________________
यो वै रुद्रः
यो वै रुद्रः स भगवान् यश्च वायुः [ 4. fan:. 21+ यो वै रुद्रः स भगवान्यश्च विनायकः यो वै रुद्रः स भगवान् यश्च विष्णुः [ अ. शिरः २२+ यो वै रुद्रः स भगवान् यश्च सर्व यो वै रुद्रः स भगवान् यश्च सुवः यो वै रुद्रः स भगवान् यश्च सूर्यः [ अ. शिरः २७+ यो वै रुद्रः स भगवान् यश्च सोमः यो वै रुद्रः स भगवान्यश्च स्कन्दः [9. fan:. 313+ यो वै रुद्रः स भगवान् यश्चाकाशः यो वै रुद्रः स भगवान् यश्चाभिः
[ अ. शिरः २1१+ यो रुद्रः स भगवान् यश्चाष्टौ ग्रहाः यो वै रुद्रः स भगवान् यश्चेन्द्रः [ 21. fait: 218+ यो रुद्रः स भगवान् या च द्यौः यो व रुद्रः स भगवान्या च पृथिवी यो वै रुद्रः स भगवान् या च भूः [म. शिरः २1११ + यो वै रुद्रः स भगवान् या चोमा यो वै रुद्रः स भगवान् यच्च भुवः [ अ. शिरः २।१२+
यो वै रुद्रः स भगवान् याश्चापस्तस्मै
वह देवमात्मबुद्धिप्रकाशं मुमुक्षु शरणमहं प्रपद्ये
यो वै स वहिर्धा पुरुषादाकाशः यो वै स संवत्सरः प्रजापतिः
षोडशकलोऽयमेव सः
यो वै सोऽन्तःपुरुष व्याकाशः
उपनिषद्वाक्यमहाकोशः
Jain Education International
२ रुद्रो. ९,२५ २ रुद्रो. ५ २ रुद्रो. २
२ रुद्रो. ३६ २ रुद्रो० २९ २ रुद्रो. १०
अ. शिरः. २१८
२ रुद्रो. ६
२ रुद्रो. २६
२ रुद्रो. ८
वै नमोनमः [म. शिरः. २।१८+ २ रुद्रों. २३ यो वै रुद्रः स भगवान्ये च ऋपयः २ रुद्रो. १८ रुद्रः स भगवान्ये चाष्टौ प्रतिप्रद्दाः अ. शिरः. २।१० यो वै रुद्रः स भगवान्ये चाष्टौ वसत्रः २ रुद्रो. १९ यो वै रुद्रः स भगवान् यश्चाष्टौ ग्रहाः अ.शिरः २२९ यो वेद स वेद ब्रह्म, ब्रह्मैवावामोति ग. शो. ३११ यो वै वेदांश्च प्रहिणोति तस्मै
२ रुद्रो. १७ २ रुद्रो. ७
म.शिरः. २०१७ अ. शिरः. २।१५ २ रुद्रो. २७
२ रुद्रो. ४ २ रुद्रो. २८
श्वेताश्व. ६ १८ छांदो. ३।१२।७
बृह. ११५/१५ छांदो. ३०१२८
यो व्यानः सा वाक् तस्मादप्राणन्ननपानन्त्राचमभिव्याहरति यो व्यानेन व्यानिति स व आत्मा सर्वान्तर: योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येवि
योषा वा अनितम तस्याः उपस्थ एव समिलोमानि धूमो योनिरर्चिदन्तः करोति तेऽद्वारा अभिनन्दा विस्फुलिङ्गाः योषा वाव गौतमाभिस्तस्या उपस्थ एव समिद्यदुपमन्त्रयते स धूमः योऽष्टाचत्वारिंशद्वर्षाणि ग्रह्मचर्य चरेत्, प्रतिवेदं द्वादश वा यावग्रहणान्तं वा वेदस्य, स ब्राह्मणः योऽसा आदित्ये पुरुषः सोऽसावहमिति योऽसावसौ पुरुषः सोऽहमस्मि योऽसावसौ पुरुषः सोऽहमस्मि (ॐ) योऽसाविन्द्रियात्मा गोपाल:.. (ॐ) योऽसावुत्तमपुरुषो गोपालः तत्सत् योऽसि सोऽसि जगत्यरिंमहोलया विहरानघ
مة
योऽसौ ब्रह्म
योऽसौ सोऽहमस्मीति वा या भाष्यते सैषा षोडशी योऽसौ तपन्नुदेति योऽसौ देवो भगवान् सर्वैश्वर्यसम्पन्नः ... मायया क्रीडति स ब्रझा स विष्णुः स रुद्रः स इन्द्रः स सर्वे देवाः योऽसौ परापरो देव ॐकारो नाम नामतः । निश्शब्दः शून्यभूतस्तु मूर्ध्नि स्थाने ततोऽभ्यसेत् ) योऽसौ प्रधानात्मा गोपाल
For Private & Personal Use Only
५४१
छांदो. ११३१३
बृह. ३।४।१
बृह. ३/५/१
वृह. ६।२।१३
छांदो. ५/८/१
आश्रमो. १
मैत्रा. ६ ३५
बृह. ५/१५/१
ईशा. १६ गोपालो. ३।१३
गोपालो. ३।१५
महो. ६१
बह्वृचो. ९ सूर्यता. १२
शांडि. ३१११३
मैत्रा. ६।२३
1
तत्सद्भर्भुवः सुवस्तस्मै वैनमोनमः गोपालो. ३।१२
(ॐ) योऽसौ त्रह्म, परं वै ब्रह्म ॐ तत्सद्भूर्भुवः सुवः..
गोपालो. ३११६
www.jainelibrary.org