________________
श्यामा श्याम
उपनिषद्वाक्यमहाकोशः
अवर्ण तु
६०५
बयामा श्यामवपुरी क्स्वरूपा
'श्रद्धायां प्राणे निविश्यामृतर हुतं, ...भक्षणाहयुनप्रदा...प एवं
: प्राणमनेनाण्यायस्व
महाना. १६४ वेद स वैष्णवो भवति (तुलसी) तुलस्यु. २ अदायां प्राणे निविष्टोऽमृतंजुहोमि म.ना. १६२,३ श्याला सम्बन्धिनस्तथा
भ. गी. १३४ श्रद्धायां व्याने निविश्यामृत हुतं, श्येतमदरकमदत्कर श्वेतं
__ व्यानमग्रेनाप्यायस्व
महाना. १६४ लिन्दुमाभिगाम्
छांदो. ८।१४।१ श्रद्धायां व्याने निविष्टोऽमतं जुहोमि म.ना. १६२, श्येनमेवाप्येति यः श्येनमेवास्तमेति सुवालो. ९।१० श्रद्धाया समाने निविश्यामृतं हुतं, श्येनस्त एकं मुखं तेन मुखेन पक्षिणो
समानमनेनाप्यायस्व
महाना. १६६४ ऽसि तेन मुखेन मामनावं कुरु को. त. २।९ श्रद्धायार समानेनिविष्टोऽमृतंजुहोमि म.ना. १६।२,३ श्येनो गृध्राणां स्वधृतिर्वनानारसोमः
श्रद्धायार ह्येव दक्षिणा प्रतिष्ठिता बृह. ३।९।२१ पवित्रमत्येतिरेभन् [ महाना. ८४+१२।३ श्रद्धालुर्मुक्तिमार्गेषु वेदान्तज्ञानअधदेव मनुते श्रद्धा स्वेव
लिप्सया। उपायनकरो भूत्वा विजिज्ञासितव्या छांदो. ७'१९११ गुरुं ब्रह्मविदं ब्रजेत्
ना. प. ६२३ भरपाना मत्परमा: भ.गी. १२।२० श्रद्धावन्तोऽनसूयन्तः
भ.गी. २३१ अद्वया देयम् । भद्धया देयम् ।
प्रद्धावाननसुयश्च
भ.गी.१८७१ प्रिया देयम् । हिया देयम् ।
श्रद्धावान् भजते यो मां
भ. गी. ६४० भिया देयम् । संविदा देयम् तैत्ति. १११११३ श्रद्धावॉल्लभते ज्ञानं
भ.गी. ४३९ असूया परया तप्तं भ.गी. १७५१७ श्रद्धाविरहितं यज्ञं
भ.गी. १७७१३ मन्या परयोपेताः
भ. गी. १२।२ श्रद्धा सत्यं ब्रह्मचर्य विधिश्व मुंब. २०१७ श्रद्रया मेधा
महाना.१७१३ श्रद्धासत्यो महस्वान् सपनोबरिष्ठाः महाना.१७॥१४ प्रयाऽचितुमिच्छति भ. गी. २१ श्रद्धां भगवो विजिज्ञासे
छांदो.४१९१ अवस्व सोम्येति स य एषोऽणिम
- अमणोऽश्रमणस्तापसोडतापसोवदारम्यमिदर सर्व तत्सत्यर
ऽनन्वागतं पुण्येनानन्वागत समात्मा
छांदो. ६।१२।३ पापेन ती! हि तदा प्रधानुरूपा धीदेवता
भावनो.. सर्वान्छोकान्हदयस्य भवति पह. ४२२९ भया पत्नी (यास्य)
महाना. १८३१ श्रवणकीर्तनस्मरणवन्दनसेवनोप. अखा भवति भारत
भ.गी. १७१३ करणदास्यभावेनास्मसमर्पणम् सामर. २ प्रवामयोऽयं पुरुषः
भ.गी. १७१३
श्रवणमनननिर्विचिकित्सेऽय वस्तु. भमा माता, पितरं सत्यमाहुः इतिहा. ११ न्येकतानवत्तया स्थापनं प्रवामधे प्रजाः सन्ददातु स्वाहा महाना. १४/५ निदिध्यासनं भवति पैङ्गलो. १२ प्रदामेषे प्रज्ञा तु जातवेदः
श्रवणं चिन्तनं सेवा सत्कृत्यकरणं सन्ददातु स्वाहा
महाना. १४.६ तथा । असत्कृत्यपरित्यागो श्रद्धायामपाने निविश्यामृतर हुतं,
पायान्तरवर्जनम् ।। ... अपानमभेनाप्यायस्व... महाना. १६४ भानृशंस्यं सतां सङ्गः पाहमैपदापामपाने निविष्टोऽमृतंजुहोमि म.ना. १६२,३ कान्स्यहेतवः
भवसं. ५।११ महापामुवाने निविश्यामसर हुतं,
श्रवणं तु गुरोः पूर्व मननं तदन. ज्यानमभेनाप्यायस्व महाना. १६६४ न्तरम् । निदिध्यासनमित्ये. अशापामुदाने निविष्ठोऽसूतं जुहोमि म. ना.१६।२,३ पूर्णवोधस्य कारणम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org