________________
1
५५२ शतारं
शतारं शतपत्राढ्यं विकीर्णाम्बजकर्णिकम् । तत्रार्कचन्द्रवहाँनामुपर्युपरि चिन्तयेत्
शब्द एक व्याकाशस्य ( गुणः ) शब्दकाललयेन दिवारात्र्यतीतो
भूत्वा सर्वपरिपूर्णज्ञानेनोन्मन्यवस्थावशेन ब्रह्मैक्यं भवति शब्दमायावृतो यावत्तावत्तिष्ठति
शतादावशतशरः शतशत्रऋाजी. षिणाम् । शतं ब्रह्म तपस्विनां कूपोऽरण्यस्य तिष्ठति शतैर्महाप्रस्थैरखण्डैस्तण्डुलैरभिषिच्य चंद्रलोककामचंद्रलोकमवाप्नोति भस्मजा. २।१२
इतिहा. १५
शत्रून्निहत्य गुरुषङ्कगणान्निपाता
मैत्रा. ७/६
गन्धद्विपो भवति केवलमद्वितीय: वराहो. २/६५ शनिराहुकेतूर गरक्षोयक्ष नरविहगशरमेभादयोऽधस्तादुद्यन्ति शनैरेवं प्रकर्तव्यमभ्यासं युगपन्न हि । युगपद्वर्तते यस्य शरीरं विलयं व्रजेत् शनैः पिङ्गलया तत्र द्वात्रिंशन्मात्रया पुनः । प्राणायामो भवेदेवं ततचैवं समभ्यसेत् शनैः शनैरुपरमेत् शनैः शनैर्यदा प्राणस्तुन्दसन्धि निगच्छति । तुन्ददोषं विनिर्धूय कर्तव्यं सततं शनैः शनैः समस्वमाकृष्य हृत्सरोरुहकोटरे । प्राणापानौ च बढ़ा तु प्रणवेन समुच्चरेत् शनैः सुमथनं कुर्याद्भ्रूमध्ये न्यस्य चक्षुषी । षण्मासं मथनावस्था भावेनैव प्रजायते शबलाच्छयामं प्रपद्ये
पुष्करे (ले)। भिन्ने तमसि चैकस्वमे (क एवा-)कमेवानुपश्यति शब्दब्रह्मणि निष्णातः परं ब्रह्मा
धिगच्छति [ मैत्रा. ६।२२+
उपनिषद्वाक्यमहाकोशः
Jain Education International
घ्या. बि. ३४
योगकुं. २ ३९
जा. द. ६।६ भ.गी. ६।२५
योगकुं. ११५०
घ्या. बि. १०० ।
योगकुं. २।४६ छांदो. ८|१३|१ शारीरको ४
मं. बा. २१४
ब्र. वि. १५
प्र. बिं. १७ त्रि. वा. ५/१७
शब्दः खे
शब्दब्रह्मातिवर्तते
शब्दब्रह्माहम् । क्रियायोगोऽहम् । ब्रह्माहम् । विष्णुरहम् । सौरोऽहम् । ब्राह्मोऽहम् शब्दवानाकाशः शब्दाफाशाभ्यां भिन्नः
शब्दस्पर्शमया येऽर्था मनर्था इव ते स्थिताः । तेषां सक्तस्तु । भूतात्मा न स्मरेव परं पदम् शब्दस्पर्शर सरूपगन्धवर्जितो निर्विकल्पो निराकाङ्क्षः सर्वव्यापी सोऽचिन्त्यो निर्वर्ण्यश्व पुनात्यशुद्धान्यपूतानि शब्दस्पर्शरूपरसगन्धा अमिकार्यज्ञानेन्द्रियविषया पत्राश्रिताः शब्द स्पर्शरूपरसगन्धा मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयास स्वाहा शब्दस्पर्श-रूप-रसाश्चापां गुणाः शब्दस्पर्शरूपरसगन्धास्तद्विषयाः शब्दस्पर्शरूपरसगन्धाः, पचतन्मात्राः, पथ्यपुष्पबाणाः, मन इक्षुधनुः शब्द-स्पर्श-रूप-रस- गन्धाः पृथिवीगुणाः शब्दस्पर्शरूपरसगन्धाः सुख• दुःखहेतव:
शब्द - स्पर्श- रूपाण्यमिगुणा: | शब्दस्पर्शस्वरूपाभ्यां सङ्घर्षाज्जन्यते ऽनलः शब्दस्पर्शादयो येऽर्थानर्था इव ते स्थिताः । येष्वासक्तस्तु भूतात्मा न स्मरेच परं पदम् शब्द-स्पर्शाविति वायुगुणौ शब्द बधिरवच्छृणु । काष्ठवत्पश्य वैदेहं प्रशान्तस्येति लक्षणम् शब्दं सर्वमसद्विद्धि स्पर्श सर्वमत्सदा
!
शब्दः खे पौरुषं नृषु
For Private & Personal Use Only
भ.गी. ६।४४
मद्वै. भा. १
गोपालो. ११४
मैत्रे. ११५
१ आत्मो. ३
त्रि. प्रा. ११४
महाना. १४ १३ शारीरको ४ पैङ्गलो. २१४
भावनो. ६
शरीरको ४
सर्वसारो. ५
शारीरको ४
महो. ५/१४९
मैत्रा. ४/२ शारीरको ४
अ. ना. १५
ते. बिं. ३१५७ भ.गी. ७८
www.jainelibrary.org