________________
घाग्गी
उपनिषद्वाक्यमहाकोशः
वाचम.
वागीर्वाचो ह गिर इत्याचक्षते छांदो. ११३६ वाग्वै ब्रह्म, तस्या एष पतिवाग्धि वृहती, तस्या एष पतिः
__ स्वस्मादु ब्रह्मणस्पतिः बृह. १।३२१ (उद्गीथा)
छांदो. श२।११ वाग्वे ब्रह्मेत्यवदतो हि किं स्यात् बृह. ४।१२२ वाग्धि विज्ञाता वागेनं तत्वाऽवति बृह. ११५८ वाग्वै माता, प्राणः पुत्रः ३ ऐत. १६६ वाग्घोषकाम, सा संवत्सरं प्रोष्या
। वाग्वै यज्ञस्य होता तधेयं वाक् गस्योवाच कथमशकत महते
सोऽयममिः स होता स मुक्तिः जीवितुमिति
बृह. ६१८ साऽतिमुक्तिः
द. २१॥३ वाग्योता, दीक्षा पत्नी, वातोऽध्वर्युः चित्त्यु. ६१
वाग्वै रथन्तरस्य रूपं, प्राणो बापण्डः कर्मदण्डश्च मनोदण्डश्च
बृहतः, उभाभ्यामु खलु संहिता ते त्रयः । यस्यैते नियता दण्डाः
सन्धीयते वाचा च प्राणेन च ३ ऐत. १६।१ स त्रिदण्डी महायतिः ना. प. ६।११।
वाग्वै वसिष्ठा, वसिष्ठः स्वानां भवति बृह. ६।१२२
वाग्वै सम्राट् परमं ब्रह्म, नैनं वाग्दण्डे मौनमातिष्ठेत्कायदण्डे खभोजनम् । मानसे तु कृते
वाग्जहाति
बृह. ४१२
वाग्वै सामैष सा चामश्चेति दण्ड प्राणायामो विधीयते १सं.सो.२९७
तत्साम्न: सामत्वम्
बृह. १२२२२ वाग्देवी गायत्री शरणमहं प्रपद्ये गायत्रीर. १.
वाङ्कामदेवतावरोधिनी सा वाग्ध्यष्टमी ब्रह्मणा संवित्ता...(मा.पा.) बृह. २।२।३
__मेऽमुष्मादिदमवरुन्धाम् को. व. २३ वाग्या मनुष्टुप् वाचैव प्रयन्ति वा
वाङ्गनश्चक्षुश्श्रोत्रजिहाघाणरेतोबो-(वो.) चन्ति, परमा वा
बुद्धयाकूतिसकल्पा मे शुष्यन्ता एषा छन्दसां यद्नुष्टुबिति
ज्योतिरहं विरजा विपाप्मा [नृ. पू. १११+ ग. पू. १२६ भूयासरस्वाहा
महाना.१४८ वाग्वा इदं सर्व भूतं गायति च
वाङ्गनाकायसोभं प्रयत्नेन त्रायते च
छांदो.३।१२।१
विवर्जयेत् । रसभाण्डमिवावाग्वा ऋग्वेदं विज्ञापयति यजुर्वेदं
स्मानं सुस्थिरं धारयेत्सदा अमन. २।५५ सामवेदमाथर्वणं चतुर्थमिति
वाङनोगोचरश्चाई सर्वत्र हासपुराणं पञ्चम वेदानां वेद.. छांदो. ७१२११
सुखवानहम्
ते. बि. २३८ धाग्या मोटारो वागेव ह्यनुजानाति
वाङ्यस्तेजोमयोऽमृतमयः पुरुषोचिन्मयो झयमोकारश्चिदेव
ऽयमेव स योऽयमात्मा
बृह. २।५।३ पनुज्ञाता
नृसिंहो. ८६ वाडयं तप उच्यते
भ.गी.१४१५ वाग्बाओडारोबागेवेसर्वमनुजानाति नृसिंहो. ८४ वाग्वा ओकारो वागेवेदं सर्व,
वाङ्या ब्रह्मभूस्तस्मात्षष्ठं वक्त्रन पशब्दमिवेडास्ति
नृसिंहो. ८२
__ समन्वितम् । सूर्यो वामश्रोत्र. वाम्बा साम्नो भूयसी
छांदो. ७२॥१
बिन्दुः संयुताष्टतृतीयकः १ देव्यु.१६ वाग्वेदिः, मधीतं बर्हिः, केतो अग्निः चिच्यु. १११ वाले मनसि प्रतिष्ठिता मनो मे वाग्वै प्रहा, स नानाऽतिप्राहेण
वाचि प्रतिष्ठितमाविरावीमएधि २ ऐत. ६१ गृहीतोवाचा हि नामान्य
वाच ऋग्रस ऋचः साम रसः भिवति बृह. ३२२३ । साम्न उद्गीथो रसः
छांदो. शश वाग्दै बृहती तस्या एष पतिस्त
वाचमष्टापदीमहमित्यष्टौ हि स्मादु बृहस्पतिः
बृह. ११३२२० । चतुरक्षराणि भवन्ति १ऐत. शवार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org