________________
-
५४२ योऽसौ भू
उपनिषद्वाक्यमहाकोशः
योहवा (ॐ) योऽसौ भूतात्मा गोपाल:
(अथ) योऽस्य प्रत्यङ्सुषिः सोऽपानः ॐ तत्सद्भूर्भुवः सुवः.. गोपालो. ३:१४ सा वाक् सोऽग्निस्तदेतद्ब्रह्मवर्चसयोऽसौ वेद यदिदं किञ्चात्मनि
मन्नाद्यमित्युपासीत ब्रह्मवर्चब्रह्मण्येवानुष्टुभं जानीयाद्यो
स्यन्नादो भवति
छांदो.३३१३३३ जानीते सोऽमृसत्वं च गच्छति न. प. ११७ योऽस्य भर्गः कं सश्चिन्तयामी. (*) योऽसौ सर्वभूतात्मा गोपाल
__ त्याहुब्रह्मवादिनः
मैत्रा. ६७ ॐ तत्सर्भुवः सुवस्तस्मै वै
योऽस्या एतदेवं पदं वेद गायत्र्यु. १,२ नमोनमः
गोपालो. ३११७ [वृ.उ. ५।१४।१,२+ योऽसौ सर्वेषु भूतेष्वाविश्य तिष्ठति
(मथ) योऽस्योदङसुषिः स समानभूतानि विदधाति स वो हि
स्तन्मनः स पर्जन्यस्तदेतत्कीर्तिस्वामी भवति
गोपालो. १०१२
श्च व्युष्टिश्चेत्युपासीत कीर्तियोऽसौ सर्वेषु वेदेषु पठ्यते यज
मान्व्युष्टिमान्भवति
छांदो.३३१३१४ ईश्वरः । तस्मात्तद्धारणादेतल्लिङ्ग
(मथ) योऽस्योर्ध्वः सुषिः स देहमलौकिकम्
उदानः स वायुः स आकाशस्त
सदानं. १० योऽसौ सर्वेषु वेदेषु पठ्यते मज .
देतदोजश्च महश्चेत्युपासीतोजस्वी ईश्वरः। अकायो निर्गणो ह्यात्मा
छांदो.३३१३१५
महस्वान्भवति तन्मे मनः शिवसङ्कल्पमस्तु २ शिवसं. २२
! यो ह खलु वाचोपरिस्थः श्रूयते से योऽसौ सीयते...स वो हि
एव वा एष शुद्धः पूतः शून्यः... स्वामी भवति
स्खे महिम्नि तिष्ठति मैत्रा. २।४
गोपालो. १११२ योऽसौ सूर्ये तिष्ठति, योऽसौ गोषु
| (अथ) योहखलुवावशरीरं...भूतात्मा मैत्रा. ३२ तिष्ठति, योऽसौ गोपान्पाल
(अथ ) यो ह खलु वावास्य तामयति , योऽसौ सर्वेषु देवेषु
सोऽशोऽसौ स योऽयं रुद्रः मैत्रा. ५/५ तिष्टति ।...सवोहिस्वामीभवति गोपालो. १०१२ |
(अथ) यो ह खलु वावास्य राजयोऽस्ति कल्पितसंवृत्त्या परमार्थेन
सोऽशोऽसौ स योऽयं ब्रह्मा मैत्रा. ५५
! (अथ) यो ह खलु बाबाऽस्य सात्विनात्यसो
अ. शां. ७३
कोऽशोऽसौ स एव विष्णुः भैत्रा. ५.५ योऽस्माकमविद्यायाः परं पारं तार
(अथ) यो ह खलु वातस्यांशोऽयं . ___ यतीति नमः परमऋषिभ्यः प्रश्नो. ६८
__ यश्चेतनमात्रः प्रतिपूरुषं क्षेत्रज्ञः मैत्रा. २१५ योऽस्मात्पूर्वो बुभूति य एवं वेद बृह. १।४।१ योऽहकारे, योऽहङ्कर्तव्ये, यो रुद्रे योऽस्मान् द्वेष्टि, यं च वयं द्विष्मः कौ.उ. २।९
यो नाड्या..सञ्चरतिसोऽयमात्मा सुबालो. ५८ [वनदु.१६०+म.ना. ५।११+
योऽहमनेन न प्रेष्यामीति सह प्रवग्या. २३+ वा. सं.३६।२३ । षोडशं वर्षशतमजीवत
छांदो.३।१६७ योऽस्मि सोऽस्मि नमोऽस्तु ते । १सं.सो.॥३१
योऽहमस्मि ब्रह्माहमस्मि [म.ना.६७+ त्रि.म.ना.८३ (अथ) योऽस्य दक्षिणः सुषिः
योऽहमस्मीतिवा सोऽहमस्मीति वा बहुचो. ४ .स व्यानस्तच्छ्रोत्ररस चन्द्रमा
यो हरिस्तत्सानः पश्चमंपाद स्तदेतच्छीश्च यशश्वेत्युपासीत
जानीयात्
ग. पू.ता. २१ श्रीमान्यशस्वी भवति . छांदो. ३११३।२ (अथ) यो ह वा अस्माल्लोकात्वं (अथ ) योऽस्य निरुतानि वेद
। लोकमदृष्वा प्रैति, स एनमविस सर्व वेद शांडि,३२३ हितो न आयक्ति
बृह. १।४।१५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org