________________
वेद एव
उपनिषवाक्यमहाकोशः
वेदान्ते
५८५
वेद एव परं ज्योतिः
ब्रमो. १ | वेदाक्षराणि यावन्ति पठितानि वेदतस्वार्थविहितं यथोक्तं हि स्वय.
द्विजोत्तमैः । तावन्ति हरिम्भुवा । निःशब्दं देशमास्थाय
नामानि कीर्तितानि न संशयः ना.स.ता. १४ तत्रासनमवस्थितः ॥...
वेदात्मनाय विद्महे हिरण्यगर्भाय मात्राद्वादशयोगेन प्रणवेन
धीमहि । तन्नो ब्रह्म प्रचोदयात् शनैः शनैः॥ पुरयेत्सर्वमात्मानं.. लुरिको. २ । [महाना. ३७+
वनदु. १३५ वेदनानामधिष्ठानं मनो देहश्च
वेदादिशास्वहिसकधर्माभिध्यानसेन्द्रियः
पायुर्वे. ८ | मस्त्विवि वदन्ति मैत्रा. ७९ वेदपुरुष इति यमवोचाम येन
वेदादेव विनिर्मोक्षः संसारस्य वेदान्वेद
३ ऐत. २।३॥१. न चान्यथा । इति विज्ञानवेदपुरुषा इमे गोशः
सामर. ३२ निष्पत्तिधृतिः प्रोक्ता हि वैदिक: जा. ६. १२१८ वेदमनुश्रुवीत सर्वमायुरियादिति । बृह. ६।४।१४ वेदाध्यायीति यो विप्रः सततं वेदमनूच्याचार्योऽन्तेवासिन
ब्राक्षणः स्थितः। साचारः मनुशास्ति
तैत्ति. ११११।१
सानिहोत्री च सोऽग्निः वेदलौकिकमार्गेषु कुत्सितं कम
कव्यवाहनः
इतिहा. ५२ यद्भवेत् । तस्मिन्भवति या लज्जा
वेदानधीत्यानुज्ञात उच्यते हीः सैवेति प्रकीर्तिता
जा. द. २११० गुरुणाऽऽश्रमी
कुण्डिको.१ वेद वा अहं गौतम तत्सूत्रं तं
वेदानां वेदं पित्र्य गर्शि.. चान्तर्यामिणम्
बृह. ३७१
| सर्पदेवजनविद्यामेवगवोऽध्ये मि छांदो.७१२२ वेद वा अहं सं पुरुषर सर्व
वेदानां सामवेदोऽस्मि - भ.गी. १०२२ स्यात्मनः परायणं यमात्थ..
वेदान्तकद्वेदविदेव चाहम् [कैव.२२+.भ.गी. १५/१५ [बृह. ३।९।१०,११, १२-१७
वेदान्तविज्ञानसुनिश्चितार्थाः वेदवादरताः पार्थ
भ.गी. २।४२
सन्यासयोगाद्यतयः शुद्धसत्त्वाः वेदवेदान्तयोर्गुह्यं पुराकल्पे प्रचोदितम्
[मुण्ड.३।२।६+महाना.८।१५+ भवसं. ३३३३
गुह्यका. ७५ वेदशास्त्रपुराणानि भूतानि सकला.
वेदान्तवेद्यं शिवमप्रमेयम् १ बिल्वो. १० न्यपि। येनार्थवन्ति तं किंतु
वेदान्तश्रवणपूर्वकं प्रणवानुष्ठानं विज्ञातारं प्रकाशयेत्
२मात्मो. ९ । कुर्वन् ब्रह्ममागें सम्यक्सम्पन्न: वेदशास्त्रपुराणानि सामान्य
___...मैक्षमाणो ब्रह्मभूयाय भवति प.हं. प.६ गणिका इव
अमन. २१९ वेदान्तसारभूत सिद्धान्तानन्तवेदशास्त्रैरुपास्यमानो न च वेद
स्कन्धविराजितं महावाक्यार्थशास्राण्युपास्यति
सबालो. ५।१५ स्वरूपानन्तशाखासमन्वितम् सि. सा. ६ वेदस्यममाणीस्था, श्रुतं मे.. २ ऐत. शां.पा. वेदान्ताभ्यासनिरतः शान्तो बान्तो वेदस्वरूपोऽनुदितः सपर्यास्विष्टानि
जितेन्द्रियः
ना.प. ६३२९ तचन्दनतहलानि
१ बिल्वो. ७ वेदान्ते परमं गुह्यं पुराकल्पप्रचो. वेदः शिखा ( यज्ञस्य)
महाना. १८१ दितम् । नाप्रशान्ताय दातव्यं वेदा मवेदाः (भवन्ति) बृह. ४।३।२२
(नापुत्रायाशिष्याय वा पुनः) बेदा इति वेदविदो यज्ञा इति
न पाशिष्याय वै पुनः च तद्विदः वैतध्य. २२ । [ श्वेता. ६।२२+
प. पू. ५।११९
७४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org