________________
घेखरी
उपनिषद्वाक्यमहाकोशः
वैश्वानरी
५८७
वैखरी सर्वविद्यासु प्रशस्ता ना.पू.ता. ५८ वैराग्यं समुपाश्रितः
भ.गी. १८.५२ वैखयाँ विकसीकता
योगकुं. २१९ वैराग्यात्पूर्णतामेति मनो नाशवैखानसषेः पूर्व विष्णोर्वाणी
वशानुगम् । बाशया रक्तता. समुद्भवेत् । त्रयीरूपेण
मेति शरदीव सरोऽमलम् महो. ६१७५ सङ्कल्प्य इत्थं देही विजृम्भते सीतो. २३
वैराग्यानुद्धिविज्ञानाविर्भावो भवति त्रि.म.ना. ५।४ वैखानसमतस्तस्मिन्नादौ प्रत्यक्ष
वैराग्येण च गृह्यते
भ. गी. ६३५ दर्शनम् । स्मर्यते मुनिभिनित्यं वैखानसमतः परम्
वैराग्येणाथ शास्त्रेण महत्त्वादिसीतो. १७
__ गुणैरपि। यत्सङ्कल्पहरार्थ वैखानसामोदुम्बरावालखिल्याफेनपाः आश्रमो.३
तत्स्वयमेवोन्नयन्मनः
महो. ६७४ वैणवं दण्डं कौपीनं परिग्रहेतु भारुणि. ३
वैराजः शरत्समानो वरुणः साध्या वैतथ्यं सर्वभावानां स्वप्न
उत्तरत उद्यन्ति तपन्ति वर्षन्ति मैत्रा. ७४ माहुर्मनीषिणः
वैतध्य. १ वैराजात्मोपासनया सजातज्ञानवैदिकेषु च सर्वेषु श्रद्धा या
वह्निना । दग्ध्वा कर्मत्रयं योगी सा मतिर्भवेत् आ.६.२।१०। यत्पदं याति तद्भजे
ना. बि. शीर्षक वैद्युतः सन्धानम् तै. उ. १।३३४ रूपवैराजे शाकररैवते
को. त. १५ वैशुदादिमयं तेजो मधुरादिमयो रसः । तेजोरसविभेदैस्तु वृत्त
वैवस्वतो नो अभयं कृणोतु महाना. १३१७ मेतचराचरम्
'वैश्यकर्म स्वभावजम्
भ.गी. १८४४ बृ. जा. २।४ वैनतेयश्च पक्षिणाम्
भ.गी. १०१३०
.: वैशारयं तु वै नास्ति भेदे वेयाघ्रपद्य कं स्वमात्मानमुपास्से छांदो. ५१४१ विचरतां सदा
बलातशां. ९४ वैरम्भमेवाप्येति यो वैरम्भमेवास्तमेति सुबालो. ९।६
वैश्वानराय प्रतिवेदयाम इत्युपवैराग्यजनकं श्रद्धाकलत्रं ज्ञान
तिष्ठेत, यदर्वाचीनमेनो भ्रूणनन्दनम् (न त्यजेत् ) मैत्रे. २१२३ इत्यायास्तस्मान्मोक्ष्यध्यै सहवै. ११ वैराग्यतलसम्पूर्ण भक्तिवर्तिसम.
• वैश्वानराय प्रतिवेदयामो यदी. न्विते । प्रबोधपूर्णपात्रे तु
नृणर सङ्गरो देवतासु सहवे. ९ ज्ञप्तिदीपं विलोकयेत्
। वैश्वानराय रथम् द. मू. १७
चित्यु. १०१४ वैराग्यमरणिं कृत्वा ज्ञानं कृत्वा तु
वैश्वानराय विग्रहे लालीलाय चित्रगुम् । गाढतामिस्रसंशान्त्य
धीमहि । तन्नो अग्निः प्रचोदयात् गूढमर्थ निवेदयेत्
[महाना. ३१११+ द.पू. १८
वनदु. १३९ वैराग्यसन्यासी ज्ञानसन्यासी
वैश्वानरःकालमृत्यूजिह्वात्रयमिदंस्मृतम् गुह्यका. २२ ज्ञानवैराग्यसन्यासी कर्म
वैश्वानरः पवयानः पवित्र सहवै. ९ सन्यासीति चातुर्विध्यमुपागतः ५ सं.सो. २११३ वैश्वानरः प्रत्नथा नाकमारुहत् चित्त्यु. १०१४ वैराग्यसझ्यासो ज्ञानसच्यासो
वैश्वानरः प्रविशत्यतिथि ह्मणो ज्ञानवैराग्यसम्यासः कर्म
गृहान् । तस्यैतार शान्ति सध्यासश्चेतिचातुर्विध्यमुपागतः ना. प. १२ कुर्वन्ति हर वैवस्वतोदकम् कठो. ११७ वैराग्यस्य फलं बोधो बोधस्योपरतिः
वैश्वानरी निर्वत्
कठश्रु. ३ फलम् । स्वानन्दानुभवाच्छान्ति
वैश्वानरेष्टिं निर्वपेत्सर्वस्वं दद्यात् १ संसो. १२२ रेषेवोपरतेः फलम्
अध्यात्मो. २८ वैश्वानरोऽप्यन्यत्राप्युक्तं, मयमग्निबैराग्यं चन्दनं स्मृतम् शिवो. १२२६ वैश्वानरः...
मैत्रा. २८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org