________________
पशुपा
उपनिषद्वाक्यमहाकोशः
पश्याम
पशुपाशपरः शान्तः परमझान.
पश्यत्यचक्षुः सा शृणोत्यकर्णा गुपका. ५१ देशिकः । शिवः शिवाय भूतानां
पश्यत्यां तुरीयप्राज्ञः, परायां तुरीय. विज्ञाय विमुच्यते शिवो.११६ तुरीयः
प.ह.प. १० पशुभ्य एकं प्रायच्छत्
बृह.११५६१,२ ' पश्यन्तश्चक्षुषा [ बृह.६।१।८,१० ११,१२, पशुमान् भवति यस्तथाऽधीते संहितो. १११ पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण पशुषु पञ्चविधं सामोपासीत छांदो.२।६।१ । ध्यायन्तो मनसैवमिति प्रविवेश पशूनांरूपमन्नस्य.. [श्रीसू.११३.खि. ५.८७/११ ह वाक्
छान्दो. ५।११८ पशून्देवताभ्यः प्रत्योहत्
पश्यन्तश्चक्षुषा ध्यायन्तो मनसे. पशून निन्देत्तद्रतम्
छां. २।१८।२ वमिति प्रविवेश ह श्रोत्रम् छांदो.५।१।१० पशूरश्च मह्यमावह जीवनं च
पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेणैवमिति दिशो दश महाना. २।९ प्रविवेश हमनः
छांदो.५.१।११ पशूरताश्चक्रे वायव्यान् [ए.सु.६+ चित्त्यु.१२।४ पश्यन्ति ज्ञानचक्षुषः
भ.गी.१५।१० [+क.अ.८४।१८i.१०१९०१८ का.सं.३६६
१६ (यं) पश्यन्ति पतयः क्षीणदोषाः मुण्ड. ३३२५ पश्चाजन्मान्तरशतोगादेव विमुच्यते यो.शि.११५५
पश्यन्ति देहिवन्मूढाः शरीराभासपश्चात्प्रतीच्यस्ता: समुद्रात्समुद्रः मेवा
दर्शनात् । अहिनिल्वयनीवार्य पियन्ति
छांदो.६:१०११ मुक्तदेहस्तु तिष्ठति
२यात्मो. १७ पश्चादः संविशति चर्मणि वा
। पश्यन्ति यत्सुषुप्तिस्थान एकीभूतस्थण्डिले वा
छान्दो.५।२।८ प्रज्ञानधन एवानन्देऽभूत्
श्रीवि.ता. ३२१ पश्चादुभयं पुरस्तादित्युपतिष्ठते सन्ध्यो . २
। पश्यन्ति व्यक्ततां भूयो जायन्ते पश्चाद्धयायीत पूर्वोक्तकमतः मन्त्रवित्.. म.ना. २२ पश्चाभूमिमथो पुरः [ चित्त्यु.१२।२+ पु.सु.५
बुद्दा
मंत्रिको. १८ इव
पश्यन्ती पञ्चदश परा षोडश इति भि.प.८।४।१७=मं.१०१९०१५+ वा.सं.३११५
षोडशमात्रात्मकः प्रणवः तुरीयो.२ पश्चान्मायादासी प्रकटिता
सामर.२ पश्चिमदलेकपिलवणे यदाविश्राम्यतेमनः विश्रामो. ५
पश्यन्नपि सदा नैव पश्यति स्वात्मनः पश्चिमा गरुडवाहिनी वैष्णवी
वराहो.२।२७ गायत्रीर. ५
पृथक् पश्चिमा तृतीया कुक्षिर्भवति
पश्यन्त्यस्यां महात्मानः सुवर्ण गायत्रीर. ३ पिप्पलाशनम्
मंत्रिको.७ पश्चिमाभिमुखं लिङ्गं...तं ध्यात्वा
पश्यन्त्यात्मन्यवस्थितम्
भ.गी.१५।११ ___ऽऽकर्षयेजगत्
योगरा. ८ पश्यन्त्यां द्विदशीकता
योगकुं. ३.१८ पश्चिमाभिमुखों भूत्वा भारिति व्याहृति ...
महो. १५४ पानामनि तुयाल
भ.गी. ६२० पश्चिमाभिमुखो भूला भारतिपाति
पश्यन्येदान्तभानेन एज विमुच्यते वराहो. २।१४ चजद
चन. १ पश्यन्य तन पररात, नाहटुबमा पछियायां सपतु सरस्वती
गायत्रीर.३ परिलोपो विदातेऽविनाशित्वात् बृह. ४.३२२३ पश्श्यिायां वैसस्थान मस्थना.१९ पश्य मे पार्थ स्राणि
भ.गी.११५ पश्चिमे वरुणाय वायदो भिनाय सूर्यता.४१ ! पश्य मे योगवरमभ.गी.९५+ १२८ पश्चिमेसम्मुखेळलिता... नैऋत्यां भद्राः राधोपं. ११५ पश्यादित्यान् सुन रुद्रान्
भ.गी. १६६ पश्यन्छृण्वन् स्पृशअिघ्रन् भ.गी. ५।८ । पश्याद्य सचराचरम्
भ.गी.११७ पश्यत्यकृतबुद्धित्वात
भ.गी.१८.२६ पश्याम एव भगवो नच वयं एश्यामो पश्यत्यचक्षुः स शृणोत्वकर्ण: श्वेता. ३।१५। नव वर्ष धक्तुं शकुनो नमस्तेऽस्तु [ना. पू. ९।१४+ भवसं.२१४५ भगवन्प्रसीद
नृसिंहो.९।१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org