________________
५८४
वृत्तमादा
उपनिषद्वाक्यमहाकोशः
वेत्थो देव
अध्यात्मो. ३६
वेत्थ त्वं पुरुषोत्तम
वृत्तमादौ विलिख्य साष्टपत्रं तत
लोलकुण्डलधारिणे ॥ बल्लवीत्रिकोणं वृत्तं षडयं वृत्तयुगलं
वदनाम्भोजमालिने नतशालिने। साधुकोणं समालिखेदिति सूर्यता. ५।१ . नमः प्रणतपालाय श्रीकृष्णाय... गो. पु. ४९ वृत्तयश्चत्वारः-मनो बुद्धि रहकार
वेत्ताऽसि वेद्यं च परं च धाम भ.गी. १११३८ श्चित्तं चेति ना. प. ५।११ वेत्ति यत्र न चैवायं
भ. गी. ६२१ वृत्तयस्तु तदानीमप्यज्ञाता यात्म
वेत्ति लोकमहेश्वरम्
भ. गी. १०३ गोचराः। स्मरणादनुमीयन्ते
वेत्ति सर्वेषु भूतेषु
भ.गी. १८०२१ व्युत्स्थितस्य समुत्थिताः
भ.गी. १०।१५ वृत्तं विहंगमानां तु षडझे सर्प.
वेत्थ नु त्वं काप्य तत्सूत्रं, येनायं जन्मनाम् । अष्टास्रं स्वेदजानां तु तस्मिन्दीपवदुज्वलम्
त्रि. वा. २१५७ च लोकः परश्च लोकः सर्वाणि वृथा न छिन्द्यात् । दृष्ट्वा प्रदक्षिणं
. च भूतानि सन्दृब्धानि भवन्ति बृह. ३१७१ कुर्यात् (तुलसी)
तुलस्यु. २ : वेत्थ नु त्वं काप्य तमन्तर्यामिणं य वृद्धायां मोहमायायां कः समा
इमं च लोकं परं च लोकर श्वासवानिह
महो. ५।१६८ । सर्वाणि च भूतानि योऽन्तरो वृद्धावृद्धयोवृद्धं, कृष्टाकृष्टयोर
यमयतीति
बृह. ३२१ कृष्टमित्येवं स्तोत्र्यतमं भवति संहितो. ३३ वेत्थ पथोदेवयानस्य पितृयाणस्य वृद्धो वसूनि पुरोवाच पुत्रेभ्यः
च व्यावर्तना ३ इति
छांदो. ५।३।२ परमं निधिम्
इतिहा. ९९ वेत्थ यदितोऽधि प्रजाः प्रयन्तीति... छांदो. ५।३२ वृन्दा भक्तिः क्रिया बुद्धिः सर्व
। वेत्थ यथा पश्चम्यामाहुतावापः __ जन्तुप्रकाशिनी
कृष्णोप. २५
. पुरुषवचसो भवन्तीति... छांदो. ५३३३ वृश्चिका दर्शनं यान्ति निराशा:
। वेत्थ यथा पुनरावर्तन्ता ३ इति छांदो. ५.०२ पितरो गताः
इतिहा. ९२ वेत्थ यथाऽसौ लोको न वृषणापानयोर्मध्ये पाणी आस्थाय
कुण्डिको. १८ संश्रयेत्
: सम्पूर्यत ३ इति
छांदो, ५।३३ वृषणो हृष्टसुपी
निरुक्तो. २१
- वेत्थ यथेमाः प्रजाः प्रयत्यो वृषलीपतिभुक्तानि श्राद्धानि च
विप्रतिपद्यन्ता ३ इति बृह. ६।२।२ हवींषि च । पितरौ न प्रति
। वेत्थ यथेमाः प्रश्नाः प्रयन्त्यः गृहन्ति दाता स्वर्ग न गच्छति इतिहा. ६८ । विप्रतिपद्यन्ता ३...(मा.पा.) बृह. स. वारा (ॐ) वृषादर्विकुलह वै
वेत्थो यतिथ्यामाहुत्यार हुतायाशिबिकुल बभूव
इतिहा. १
माप: पुरुषवाचो भूत्वा । वृषा पवित्रे अधि सा नो अव्ये
समुत्थाय वदन्ती ३ इति वृह. ६२R बृहत्सोमो वावृधे सुवान इन्दुः महाना. ६.१० वेत्थो यथाऽसौ लोकं एवं बहुभिः वृषेन्द्रः पुर एतु नः स्वस्तिदा अभयङ्करः महाना. ५।२ । पुनः पुनः प्रयद्भिर्नसम्पूर्यता३इति वृह. ६।२।२ वृष्टिः सन्धिः, पर्जन्यः सन्धाता ३ ऐत. श२१ वेत्थो यथेमं लोकं पुनरापद्यन्ता वृष्टेरन्नं ततः प्रजाः
मैत्रा. ६३७ ३ इति ...( मा. पा.) बृह. ४. ६।२।२ वृष्टो पथविधं सामोपासीत छांदो. २।३।१ । वेत्थो देवयानस्य वा पथ: प्रतिपदं वृष्णीना वासुदेवोऽस्मि
भ.गी. १०॥३७ पितृयाणस्य वा यत्कृत्वा वेणनादविनोदाय गोपालायाहि
देवयान वा पन्थानं प्रतिपद्यन्ते मर्दिने । कालिन्दीकूललोळाय
पितृयाणं वापि
वृद. ६२
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only