४५
मनः । तदा सर्वगुणं ज्ञानं चैतन्यं च मतिर्भवेत्
भवसं. १९ कठो. १११२,१८ निरुक्तो. ११३
निरुको. १२
शोभनः शोभमानः कल्याणः शोभनाशोभनोऽस्म्यहम् शोषयाशु यथा शोषमेवि संसारपादपः
शौचमिद्रियनिग्रहः [ मैत्रे. २/२ + शौच नामद्विविधंबाह्यमाभ्यन्तरंचेति शौनको ह वै महाशालोऽङ्गिरसं
भगवन्तं पिप्पलादमपृच्छन् शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ शौर्य तेजो धृतिर्वाक्ष्यं श्मशानेषु दिगन्तेषु स एव छलना
स्तनः । श्वभिरास्वाद्यते काले लघु
पिण्डान्धसः [महो. ३ | ४२ + याज्ञव. ११ श्यामवर्णे मध्यवले मदा विश्राम्यते
यो. भू. ६५
For Private & Personal Use Only
ध्या.निं. ९१
नृ. पू. २१७, ११ मैत्रे. ३१५
मुक्तिको २/१८ स्कन्दो. ११ शांडि. १/१११
ब्रह्मो. १
मुण्ड. ११३
भ.गी. १८४३
विश्रामो. १०
विश्रामो ६
श्यामं वीरासनासीनं ज्ञानमुद्रोपशोभितम् ।... चिन्तयन्परमात्मानं भानुलक्षं जपेन्मनुम् श्यामाच्छबरं प्रपद्ये, शबलाच्छ्यामं.. छांदो. ८१३०१
रामर. २४
www.jainelibrary.org