________________
वीक्षते
वीक्षते त्वा विस्मिताश्चैव सर्वे वीक्ष्यमाणे प्रप
तु वा
भाति भासुरम् वीक्ष्यमाणैव नश्यति ( माया ) वीणायास्तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः वीणां करैः पुस्तक मक्षमालां विभ्राणमभ्राभगलं वराढ्यम् । फणीन्द्रकक्ष्यं मुनिभिः शुक्राद्यैः सेव्यं वटाधः कृतनीडमीडे वीतमन्युगौतमो माभिमृत्यो ahaniभयक्रोधः
वीतरागभयक्रोधाः
वीतरागभयक्रोधैर्मुनिभिर्वेदपारगैः ।
निर्विकल्पो वयं दृष्टः प्रपवोपशमोऽद्वयः
बीत स्तुके स्तुके | युवमस्मासु नियच्छतम् वीरभद्रगिरिशशङ्करैकपादहिबुन्यादीना भुवनाधिपतिविशांपतिपशुपत्तिस्थाणुभवाः पश्यमे
बीरमवीरं महान्तममहान्तं... नृसिंहानुष्टुभैव बुबुधिरे वीरमित्याह वीरो वा एष
वीर्यवत्
( अथातो ) वीरशक्तिव तुर्भुजा
उपनिषद्वाक्यमहाकोशः
Jain Education International
भ.गी. ११।२२
यो. शि. ४/२० महो. ५/११२
बृ. ४/५/१०
द. मू. ११ कठो. १/१० भ.गी. २१५६ भ. गी. ४।१०
वैवभ्य. ३६
चि. ११।१२ ।
सूर्यता. ५/१
नृसिंहो. ६/१
अव्यको. ३
सीतो. २८
ऽभयवरदपद्मधरा वीरहत्यां वा एते नन्ति । ये ब्राह्मणा त्रिसुपर्ण पठन्ति [ महाना. १२/३ +
त्रिसु. ३
बीरं द्वितीयं स्थानं ( जानीयात् ) नृ. पू. २/३
बीरं प्रथमस्याद्यार्घान्त्यं तं स
द्वितीयस्याद्यार्घान्त्यं हंभी तृतीयस्याद्यार्घान्त्यं मृत्युं चतुर्थस्याद्यार्घान्त्यं साम तु जानीयात्
बीराध्वने वा मनाशके वा अपां प्रवेशे वा अभिप्रवेशे वा महाप्रस्थाने वा
नृ. पू. १५
जाबाळो. ५
वृत्तमर
वीरान्मा नो रुद्र भामिनोऽवधीईत्रिष्मन्तः ( नमसा विधेम ते ) सदमित्व हवामहे [ श्वेताश्व. ४।२२+ वीरो वा एष वीर्यवत्वात् वीव पद्यत आर्तिमृच्छति वीव पद्यते प्रमीयते वीवयन्ति मिथुचेति विचक्षते
वृक्ष व्यविमूलः शुष्यवि स उद्वर्तत । एवमेवानृतं वदन्नाविर्मूलमात्मानं करोति
! वृक्ष इव तिष्ठासेत् । छिद्यमानो न ब्रूयात्
वृक्ष इव स्तब्ध दिवि तिष्ठत्येकस्तेनेदं पूर्ण पुरुषेण सर्वम् [ महाना. ८|१३+ वृक्ष इव स्तब्धा दिवि तिष्ठत्येका यदन्तः पूर्णामवगत्य पूर्ण: वृक्षधर्मे तौ तिष्ठतः, अतो भोक्षभोक्तारौ । पूर्वो हि भोक्ता भवति । तथेतरोऽभोक्ता कृष्णो भवतीति
वृक्षमित्र तिष्ठासेत् च्छिद्यमानोऽपि
न कुप्येत
वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रिय: ( यतिः ) वृक्षमूले शून्यगृहे स्मशानवासिनो
वा साम्बरा वा दिगम्बरा वा । न तेषां धर्माधर्मौ... द्वैतवर्जिता समलोष्टाश्मकाभवनाः.. सर्वत्रात्मैवेति पश्यन्ति वृक्षं तु सकलं विद्याच्छाया तस्यैत्र निष्कला | सकले निष्कले भावे सर्वत्रात्मा व्यवस्थितः
For Private & Personal Use Only
५८३
महाना. १३/१५ व्यक्तो. ३ बर्षे. ६ ३ बर्षे. ८३
मार्षे. ८११
१ ऐत. ३/६/५
शाट्याय. १८
श्वेताश्व. ३१९
गुनका. ४६
गोपालो. १।११
सुबालो. १३१२
ना. प. ५|२४
भिक्षुको. ५
घ्या. बि. ८
भ.गी. ४।३६
वृजिनं संतरिष्यसि
वृत्तमष्टदलं तृतीयं चतुर्थ द्वादश
1 दळम् ।... एवं यंत्रं खमालिले ना. पू. ६।१
www.jainelibrary.org