________________
वाचा -
उपनिषद्वाक्यमहाकोशः
वामदेवः
वाचा सन्नमद्यतेऽत्ति ह वै नामैत.
तुष्टिपर्यन्ता तस्माद्वाञ्छां द्यदत्रिरिति सर्वस्यात्ता भवति
परित्यज
म. पू ५।३७ सर्वमस्यान्नं भवति
बृह. २।२।४ | वातरशना ह वा ऋषयः श्रमणा
। वाचिकोपांशुरुचैश्च (जपः) द्विविधः
ऊर्ध्वमन्थिनो बभूवुः
सहवै. ११ परिकीर्तितः। मानसो मनन
वातं प्राणं मनसाऽन्वारभामहे ध्यानभेदा विध्यमाश्रितः जा.द.२।१४
| प्रजापति यो भुवनस्य गोपाः प्रजापति यामुवनस्य
महाना. १३३९ वाचि तृप्यन्न्यामनिस्तृप्यति छांदो.५।२१।२ वातं प्राणः, द्यौः पृष्ठम्
चित्त्यु.४।१ वाचि वै तदैन्द्रं प्राणं न्यचायन्नित्ये
वातं प्राणः (अप्येति )चक्षुरादित्यं, वत्तदुक्कं भवति
१ ऐत. ३।५।२ . मनश्चन्द्रम्
बृह. ३२।१३ वाचि हि खल्वेष एतत्प्राणः
वातापेर्हवनः श्रुतः स्वाहा चित्त्यु. ३१ प्रतिष्ठितो गीयते
बृह. १।३।२७ | शतोऽध्वर्युः
चित्त्यु. ६०१ वाचि हि प्राणं जुहुमः, प्राणे वा वाचं ३ऐन. २।६।३ (तद्यथा-)वातोऽप्सु शनैर्वाति वाचे स्वाहा प्रतिष्ठायै स्वाहेत्यग्नौ
सुखीभवेति, एवं... संहितो. ११४ हुत्वा मन्थे सरस्रवमवनयति बृह. ६।३।२ वातो वाति, प्रजा निर्मुच्यते संहितो. १३ वाचैव प्रयन्ति वाचो-(चैवो)द्यन्ति
(तद्यथा-)वातो वाति शीघ्रं...बहु [नृ. पू. ११+ ग. पू. श६ विभग्नं प्रभग्नंश्येतैव ते मे वैतया संहितो. श४ वाचोऽग्निः (निरभिद्यत) २ऐन. ११४ वातोऽस्मानीतः पवते
ग.शो.ता. ४२ वाचो यस्मानिवर्तन्ते तद्वक्तुं केन
वादः प्रवदतामहम्
भ.गी. १०॥३२ शक्यते
ते. बि. १२१
वादा इतिवादविदो भुवनानीति तद्विदः वैतथ्य. २४ वाचो वाव भूयोऽस्तीति तन्मे
वानप्रस्थगृहस्थाभ्यां न संसृज्येत भगवान् ब्रवीतु
छांदो. ७।२।२ कर्हि चित् । अज्ञातचयाँ वाचो वीर्य तपसाऽन्वविन्दन् चित्त्यु. ११२ लिप्सेत न चैनं हर्ष माविशेत् ना.प. ५/३० वाचोह गिर इत्याचक्षते
छां. उ. ११३६ ।
वानप्रस्थशतमेकमेकेन यतिना वाचो ह वाच स उ प्राणस्य
तत्समं यतीनां तु शतं पूर्णमेकप्राणश्चक्षुषश्चक्षुरतिमुच्य धीराः
मेकेन रुद्रजापकेन
नृ.पू.उ. ५/१६ प्रेत्यास्माल्लोकादमृता भवन्ति केनो. ११२ वानप्रस्था अपि चतुर्धा भवन्ति वाच्यं लक्ष्यमिति द्विधाऽर्थसरणी
वैखानसा औदुम्बरा वालवाच्यस्य हि त्वम्पदे वाच्यं
खिल्या यायावराः... आश्रमो. २ भौतिकमिन्द्रियादिरपि यल्लभ्यं
वामकर्णे संयमाद्वायुलोकज्ञानम् शांडि.११७५२ त्वमर्थश्च सः । वाच्यं तत्पद
वामचक्षपि संयमाच्छिवलोकज्ञानम् शांडि.११७:५२ मीशताकृतमतिर्लक्ष्यं तु सच्चि
वामदक्षिणे सिद्धिर्बुद्धिः (गणेशस्य) ग. पू.ता.२।१० सुखानन्दब्रह्म तदर्थ एष च
वामदेव महाबोधदायकं पावकात्मकम् पञ्चत्र. ५ तयोरक्यं त्वसीदं पदम् शु. र. ३१० वामदेवं येऽनुसरन्ति नित्यं मृत्वा । वाजपेयः पशुहर्ता, भध्वर्युरिंद्रो
जनित्वा च पुनः पुनस्तत् । ते वै देवता अहिंसा धर्मयागः परम
लोके क्रममुक्ता भवन्ति योगैः इंसोऽध्वर्युः परमात्मा देवता
साङ्खयः कर्मभिः सत्त्वयुक्तैः वराहो. ४१३५ पशुपतिझोपनिषदो ब्रह्म पा. प्र. ५ (ॐ) वामदेवः परमेश्वरं सृष्टिवाञ्छाक्षणे तु या तुष्टिस्तत्र
स्थितिलयकारणमुमासहितं वाच कारणम् तुष्टिस्व.
स्वशिरसा प्रणप्येति होवाच बिल्वो.१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org