________________
परिश्रिते
उपनिषद्वाक्यमहाकोशः
पर्जन्य
३६३
परिश्रिते त्वैव दद्यालीका हि.
परेनुः प्रातरुत्थाय शुचिर्भूत्वा समापितरः स्मृताः
इतिहा. ५४ हितः। कनस्तानो धोतवस्त्रः परिसमुख परिलिप्याग्निमुपसमाधाय
पयोधं च सृजेच गाम्
वृ. जा. ३५ परिस्तीर्यावृताज्यर सास्कृत्य
परे लयं गतो योगी चतुर्विशतिपुरसा नक्षत्रेण मन्थरसन्नीग
वासरान् । तस्य प्राकाम्यसिद्धिः जुहोति
बृह.६।१ । स्यादीप्सितं लभते ध्रुवम् । अमन. १२६९ परि सर्वमिदं जगत्
चित्त्यु.११:१० परेऽव्यये सर्व एकीभवन्ति मुण्ड. ३।२।७ परित्रिकालादपरोऽपि दृष्टः श्वेनाश्व. ६५ परैरदृष्टवाद्यात्मा सर्ववेदान्तगोचरः ते.वि. ४५५ परिसुतं झषमाचं पलं च...स्वात्मी.
परैरबद्धो नाक्रान्तो (राजा) न राष्ट्र कृत्य सुकृती सिद्धिमेति त्रि.महो. १२ । बहु मन्यते
महो. ५७४ परिसुतं झषमाज फलं (पलं) च मतानि
परोक्षा प्रत्यक्षा ऋषिसंहिता भवति संहितो.१११ योनी: सुपरिष्कृताशा निवेदयन्
परोक्षेण परोक्षप्रिया इव हि देवाः २ऐत. ३२१४ देवतायै नहत्यै स्वात्मीकृते
परोक्षेणैव परोक्षप्रिया इव हि देवाः वृह. ४।२।२ सुकृते सिद्धिमेति
त्रिपुरो. १२ परोक्षप्रिया इव हि देवाः परिसुताहविषा भाषितेन प्रसोधे ।
[२ऐत. २१४+
बह. ४।२।२ गलिते वै मनस्तः
वि.म. १५
परो भगवामिळक्षणो निरजनो परिसुता हविपा भावितेन.. वैमनस्क: त्रिपुरो. १५
निरुपाधिराविरहितो देवः निरूपाविसावराहता एक
त्रि.ता. ११५ परीक्षकैः स्वर्णकारेहेम सम्पोच्यते
(ॐ) परोरजले सावदीम् त्रि.म.ना.७।११ यथा । सिद्धिमिर्लभयेत्सिद्धं
परोरजसेऽसावदोम् [त्रि.सा.१११,९+ पारायणो.१११ जीवन्मुक्तं तथैव च
यो.शि.१११५९ परोरजसेऽसावदोमा प्रापदिति बृह. ५।१४।७ परीध्य दद्याद्वैष्णवीमात्मनिष्ठाम् शाटयाय. ३४ | परोरा य एष तपति
पाएष तपति
बृह. ५।१४।३ परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो
परो लोकानामजितो जितात्मन् भवतेनिवेदप्रायानास्त्यकृतः कृतेन मुण्ड.श२।१२। भवाय
पारमा. ११ परीत्य लोकान् परीत्य भूतानि एरीत्यय
परोवरीय एव हास्मिल्लोके जीवनं सर्वाः प्रदिशो दिशश्च । प्रजापतिः
भवति
छांदो. १।९।४ प्रथमजा नरस्यात्मनात्मान
परोवरीयसो ह लोका जयति छांदो.२२ मभिसम्बभूव
महाना.१७ परोवरीयो हास्य भवति परोवरीयसो परीवृतो वरीवृतो ब्रह्मणा
सहवै. २३ । ह लोकाजयति, य एतदेवं विद्वान् परेच्छया च दिग्वासाः समानं
। परोवरीयारसमुद्रीथमुपास्ते छांदो. १।९।२ कुर्यात्परेच्छया
ना. प. ५।१६। परोवरीयांसमभिप्रणत्यमन्तर्जषाणं परेच्छाचरणम्
निर्वाणो. २ भुवनानि विश्वा
भा. १०१ परेण तन्तुं परिधिमा । अन्ला
परोवरीयो हास्य भवति परोवरीयसो दित्ये मनसा चरस्ता देताना
ह.लोकाञ्जयति य एतदेवं विद्वान् हृदयं ब्रह्मामादिन्दत्
चित्यु.११६
प्राणेषु पंचविधं परोवरीयः परेण नाकं निहितं गुहायां विधाज
सामोपास्ते
छांदो.२२ (ते यद्यतयो) देतद्यतयो
परोवरीयो हैभ्यस्तावदस्मिल्लोके विशन्ति [ महाना. ८।१२+ कैव. ३
जीवनं भविष्यति
छांदो.१।९।३ परेणैवात्मनश्चापि परस्यैवात्मना तथा ।
परो हास्यादित्यजयाजयो भवति छांदो.२११०१६ अभयं समवाप्नोति सपरिवाद... ना. प. ३२ पर्जन्य एको भुवनस्य गोप्ता
एकाक्षरो.१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org