________________
यो हवा
उपनिषद्वाक्यमहाकोशः
यो ह वै
यो ह वा अस्मिन्नादित्ये निहित.
योहवै नृसिंहो देवों भगवान्यश्चमृत्युः नृ. पू. ४.२८ __स्तारकेऽक्षिणि चैष भगाख्यः भैत्रा.६७ योहवै नृसिंहो भगवान्यश्च यमः नृ. ५. ४१२९ यो ह वा आत्मानं पञ्चविधमुक्थं
योहवै नृसिंहो देवो भगवान्यश्च वेद, यस्मादिदं सर्वमुत्तिष्ठति, स
विराट् पुरुषः ..,
नृ. पू. ४.३४ सम्प्रतिवित्
१ऐत. ३१११ योहवै नृसिंहो देवो भगवान्यश्च सर्व नृ. पू. ४।३६ यो ह वा आयतनं वेदायतनमहर
योहवै नृसिंहो देवो भगवान्यश्च सूर्यः नृ. पू. ४।३२ स्वानां भवति, मनो ह वा आयतनं छांदो. ५।१।५ योहवै नृसिंहो भगवान्यश्च सोमः नृ. पू. ४.३३ योह वा एतमोङ्कारं न वेदावश्यः स्यात् २ प्रणवो. ९ योहवैनृसिंहोदेवोभगवान्यश्चान्तकः नृ. पू. ४३० यो हवा एतस्य प्राणस्य ब्रह्मणो
योहवै नृसिंहो देवो भगवान्यश्वोङ्कारः नृ. पू. ४.१५ ___ मनो दूतं वेद, दूतवान्भवति कौ. उ. २।१ : योहवै नृसिंहो देवो भगवान्याच गौरी नृ. पू. ४।१२ यो ह वै प्रतिष्ठां वेद प्रति ह तिष्ठ
योहवै नृसिंहो देवो भगवान्यानि च स्यस्मिरश्च लोकेऽमुष्मिश्व, चक्षु
पञ्च महाभूतानि...
नृ. पू. ४२५ वि प्रतिष्ठा
छांदो.५१
__ योहवैनृसिंहो देवोभगवान्याच प्रकृतिः नृ. पू. ४।१३ यो ह वै ज्येष्ठं च श्रेष्ठं च वेद
योहवे नृसिंहो देवो भगवान्याच विद्या नृ. पू. ४।१४ ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति छांदो. ५।०१ योहवे नृसिंहो देवो भगवान्याच श्रीः नृ. प्र.४।११ यो ह व त्वकामेन कामान्कामयते
योहबै नृसिंहो देवो भगवान्याश्च ___ सोऽकामी भवति गोपालो.१।१२ चतस्रो मात्राः
इ. पू. ४।१६ (ॐ)यो ह वै..नादस्वरूपोभरतो.. तारसा. ३५ । योहा नृसिंहो देवो भगवान्याश्च
सप्त व्याहतयः... (ॐ) यो ह वै...स भगवांस्तत्परः
न.पू. ४.१९
योहवै नृसिंहो देवो भगवान्ये च ...नित्यशुद्धबुद्धमुक्तसत्यपर
। द्वादशादित्याः... मनम्ताद्वयपरिपूर्णः परमात्मा
नृ. पू. ४।२३
योहवै नृसिंहो देवो भगवान्येचाष्टौ ग्रहाः नृ. पू. ४।२४ ब्रह्मैवाहं रामोऽस्मि
तारसा. ३२८ (ॐ)यो ह वै...स भगवान्बिदु
। योहवै नसिंहों देवो भगवान्ये चाष्टौ
। लोकपालाः... स्वरूपः शत्रुघ्नो..तस्मै वै नमोनमः तारसा. ३०४
न. पू. ४।२० यो ह वै नारायणस्याष्टाक्षरं पद.
। योहवे नृसिंहो देवो भगवान्ये चाष्टा __ मध्येति । मनपछुवन्सर्वमायुरेति नारा. ३
___ वसवः भूर्भुवः स्वस्तस्मै नमोनमः नृ. पू. ४।२१ यो ह वै नृसिंहो देवो भगवान्यश्च
यो ह वै नृसिंहो देवो भगवान् पुरुषो भूर्भुवःस्वस्तस्मै वै नमोनमः नृ.पू. ४८
! ये चैकादश रुद्राः...
नृ. पू. ४१२२ यो ह वै नृसिंहो देवो भगवान्या
यो ह वै नृसिंहो देवो भगवान् च सरस्वती..तस्म चै नमोनमः
ये च पश्चाग्नयः... कृ. पू. ४।१०
नृ. पू. ४.१८ योहवै नृसिंहोदेवोभगवान्यश्चविष्णुः नृ. पू.४६
। योहवै नृसिंहो देवो भगवान्येच वेदाः यो ह वै नृसिंहो देवो भगवान्यश्च ब्रह्मा नृ. पू. ४५
सागाः सशाखा: सेतिहासा:.. न. पू. ४१७
(ॐ)यो ह वै परमात्मा नारायणः.. ता. सा. ३३३ यो ह वै नृसिंहो देवो भगवान्यश्च ___ महेश्वरोभूर्भुवस्वस्तस्मै नमोनमः नृ. पू. ४७
। यो ह वै प्रजापति वेद प्रजायते ह प्रजया पशुभिः
बृह. ६.१६ योह वै नृसिंहो देवो भगवान्यश्वेश्वरः नृ. पू. ४९ यो नृसिंहो देवो भगवान्यश्च कालः नृ. प. ४।२६ ।
: यो ह वै प्रतिष्ठां वेद प्रतितिष्ठति बृह. ६।११३ योहवै नृसिंहो देवो भावान्यश्च जीवः नृ. पू. ४।३५ ।
यो ह वै यज्ञो यज्ञं वेदाहन्यहदेवेषु योह वै नृसिंहो देवोभगवान्यश्च प्राणः न. प. ४.३१ देवमध्यूहूं, स सम्प्रतिवित् १ ऐत. २४१ यो ह वै नृसिंहो देवो भगवान्यश्च मनुः नृ. पू. ४।२७ यो ह वै योऽन्तःकरणचतुष्टयात्मा रामों. ५।११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org