________________
उपनिषद्वाक्यमहाकोशः
शण्वतः
६०३
--
-
शुष्को वृक्षः शुष्को वृक्षः पल्लवैरेति शोभा द्रवी
भावं गण्डशैला लभन्ते । निश्चेष्टाः स्युः शाद्वलस्था हरिण्यो गानानन्दे लीयते विश्वमेतत शुष्यन्ते केवला भावा: शुष्यन्त्यपि समुद्राश्च धुवोऽप्य
ध्रुवजीवनः शूद्रस्यापि स्वभावजम् शूदाणां च परन्तप शूद्राणां श्रोत्रियागारपचनाग्नि
समुद्भवं ( भस्म) शूद्रायां समते रेतः श्राद्धं भुक्त्वाऽथ यो द्विजः । स शूद्रयोनिसब्छिन्नं रेतसा सिधते पितृन् शूद्राः किमु स्वक्रियया विहीनाः शूद्रेण शूद्रः शून्यं तत्प्रकृतिर्मायाब्रह्म
विज्ञानमित्यपि शन्यं न सकेतः परमेश्वरसत्ता शून्यं वै परं ब्रह्म, सत्र सतारं
समायं सामयसभिरेखं भवति शून्याकृतिः शन्यभव: शब्दो
नाहमचेतनः शून्यागारदेव-(मंदिर-)वासिनः
(परमहंसाः ) शून्यागार-देवगृह-तृणकूट-वल्मीकवृक्षमूलकुलालशालामिहोत्रगृहनदीपुलिनगिरिकुहरकंदरकोटर. निर्झरस्थण्डिलेषु सेवनिकेतवास्यप्रयत्नो...सन्यासेन देहस्यागं करोति स परमहंसो
नाम [भाषालो. ६ शम्यागार-देवगृहतृणकूटवल्मीकवृक्षमूलकुलालशालामिहोत्र. शालानदीपलिनगिरिकन्वर. कुहरकोटरनिर्झरस्थण्डिले...
परमहंसाचरणेन सम्यासेन देह. त्यागं कुर्वन्ति ते परमहंसा नाम भिक्षुको. ६ शून्यागार-वृक्षमूल देवगृह-तृणकूट.
कुलालशालाग्निहोत्रशालाग्निदिगान्धर्वो. ९ । गन्तरनदीतटपुलिनभूगृहकंदरमहो. ३१५ निर्झरस्थण्डिलेषु...देहत्याग
करोति स कृतकृत्यो भवति ना. प. ३१८७ महो. ३१५० 'शून्यानां शून्यसाक्षिणी
देव्यु. २१ भ. गी. १८१४४ शून्या प्रेतपुरी तत्र यावदृश्चिक भ.गी. १८।४१ दर्शनात्।
इतिहा. ९२ : शून्यात्मा सूक्ष्मरूपात्मा विश्वात्मा वृ. जा. ५/५ विश्वहीनकः
ते. बि. ४।४३ शून्याशून्यप्रभावोऽस्मि शोभनाशोभनोऽस्म्यहम्
मैत्र. ३. ३१५ शून्येन शून्यमपि विप्र यथाऽम्बइतिहा. २३ रेण, नीलत्वमुल्लसति चारुभवसं. २०६४ तराभिधानम्
महो. ५१५२ वृह. १।४।१९ शून्येष्वेवावकाशेषु गुहासु च
वनेषु च । नित्ययुक्तः सदा महो. ६।६१ योगी ध्यानं सम्यगुपक्रमेत ना. प. ६८
यो. शि. ५।२२ शूरा नाम महानाडी निर्वाणो. ३
शूरो वीरः पुरुषो भूतसंस्थो
विश्वोविश्वेशःप्राणदश्चाव्ययात्मा २ रुद्रो. ५७ ग. पू. ता. ३२१
| शृङ्गप्रोतान् पादान स्पृष्ट्वा इत्वा
तानप्रसास्वयम् । नत्वा च १ सं.सो.२०१५
बहुधा दृष्ट्वा नृसिंहः स्वयमुद्धभौ नृसिंहो. ४३ शृङ्गमिन्द्रः सखा सुरः
कृष्णो . ८ माप्रमो. ४
शृङ्ग शृङ्गार्धमाकृष्य शृङ्गेणानेन योजयेत् । शृणमेनं परे शृङ्गे
तमनेनापि योजयेत् नृसिंहो. ७६ शृङ्गारकलेति विज्ञायते
घवचो. १ शृङ्गेष्वशृङ्गं संयोज्य सिंह शृङ्गेषु ___ योजयेत् । शृङ्गाभ्यां शृङ्गमा
बध्य प्रगो देवा उपासते नसिंहो. ६३ याज्ञ.३ शृणु मे भरतर्षभ
भ.गी. १८६३६ शृणुयादपि यो नरः
भ.गी. १८७१ शृणुयाम शरदः शतं प्रत्रवाम शरदः
शमम् [ प्रवा . २४+ वा. सं. ३६२४ शृण्वत: श्रोत्रेण [पह. ६।१४८, ९,११,१२
12. OCT 27:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org