________________
नृ. षदच. ७
एर्जन्य
उपनिषद्वाक्यमहाकोशः पर्जन्यस्य विद्युत्
चित्त्यु. ९१ । पलाएकलयेनापि कामस्तस्य निवर्तते अमन. १४२ पर्जन्यादन्नसम्भवः
भ.गी. ३२१४ | पलैः षष्टिभिरेव स्यादटिका पर्जन्ये तृप्यति विद्युत्तृप्यति छांदो. ५।२२।२ कालसम्मिता
समन. ११३२ पर्जन्येनौषधिवनस्पतयः प्रजायन्ते महाना.१७॥१३ पल्ययते कर्म कुरुते विपल्येति [बृह. ४।३।३,४,५ पर्जन्यो वाऽग्निर्गौतम तस्य संवत्सर
| पवनः पवतामस्मि
भ.गी.१०॥३१ एव समिदभ्राणि धूमो विद्युदर्चि
पवनः स्थैर्यमायाति लययोगोदये रशनिरङ्गाराहादुनयो विस्फुलिङ्गाः बृह.६।२।१० ___ सति (मनोलये)
यो.शि.११३५ पर्जन्यो वाव गौतमाग्निस्तस्य वायुरेव
| पवनात्प.वमानः
मैत्रा. ६७ समिदभ्रं धूमो विद्युदर्चिरशनि
पवनावच्छिन्नोव॑ज्वलनसच्चिदुल्कारङ्गाराहादुनयो विस्फुल्लिङ्गाः छान्दो.५।५।१ काशदेहो दीप:
भावनो. ९ पर्ग वनस्पतेरिवाभि नः शयिता"
पवित्रमिदमुत्तमम्
भ.गी. ९२ रयिः सचतां नः शचीपतिः महाना. १३७ पवित्रमिह विद्यते
भ.गी.४।३८ पर्णायदेशे त्वणिमादिसिद्धयो वेशश्च
। पवित्रं च एतत्तस्य न्यसनम् साङ्गाः सपुराणमन्त्राः । तस्मा
पवित्रं ज्ञानमुच्यते [ ना. प. ३१८२+ ब्रह्मो. १२ दयं बिल्ववनस्पतिर्महान्.. १बिल्वो. ६ पवित्रं ते विततं ब्रह्मणस्पते सुदर्श. ५ पर्यटेत सदा योगी वीक्ष्यन्वसुधातलं ना.प.४।१९ [ऋ.अ.५/७३।८ .९४८३११+ सा.वे.१२५६५ पर्यटेत्कीटवभौ वर्षास्वेकत्र संवसेत् ।
[ते. पा. ११११११+ लिझोप. १ एकवासा प्रवासा वा एकदृष्टि
| पवित्रं धारयेजन्तुरक्षणार्थम् कुंखिको. ९ रलोलुपः (भिक्षुः) ना. प. ४।१७ पवित्रं परमं भवान्
भ.गी.१०।१२ पर्याप्तकामस्य कृतात्मनस्तु इहेव
पवित्रं स्नानशाटी च उत्तरासनमेव सर्वे प्रविलीयन्ति कामाः मुण्ड.३।२।२ । च। यज्ञोपवीतं वेदांश्च (अतोऽति पर्याप्तकामस्य कृतात्मनश्च.. (मा.पा.) मुंडको.३।२।२ रिक्तं यत्किञ्चित् ) सर्व तद्वर्जयेपर्याप्तं त्विदमेतेषां भ.गी. १।१० धतिः [ कठरु.५+
कुडिको. १० पर्यायेण पश्यन्तीवेमं मोघं संविदाना इति आ. ६१ पवित्रे निर्जने देशे...नात्युच्चनीचे पर्यारणः परमेष्टी नृचक्षा:
बा. मं. २५ ह्यासने...बद्धपद्मासनं कृत्वा पर्येणं म्रियन्ते द्विषन्तः सपत्नाः
तैत्ति.३।१०४
सरस्वत्यास्तु चालनम् । दक्षपर्वणि न विचिन्वेत् (तुलसी ) यदि
नाड्या समाकृष्य बहिष्ठं पवनं _ विचिन्वति स विष्णुडा भवति तुलस्यु. २
शनैः । यथेष्टं पूरयेद्वायु.. योगकु. १२२२ पर्वताग्रे नदीतीरे बिल्वमूले वनेऽथवा ।
पशवश्चामानवान्तं मध्यवर्तिनश्च मनोरमे शुचौ देश मठं कृत्वा
- युक्तात्मानो यतन्तेमामेकंप्रानुम् । भस्मजा. २७ समाहितः
जा. द. ५४ पशवोऽपशवापसो न तापसः त्रि.ता.५।१ पर्वोत्सवेषु सर्वेषु दद्याद्गन्धपवित्रकम् शिवो. ७.९ पशव्यासुरसंहिता भवति
संहितो. श१ पलद्वयलयेनापि हन्नाभ्योश्चलनं भवेत् ।
पशुकुक्कुट कीटाद्या भूर्ति संप्रानुवंति अनाहतः स विज्ञेयो न तत्रैवं
के ( अजरामरपिण्डो यो जीवन्यसेत्पुनः अमन. ११४० न्मुक्तः स एव हि)
यो.शि.१११६१ पलालमिव धान्यार्थी त्यजेद्रन्थमशेषतः ।
पशुपतिरहङ्काराविष्टः संसारी जीव: प्रन्थमभ्यस्य मेधावी ज्ञानविज्ञान
स एव पशु:
जाबाल्यु. २ (तत्परः) तत्त्वतः [प्र.वि.१८+ त्रि.ता. ५।१८ पशुपति र स्थूलहृदयेन
चित्त्यु. २१२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org