________________
शङ्कतोयेन
उपनिषद्वाक्यमहाकोशः
शतायुषः
शकतोयेन मूलेन भस्सना मिश्रण
भवन्ति सुकृतस्य लोके येषां भवेत्। योजितं चन्दनेनैव
कुले सन्यसतीह विद्वान शाध्याय.३० वारिणा भस्मसंयुतम् । चन्दनेन
शतंचदशचैकश्च सहस्राणिचविंशतिः छांदो. १२६ार समालिम्पेज्ज्ञानदं चूर्णमेव तत् बृ. जा. ४।९ शतं च नव शाखासु यजुषामेव शहादुन्दुभिनादं च न शणोति
जन्मनाम् । साम्नः सहस्रकदाचन (मृतवत्तिष्ठते योगी
। शाखाः स्युः पञ्चशाखा अथर्वणः सीतो. १६ स मुक्तो नात्र संशयः) ना. पि. ५२ शतं च दश चैकं च शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा
सहस्राणि च...(मा.पा.) छां.उ.४२६२ शब्दो गृहीतः [ बृह.२।४८+ ४।५।५
शतं चैका च हृदयस्य नाड्यस्तासां शङ्ख चक्रं च संसिद्धिं बिन्दुं च
मूर्धानमभिनिःसतैका। तयोसर्वमूर्वनि
कृष्णो. २१ __व॑मायन्नमृतत्वमेति विष्वशङ्ख दध्मौ प्रतापवान्
भ. गी. ११२ न्या उत्क्रमणे भवन्ति
कठो. ६१६ शङ्खान्दध्मुः पृथक्पृथक्
भ.गी. श१८ [छो. उ. ८६६+ यो. शि. ६४ शसिनी चैव गान्धारी तदन
शतं नियुतः परिवेद विश्वा न्तरयोः स्थिते। उत्तरे तु
। विश्ववारः
चिरयु. १११३ सुषुम्नाया इडाख्या निवसत्यसौ वराहो. ५।२६ शतं मा पुर प्रायसीररक्षनधः शङ्खिनी नाम या नाडी सव्य
श्येनो जवसा निरदीयमिति
गर्भ एवैतच्छयानो वामदेव कर्णान्तमिष्यते । गान्धाग
एवमुवाच सव्यनेत्रान्ता प्रोक्ता
२ ऐत. ५५ वेदान्तवेदिभिः
जा. द. ४.२२
___ शतं मालाहस्ताः शतमाअनहस्ताः
शतं चूर्णहस्ताः शतं वासोशहिन्याश्चन्द्रमास्तद्वत्पयस्विन्याः
हस्ताः शतं कणाहस्तास्तं ब्रह्माप्रजापतिः
जा. द. ४।३८ लङ्कारेणालङ्कुर्वन्ति
को. १. १४ शठे शठ इव स्थितः
अ. पू. २।२९ शठो नैष्कृतिकोऽलसः
भ.गी. १८२८.
, शतं विज्ञानवतामेको बलवाना
कम्पयते स यदा बलीभवत्यथोशतकृत्वः प्रयुक्ताशतपर्वणावण
स्थाता भवति
छांदो. ७८१ सम्मिता सर्वार लोकानभिजयति सन्ध्यो. २
शतं शरद यायुषो जीव पुत्र कौ. स. २०११ शतरुद्रियेणेत्येतान्येव ह वा
शतरता अस्य युक्ता हरीणाम् चिच्यु. १११७ अमृतस्य नामानि
जाबालो. ३
शत शुक्राणि यत्रैकं भवन्ति, शतरुद्रेण मन्त्रेण भस्मोद्धलित
सर्वे वेदा यत्रैकं भवन्ति, विग्रहाः । निधूतरजसः सर्वे
सर्वे होतारो यत्रैकं भवन्ति, तत्क्षणाश्च वयं मुने
वृ. जा. ६६
स मानसीन आत्मा जनानाम् चिस्यु. ११११ शतशो गोपभाया वेदऋचः सामर. ३२ शत५ सहस्राणि प्रयुतानि नाव्यानाम् चिस्यु.११११० शतशोऽथ सहस्रशः
भ.गी. १११५ शताक्षरी परमा विद्या त्रयीमयी शतशोऽपि जलैधौतं सुराभाण्ड
साधाणां त्रिपुरा परमेश्वरी त्रि. ता. २४ मिवाशुचि (चित्तमन्तर्गतं
शतायुषः पुत्रपौत्रान्वृणीष्व बहून् दुष्टं तीर्थस्नानैर्न शुद्धयति ) ना. ६.४।५४ पशून्हस्तिहिरण्यमवान् । भूमेशतं कुलानां प्रथम बभूव तथा
महदायतनं वृणीष्व स्वयं व पराणां त्रिशतं समग्रम् । एते
जीव शरदो यावदिच्छसि
कठो. ११२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org