________________
६०२
शुद्धाद्वैता.
उपनिषद्वाक्यमहाकोशः
शुष्के मले
कारितपरंब्रह्मकारितमुक्ति
शुनि चैव श्वपाके च
भ. गी. १८५ मार्गमारूढ: परिपको भवति मं. बा. २१७ शुभं यद्यशुभं विद्धि अशुभा. शुद्धाद्वैताजाड्यसहजामनस्कयोग
च्छुभमिष्यते
ते. वि. ५।२३ निद्राखण्डानन्दपदानुवृत्त्या
शुभं वाऽशुभमन्यद्वा यदुक्तं गुरुणा जीवन्मुक्तो भवति
म. प्रा. २।९ भुवि । तत्कुर्यादविचारेण शुद्धा ध्यानेन योगिनः दुर्वासो. श१० शिष्यः सन्तोषसंयुतः
ब्र. वि. २७ शुद्धा नाडिगणा भवन्ति यमिनां
शुभाशुभकर्म निर्मूलनपरः सभ्यस्य मासत्रयादूर्ध्वतः
शांडि. १७/१
...शरीरत्रयमुत्सृज्य सम्यासेशुद्धाभ्यासस्य शांतस्य सदैव
नैव देहत्यागं करोति स गुरुसेवनात् । गुरुप्रसादात्तत्रैव
कृतकृत्यो भवति
ना. ५.३२८७ तत्त्वज्ञान प्रकाशते
अमन,२।१११
शुभाशुभकर्मनिर्मूलनपरः सन्यासेन शुद्धां संविदमाश्रित्य वीतरागः
देहत्यागं करोति स परमहंसः याज्ञव. ३ स्थिरो भव म. पू. ४.९० शुभाशुभपरित्यागी
भ.गी. १२०१७ शुद्धे चेतसि तस्यैव स्वात्मज्ञानं
या. शि. १६५
शुभाशुभफलं कर्ममनोवाग्देहप्रकाशते
सम्भवम् । कर्मजा गतयो शुद्धो ज्ञानमयोऽमलः । यात्माऽहं
नृणामुत्तमाधममध्यमाः भवसं. ५।१ सर्वभूतानां विभुः साक्षीनसंशयः सर्वसारो. १०
. शुभाशुभफलैरेवं
भ.गी. ९।२८ शुद्धो देव एको नारायणः । न
शुभाशुभं च कर्म विन्दति गो .३ द्वितीयोऽस्ति कश्चित् [त्रि.म.ना. ११५+२.८ ।
शुभाशुभातिरिक्तः शुभाशुभैरपि शुद्धो निश्वयवात्मा...सो
__कर्मभिने लिप्यते
परन. २ ऽचिन्त्यो निर्वर्ण्यश्च पुनात्य
शुभाशुभाभ्यां मार्गाभ्यां वृहती शुद्धान्यपूनानि
मात्मोप.६
वासनासरित् । पौरुषेण प्रयत्नेन शुद्धो बुद्धो नित्यो निरञ्जनः
हंसो. ११ शान्तः प्रकाशते
योभनीया शुमे पथि
भवसं. २४७ शुद्धो बोधस्वरूपोऽहं केवलोऽहं
शुभाशुभाभ्यां मार्गाभ्यां वहन्ती अध्यात्मो. ६९
वासनासरित् । सदाशिवः
पौरुषेण शुद्धो भास्वरो गुणभुग्भयो.
प्रयत्नेन योजनीया शुभे पथि मुक्तिको. २१५ ऽनिर्वृतिः (आत्मा)
मैत्रा. ७१
शुभाशुभैः कर्मभियों न लिप्यति मैत्र. उ. ३३२ कदाचन
ना. महो. १५ शुद्धोऽस्मि परमोऽस्म्यहम् शुद्धोऽस्मि शुक्रः शान्तोऽस्मि
शुभेच्छादित्रयं भूमिमेदामेदयुतं शाश्वतोऽस्मि शिवोऽस्म्यहम् ब्र. वि. १०४
स्मृतम् । यथावद्वेव बुद्धयेदं शुद्धोऽहमान्तरोऽहं शाश्वत विज्ञान
जगज्वाप्रति दृश्यते वराहो. ४।११ समरसात्माऽइम्
भा. प्र. ११
शुभेच्छा प्रथमा भूमिका भवति । वराहो. ४१ शुद्धोऽहमदयोऽहं संततभावोऽहमा
शुभोऽस्मिशोकहीनोऽस्मि चैतन्योदिशून्योऽहम्
मा. प्र.१०
ऽस्मि समोऽस्म्यहम् शुद्धौ यतेत माडीनां पूर्वोक्त.
शुभ्रवर्णमाजायतेश्वरात
परन. २ ज्ञानसंयुतः
त्रि.ना.
शुष्कभृङ्गारस्तहगित्युपासीत को.त. २६ शुना वीर्येण सिंहस्तु जितो
शुष्के मले तु योगी च स्यादतियदि जगत्तदा ते. बि. ६६९५ सिता ततः ।
योगकुं. १२६३
मैत्रे. १३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org