________________
शब्दाक्षर
उपनिषद्वाक्यमहाकोशा
शरीर
५२
शब्माक्षरं परं ब्रह्म यस्मिन्क्षीणे
| शमेन शान्ताः शिवमाचरन्ति, यदक्षरम् । विद्वानक्षरं ध्याये.
शमेन नाकं मुनयोऽन्वधविच्छेच्छान्तिमाप्नुयात् प्र. वि. १६ विन्दन , शमो भूतानां शब्दादिविषयान् पश्च मनश्चैवाति.
दुराधर्षः शमे सर्व प्रतिष्ठितम् महाना. १७४ चश्चलम् । चिन्तयेदात्मनो
शमेनापिहिता गुहा
इतिहा. १६ रश्मीन्प्रत्याहारः स उच्यते अ. ना. ५ शमो दमस्तपः शौचं
भ.गी. १८।४२ शब्दादिष्वनुरक्तानि निगृह्याक्षाणि
शमो मित्रं सुदामा च सत्यायोगवित् । कुर्याञ्चित्तानुकारीणि
क्रूरोद्धवो दमः
कृष्णोप. १६ प्रत्याहारपरायणः
भवसं. ३१२७ शरणागतदीनानां कृपां कुर्वन्तिसाधवः सागर. २३ शब्दादीन् विषयानन्ये भ. गी. ४।२६ । शरत्प्रतिहारः
छांदो. २११६१ शब्दादीन् विषयांस्त्यक्त्वा भ.गी. १८५१ शरदि क्रीडते तुभ्यं नम शब्दाविषयैस्त्यको लयस्थो
__ आनन्दशालिने
सामर. ४२ दृश्यते तथा (निर्वातस्थो यथा
शरं धनुषि सन्धाय तिष्ठन्तं दीपो भासते निश्चलो यथा ) अमन. १।२७ ।।
रावणोन्मुखम् । वम्रपाणि शब्दानां ज्ञानरूपिणी
देव्यु. २१
रथारूढं रामं ध्यात्वा जपेन्मनुम् रामर. २०७२ शनार्णमक्षरं ब्रह्म तस्मिन्क्षीणे
शरा जीवास्तदङ्गेपु भाति नित्यं
हरिः स्वयम् । ब्रमव शरभः यदक्षरम् । तद्विद्वानक्षरं ध्याये. यदीच्छेच्छान्तिमात्मनः त्रि. ता. ५।१६
साक्षान्मोभदोऽयं महामुने शरभो. २८ शब्देनैवाशब्दमाविष्क्रियते मैत्रा. ६।२२
शरीरत्रयतादात्म्यात्कर्तत्वभोक्तृत्व. तामगमत्
पेङ्गलो. ११५ शम इत्यरण्ये मुनयस्तस्माच्छमे रमन्ते महाना.१६।१२
शरीरत्रयसंयुक्त जीवः सङ्गी (ॐ ऐं ह्रीं श्री) शमग्निरग्निभिः
तृतीयकः ( भ्रमः )
अ. पू. ११४ करच्छं नस्तपतु सूर्यः
वनदु. ३३
| शरीरपुरुष इति यमको वाम स [ .मं. ८।१८।९+तै.प्रा. ३११०५
एवाई दैहिक आत्मा
३ ऐत. २२१ शमदमादिदिब्यशक्त्याचरणे
शरीरपुरुषश्छन्दःपुरुषो वेदपुरूषो क्षेत्रपात्रपटुता
निर्वाणो. ५ महापुरुष इति
३ ऐन. २३१ शमदमादिसम्पनो भावमात्सर्य
शरीरपोषणादिकं समानकर्म शांडि. १९ तृष्णाशामोहादिरहितो दम्भा.
शरीरमादेशाङ्गुठमात्रमणोरप्यगुं हारादिभिर संस्पृष्टचेता वर्तत
ध्यात्वाऽतः परमतां गच्छति
मैत्रा. ६।३८ एवमुक्तलक्षणो यः स एव ब्राह्मणः व. सू. 3. ९ शरीरभेवः द्विविधाः
सामर, १०२ शमवान्याति मुक्तताम्
महो. ५।९४ शरीरमकृतं कृतात्मा ब्रह्मलोकशमश्च स्वाध्यायप्रवचने च तेत्ति. १।९।१ मभिसम्भवामि
छांदो.८।१३।१ शमं विषं विषेणैति रिपुणा हन्यते
• शरीरमन्नादम्
तैत्ति. ३७ रिपुः । ईदृशी भूतमायेयं या
शरीरमस्थिमांसंच त्यक्त्वा युक्ता. स्वनाशेन हर्षदा
महो. ५।१११ द्यशोभनम् । भूतमुक्तावली. शमः कारणमुच्यते
भ. गी. ६३ तन्तुं चिन्मात्रमवलोकयेत् महो. ४।२३ शमाविष्टूसम्पत्तिर्मुमुक्षा, तां
शरीरमिदं मैथुनादेवोतं समभ्यसेत्
। संविदपेनं निरय एव .. मंत्रे. १२४ शमायान्तु ब्रह्मचारिणः स्वाहा ते. ४. १४।४ शरीरमिध्मम् ( शारीरयज्ञस्य) महाना. १८१
a
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org