________________
वाचमु
वाचमुद्गीथमुपासाञ्चक्रिरे ता हासुराः पाप्मना विविधुः वाचमेवाप्येति यो वाचमेवास्तमेति वाचस्पतिः सोममपात् वाचस्पतिः सोमं पिबति
वाचस्पतिः सोमं पिबतु वाचस्पते च्छिद्रया वाचा
वाचस्पते वाचो वीर्येण
वाचस्पते विधे नामन् वाचस्पते हृद्विषे नामन् ( एवं ) वाचं च नाम च मनोऽनुभवति स यदा मनसा मनस्यति मन्त्रानधीयीयेत्ययाधीते
वाचं तदा प्राणे जुहोति वाचं ते मयि जुहोम्यसौ स्वाहा वाचं ते मयि दध इति पुत्रः वाचं धेनुमुपासीत तस्याश्चत्वारः स्तनाः स्वाहाकारो वषट्कारो इन्तकारः स्वधाकारः वाचं मे त्वयि दधानीति पिता वाचं मे दिशतु श्रीदेवी मनो मे दिशतु वैष्णवी
वाचंयमोऽप्रसादः स यदि स्त्रियं
पश्येत्समृद्धं कर्मेति विद्यात् वाचंयमोऽभिप्रव्रज्य संस्पर्श
जिगमिषेत् वाचंयमोऽभिप्रवृज्यार्थ बुवीत वाचं वदन्तीं सर्वे प्राणा अनुवदन्ति
वाचं वेदा हृदयं वै नभश्च रसा पादौ तारका रोमकूपाः । साङ्गोपाङ्गान्यधिदैवानि ता विद्यादुपस्थं च तथा समुद्रम् वाचा व ह्येव स प्राणेन
चोदगायदिति
वाचा छन्दांसि वाचा मित्राणि
सन्दधति वाचा सर्वाणि भूतानि । अथो वागेवेदं सर्वमिति
Jain Education International
उपनिषद्वाक्यमहाकोशः
छांदो. १९२३ सुबालो. ९/६ चिन्यु. ५११
चित्त्यु. २१
चित्यु. ११२
चिन्त्यु. ४।१
चित्त्यु. २।१
चित्यु. ११२ चिन्त्यु. ५११
छांदो. ७३|१ को. त. २/५ कौ. त. २३४ कौ. व. २।१५
बृह. ११८११ कौ. त. २।१५
लक्ष्म्यु. ३
छांदो. ५२राट
को. त. २३४ कौ. व. २/३
कौ. व. ३२
विष्णुह. ११५
बृह. १।३।२४
३. ११६:५
वाचा हा
वाचामगोचरनिराकारपरब्रह्मस्वरूपोऽहमेव वाचामगोचरानन्तदिव्यतेजोराश्याकारो भवति वाचामगोचरानन्तशुद्धबोध विशेषविग्रहं... चिद्रूपादत्यमण्डलं द्वात्रिंशब्यूहमेदरविष्ठितम् वाचामगोचरानन्दब्रह्मतेजोराशिमंडलमखण्ड तेजोमंडल विशेष ... शिवाद्वैतोपासका भजन्ते वाचामतीतविषयो विषयाशा
दशोज्झितः । परानन्दरसाक्षुब्धो रमते स्वात्मनाऽऽत्मनि वाचारम्भणं विकारो नामधेयं
५६३
त्रि.म.ना. ८२६
त्रि.म.ना. २६
For Private & Personal Use Only
त्रि.म.ना. ७७८
सि. सा. ६।१
प. पू. ५/९६
त्रीणि रूपाणीत्येव सत्यं [छांदो, ६|४|११२, ३, ४ वाचारम्भणं विकारो नामधेयं
मृत्तिकेत्येव सत्यम् [छांदो. ६।१।४ + परत्र. ५ वाचारम्भणं विकारो नामधेयं
छांदो. ६/१/५
छांदो. दा११६
लोहमित्येव सत्यम् वाचारम्भणं विकारो नामधेयं कृष्णायसमेव सत्यम् वाचा वदति यत्किञ्चित्सङ्कल्पैः कल्प्यते च यत् । मनसा चिन्त्यते यद्यत्सर्वं मिथ्या न संशयः
वाचा वै वेदा: सन्बीयन्ते वाचा वै सम्राट् बन्धुः प्रज्ञायते (थ) वाचा व्याहरति, तस्मानमन एव पूर्वरूपं, वागुत्तररूपम् वाचा सर्वाणि नामान्याप्नोति वाचा ह स्मैव पूर्व उपयन्ति स होपायनकीयवास वाचा हि नामान्यभिवदति वाचा होताऽध्वर्युरुद्वातान्यतरा स यत्रोपाकृते प्रातरनुवाके पुरा
परिधानीयाया ब्रह्माव्यववदति छांदो. ४।१६/२
वाचान्नमद्यतेऽत्रि वै नामैत
त्रि.. ( मा. पा. )
बृ. उ. २१२१४
ते. बिं. ५/४५
३ ऐत. १/६/२ बृह. ४/१/२
३ ऐत. १११ र कौ. व. ३३४
बृह. ६।२१७
बृह. ३/२/३
www.jainelibrary.org