________________
वेदाभ्यास
उपनिषद्वाक्यमहाकोशः
वैकुण्ठः
वेदाभ्यासस्तपो ज्ञानमिन्द्रियाणां
वेदाः सर्वाङ्गानि सत्यमायतनम् केनो. ४।८ च संयमः । अहिंसा गुरुसेवा
वेदाः स्वचाभिस्तस्मिन्स्थाने च निःश्रेयसकरं परम्
भवसं. ५ाट । तस्या निकुञ्जदेव्यायशोगायन्ति सामर. १० वेदा महत्विजः ( शारीरयज्ञस्य) प्रा. हो. ४१ । वेदिकाकारवठूम्रो बलवान्भूतवेदा वा एते परा:
नृ. पू. ५।६ मारुतः । स्मर्तव्यः कुम्भकेनैव वेदा वाचः स्यन्दमाना नदा नद्यो
प्राणमारोप्य मारुतम्
त्रि.बा. २११४० ऽमिता मताः। कलाः काष्ठा
वेदेषु यज्ञेषु तपस्सु चैत्र
भ.गी. ८२८ मुहूर्ताश्च ऋतवोऽयनमेव च गुह्यका. २० ! वेदैरनेकैरहमेव वेद्यो वेदान्तकृद्वेदवेदाविनाशिनं नित्यं भ. गी. २।२१ | विदेव चाहम् ।
कैव. २२ वेदास्तं परादुर्योऽन्यत्रात्मनो
वेदैरशुन्यस्त्रिभिरेति सूर्य: सूर्यता. १५ वेदान्वेद
बृह. ४५७ वेदैर्न तोक्तिभिरागमैश्च नानावेदाहमितिमन्त्राभ्यांवैभवकथितंहरेः मुद्गलो. १२८ विधैः शास्त्रकदम्बकैश्च । ध्यानावेदाहमेतमजरं पुराणं सर्वात्मानं
दिभिः सत्करणैन गम्य चिन्तासर्वगतं विभुत्वात् । जन्म
मणि स्वैकगुरुं विहाय
अमन. २।३९ निरोधं प्रवदन्ति यस्य ब्रह्म
वेदेश्च सर्वैरहमेव वेद्यः
भ.गी. १५/१५ वादिनो हि प्रवदन्ति नित्यम् श्वेताश्व. ३।२१ वेदोक्तेन प्रकारेण कृच्छ्रचान्द्रायवेदाहमेतं पुरुषं महान्तमादित्य
- णादिभिः । शरीरशोषणं यत्तवर्ण तमसः परस्तात् । तमेव
त्तप इत्युच्यते बुधैः
जा. द. २।३ विदित्वाऽतिमृत्युमेति नान्यः
वेदोक्तेन प्रकारेण विना सत्यं पन्था विद्यतेऽयनाय
श्वेता. १७ तपोधन | कायेन मनसा वाचा वेदाहमेतं पुरुषं महान्तम् । मादि
हिंसाऽहिंसा न चान्यथा जा. द. १७ त्यवणे तमसः परस्तात् । तमेवं
वेदो यं ब्राह्मणा विदुइँदैनेन विद्वानमृत इह भवति त्रि.म.ना. ४।३ . यद्वेदितव्यम्
बृह. ५.११ वेदाहमेतं पुरुषं महान्तमादित्य
वेदोऽहंमवेदोऽहम्
देव्यु. १ वणे तमसः परस्तात् । यस्य
वेद्यं पवित्रमोक्काए
भ.गी. ९/१७ योनि परिपश्यन्ति धीरा
वेद्योऽहमागमान्तराराध्यः सकल. स्तन्मे मनः शिवसङ्कल्पगस्तु २ शिवसं. १५ गुवनहयोऽहम्
मा.प्र. ९ घेदाहमेतं पुरुषं महान्तमादित्य.
वेनस्तत्पश्यन् विश्वा भुवनानि वर्ण तमसस्तु पारे। सर्वाणि
विद्वान् यत्रविश्वंभवत्येकनीडम् महाना. २।३ रूपाणि विचित्य धीरः नामानि
क्षेपथुश्च शरीरे मे
भ. गी. श२९ कृत्वाभिवदन्यदास्ते [पारमा.७५ +चित्यु. १२१७ (मथ) वेशान्तान पुष्करिणीः वेदाई समतीतानि भ.गी. ७२६ । सवन्ती: सजते...
बृह. ४।३।१० वेदा हि रसाः
छांदो. ३।५।४ | वेद्यसमुद्धरेन्नित्यंसत्यसन्धानमानसः पराहो. ५/५६ वेदा झमृतास्तेषामेतान्यमृतानि छांदो. ३।५।४ । वैकुण्ठस्थानोवं मम प्रीतिकरं बेदांश्च सर्वान् प्रहिणोति चायं तं
मद्भक्तैर्ब्रह्मादिभिर्धारितं विष्णुवै प्रभुं पितरं देवतानाम् शरभो.३
चन्दनं...गोपीभिः प्रक्षालनाघेदाः प्राणा भगवतो वासुदेवस्य
गोपीचन्दनमाख्यातं...मुक्तिवे हरे।। तदुतकर्माकुर्वाणो
साधनं भवति [ वासुदे. २+ गोपीचं. १ प्राणहर्ता भवेद्धरेः
भवसं. ११३५ वैकुण्ठा साकारो नारायणःसाकारश्च त्रि.म.ना. २१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org