________________
५६०
वश्यो बाणो
वश्यो बाणो रागः पाशः द्वेषोऽङ्कुशः वसन्तो व्यस्यासीदाज्यम्
उपनिषद्वाक्यमहाकोशः
[+ऋ.सं. १०/९०/६+ वसन्तो हिङ्कारो ग्रीष्मः प्रस्तावो वर्षा उate: शरत्प्रतिहारो हेमन्तो निधनमेतद्वैराजमृतुषु प्रोतम् [ छांदो. २/५/१+ बसापराणि द्वात्रिशतं वर्षाणीति
सहापराणि द्वात्रिशतं वर्षाण्युवास छांदो. ८/९ ३ बसिष्ठवालखिल्यविश्वामित्रकश्यपा
त्रिभरद्वाजाङ्गीरसजामदग्नि
हुत्वा मन्ये सम्पातमवनयेत् (यो ह वै ) वसिष्ठां वेद, वसिष्ठः स्वानां भवति, वाग्वै वसिष्ठा वसीयान् भवति स य एतदेनमुपास्ते वसुरण्वो विभुरसि प्राणे त्वमसि सन्धाता ब्रह्मस्त्वमसि .. वसुरुद्रादित्यैः सर्वैर्देवैः सेवितं दिवं तत् साम्नस्तृतीयं पादं जानीयात् [ नृ. पू. १/२ वसूनामेव तावदाधिपत्यश्वाराज्यं
पर्येता
वसूनामेको भूत्वाऽग्निनैव मुखे • नैतदेवामृतं दृष्ट्वा तृप्यति वसूनां पावकश्चास्मि
वसूनां प्रातरसवन रुद्राणां माध्यं
भावनो. ६ चिन्त्यु. १२/३
पु. सू. ६, १४
गौतमागस्त्य जाबालिकपिला
द्वादशदलाः
वसिष्ठवैयास किवामदेव विरिश्चिमुख्यैर्हृदि भाव्यमानः । सनत्सुजातादिसनातनाद्यै
रीड्यो महेशो भगवानादिदेवः शरभो. २०
वसिष्ठाय स्वाहेत्यग्नावाज्यस्य
छांदो. ५/२/५
बृद्द. ६।११२ आर्षे. ४ ३
Jain Education International
२।१६ १
ना.पू. ता. ६।१
महाना. १७/१५
ग. पू. ता. १।१२
छांदो. ३१६/४
छांदो. ३२६/३ भ.गी. १०।२३
वसोद्वराणामिन्द्रनगरं तदसुराः पर्यवारयन्त
मैत्रे. २/३
वसोः पवित्रमग्निः सवितुश्च रश्मयः पुनन्त्वन्नं ममदुष्कृतं च यदन्यत् वस्तुतो नोपादानमत एव नोपादेयम् वस्त्रमपि भूमौ वाऽप्सु वा विसृज्य ....ब्रह्माहमस्मीति तत्त्वमस्यादिवाक्यार्थस्वरूपानुसन्धानं कुर्वनुदीचीं दिशं गच्छेत् वस्त्रमुच्छिष्टपात्रमिव ( त्यजेद्यतिः) वस्त्वभावं सुबुध्वैव निःसङ्गं विनिवर्तते वस्त्वेकं परब्रह्म नारायणः सनातनः वस्त्वेतमेवं प्रादेशमात्रमभिविमान
मात्मानं वैश्वानरमुपास्ते, स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेवात्मस्वन्नमत्ति
वहन्ति ह वा एनं वन्तिसम्बद्धाः, य एवं वेद वह्नित्रयं तच्च जगत्रयं यद्गुणत्रयं तच्च शक्तित्रयं स्यात् वह्निर्व चन्द्रसूर्यौ च नेत्रे दिशः श्रोत्रे घ्राणमाहुश्च वायुः वह्नित्रिकोणं रक्तं च रेफाक्षरसमुद्भवम् वह्निःश्रोत्रत्वक्चक्षुर्जिह्वाघाणा नि वह्नेर्यथा योनिगतस्य मूर्तिर्न दृश्यते नैव च लिङ्गनाशः वहेश्व यद्वत्खलु विस्फुलिङ्गा: सूर्यान्मयूखाश्च तथैव तस्य । प्राणादयो वै पुनरेव तस्माद
वह्नौ चानिलमारोप्य रेफाक्षर
दिन सवनमादित्यानां च
विश्वेषां च देवानां तृतीयसवनम् छांदो. २|२४|१ | वंशस्तु भगवान् रुद्रः शृङ्गमिन्द्रः
वसेदेकान्तिको भूत्वा चैकान्ते
द्वैतवर्जिते । इत्येत्रमाचरेश्रीमान्स एवं मुक्तिमाप्नुयात् [ स्कन्दो. १२+
धाको घा
२ प्रणवो. ७
मैत्रा. ६/९ स्वसंवे. १
गोसुरः
वाको वा अनुवाक वाक वाकं
चरन्तीह यथाक्रमेण [मैत्रा. ६।२६ + ६ ३१
प. हं. प. ५
ना. प. ७/१
अ. शां. ७९ ना.पू.सा. ५/६
For Private & Personal Use Only
छांदो. ५११८८१
१ ऐव. १/६/१
सि. शि. १५
समुज्वलम्
१ यो. त. ९२ वह्नौ विवर्धमाने तु सुखमन्त्रादि जीर्यते वराहो. ५५४७
कृष्णो. ८
विष्णुह. ११४
यो. त. ९१ त्रि. बा. ११३
श्वेताश्व. १।१३
सजुषमाणो देवस्य स्वं स्वगुप्तये
स्वयं जेनातिषे ज्योतिषे स्वाहा पारमा. ४११
www.jainelibrary.org