________________
वाक्च
उपनिषद्वाक्यमहाकोशः
वागोजः
५६१
वाक् च वक्तव्यं च नारायण: सुबालो. ६१ वागुदामदवदन्ननन्पिन्नास्तैव १ऐत. १४ वाक्तदा प्राणं रेड्यथ यत्र
वागेवगीथोचगीथा चेति स उद्रीथः बृ.ह. १।३।२३ तूष्णीं वा भवति स्वपिति वा
वागेवदेवाः,मनाफिरः,प्राणोमनुष्याः बृह. १।५।६ तदा वाग्भवति
३ ऐत. श६६ ।
वागेव ब्रह्मणश्चतुर्थः पादः, वाक्पतिहोता
चित्त्यु. १११
सोऽमिना ज्योतिषा भाति च वाक्पतिश्चक्षुष्पतिः, श्रोत्रपतिवि.
तपति च कीर्त्या यशसा
ब्रह्मवर्चसेन ज्ञानपतिः, एतत्ततो भवति तैत्ति. ११६२
छांदो.३।१८।३
वागेव प्राणः सामोमित्येतदक्षरवाक्परस्ताचक्षुरारुन्धे
को. त. २२
मुद्गीथस्तद्वा एतन्मिथुनं यद्वार्क वाक्पाणिपादपायूपस्थाख्यानि कर्मेन्द्रियाणि
शारीरको. १
च प्राणश्च च साम च छांदो. ११११५ वाक्पाणिपादपायूपस्थास्तद्वृत्तयः
वागेवा, प्राणः साम, तदेत. (कर्मेन्द्रियाणां)
पैङ्गलो. २।३
दस्यामृच्यध्यूढ र साम तस्मा
दृच्यध्यूढ साम गीयते वाक् पूर्वरूपं, मन उत्तररूपं, प्राणः
छांदो. २१ संहितेति शूरवीरो माण्डूकेयः ३ऐत. १।१२।
| वागेवग्दो मनो यजुर्वेदः प्राणः वाक्प्राविशदशयदेव
१ऐत. १२४६ । सामवेदः
वृद. १२५५
वागेव सम्राडिति होवाच-वाचा वै वाक्यमप्रतिबद्धं सत्प्राक्परोक्षावभासिते । करामलकवरोध
सम्राड् बन्धुः प्रज्ञायते बृह. ४३१२ मपरोक्षं प्रसूयते
अध्यात्मो.४
| वागेव ह्यनुजानाति चिन्मयो
ह्ययमोङ्कारश्चिदेव ह्यनुज्ञाता वाक्यार्थस्य विचारेण यदाप्नोति
नृसिंहो. ८६
वागेवात्रिर्वाचा ह्यन्नमद्यतेऽत्ति ह वै शरच्छतम् । एकवारजनैव ऋष्यादिध्यानतश्च यत् शु. र. १।१७
नामैतद्यदपिरिति
बृह. २।२।४ (अथ) वाक्प्रोत्रं चक्षुमनः
वागेवायतनमाकाशः प्रतिष्ठा प्राण इत्येकेऽथ बुद्धिधृतिः
प्रज्ञेत्येनदुपासीत
बृह..४।१२ स्मृति: प्रज्ञानमित्येके
मैत्रा. ६६३१
वागेवायं लोकः, मनोऽन्तरिक्षं, वाक सन्धिः, जिह्वा सन्धानम् तै. उ, १२३७
लोकः प्राणोऽसौ लोकः बृह. ११५४ वाक्संहितेति पश्चालचण्डः,
वागेवास्मा एकमङ्गमुढं तस्यैनाम वाचा वै वेदाः सन्धीयन्ते ३ ऐत. १६५
परस्तात्प्रतिविहिता भूतमात्रा
को. त. ३१५ वागध्यात्म,वक्तव्यमधिभूतं,अग्नि
| वागेवास्य ज्योतिर्भवतीति, वाचैसत्राषिदेवतं, नाडी तेषां
वायं ज्योतिषास्ते पस्ययते... बृह. ४।३।५ निबन्धनम्
सुबालो. ५.१० वामेवेदं सर्वमनु नानाति चिन्मयो वागष्टमी ब्रह्मणा संविदाना
ह्ययमोङ्कारश्चिद्धीदं सर्व वारध्यष्टमी ब्रह्मणा संवित्ते बृह. २।२।३
निरात्मकमात्मसात्करोति नृसिंहो. ८१४ वागनुष्टुबेतद्वाचमनुमः बृह. ५।१४१५ वागेवेदं सर्व, न ह्यशब्दमिवेहास्ति, (तस्य ) वागर्चिश्चक्षुरङ्गाराः
चिन्मयो ह्ययमोङ्कारश्चिन्मय. श्रोत्रं विस्फुलिङ्गास्तस्मिन्ने
मिदं सर्वम्
नृसिंहो. ८१२ तस्मिन्ननौ देवा अन्नं जुह्वति बृह. ६।२।१२ वागेवैतत्सर्व विज्ञापयति वागस्मात्सर्वाणि नामान्यभि.
वाचमुपस्वेति
छांदो. ७१२१ विसजते, वाचा सर्मणि
पेजः होजो मयि प्राणापानौ नामान्याप्नोति को. त. .
प्रवर्या. १+ वा. सं. ३६१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org