________________
यः प्राणे
उपनिषद्वाक्यमहाकोशः
यः सर्वान
यः प्राणे तिष्ठन् प्राणादन्तरो यं
| यः श्रोत्रे भोगस्तं देवेभ्य आगायत् बृ. उ. १२३३५ प्राणो न वेद..
बृह. ३७१६ । यः श्रोत्रे यः श्रोतव्ये यो दिक्षु यः प्राणेन प्राणिति समात्मा
| ...सोऽयमात्मा
सुबालो. ५।२ सर्वान्तर:
बृह. ३।४।१ यः स ईश्वर इत्युक्तः सर्वज्ञत्वादियः प्राणैः प्रतितिष्ठसि प्रो. २७ भिर्गुणैः
सरस्व.४१ यः प्राणो व्यानोऽपानः समान
यः सकृदुच्चारयति तस्य संसारउदानः स शिरःपक्षसी पृष्ठ
मोचनं भवति
अद्वयता. १३ पुच्छवानेषोऽग्निः
मैत्रा. ६.३३
यःसकृदुचारण:संसारविमोचनोभवति द्वयोप. ८ यः शङ्खः स स्वयं विष्णुलक्ष्मीरूपो
यः सङ्कल्पं ब्रह्मेत्युपास्ते
छांदो. ७।४।३ ___ व्यवस्थितः
कृष्णोप. १६
| यः सच्चिदानन्दाद्वैतकचिदात्मा यः शतरुद्रियमधीते सोऽमिपूतो भवति कैव. २।५ __भूर्भुवः सुवस्तस्मै वै नमोनमः रामो.ता.५।४८ यः शतं च सहस्राणां सहस्रं श्रद्ध
यः सञ्चर श्वासश्चरश्च न भाचरेत् । एकस्मान्मन्त्रवित्पूतः
व्यथतेऽथो न रिष्यति
बृह. १।५।२० सर्वमहति ब्राह्मणः
इतिहा. ४६ यः सत्येनातिवदति
छांदो.७।१६११ यः सदा मुक्त एव सः
भ. गी. ५२ यः शब्दस्तदोमित्येतदक्षरं मैत्रा. ६।२३
यः सदाऽहरहर्जपति स वै ब्राह्मणो यः शरीरेन्द्रियादिभ्यो विहीनं सर्व
भवति ( सूर्यमत्रं ) सूर्यो. ९ साक्षिणम्। पारमार्थिक-(परमाबैंक-)विज्ञानं सुखात्मानं स्वय
यः समः सर्वभूतेषु जीवितं तस्य शोभते १सं.सो.२१३९
यः समस्तार्थजालेषु व्यवहार्यपि मप्रभम् । [ना. प. ६।१६+ वराहो. २०२९
__निःस्पृहः ( शीतलः )। परार्थेष्विव यः शास्त्रविधिमुत्सृज्य
भ.गी.१६।२३
पूर्णात्मा स. जीवन्मुक्त उच्यते या शिवं शिवमित्येवं व्यक्षरं मन्त्र
[महो. २।६२+ वराहो. ४।२७ मभ्यसेत् । एकाक्षरं वा सततं
यः स मामेति पाण्डव
भ.गी. १११९५ स याति परमं पदम्
शिवो. ११२१ । यः सर्वज्ञः सर्वविद्यस्य यः शिवः स परं ब्रह्म तत्साम्नो
ज्ञाममयं तपः । तस्मादेतद्ब्रह्म ऽन्त्यं पाई जानीयात् यो
नाम रूपमन्नं च जायते मुंड. १२१९ जानीते सोऽमृतत्वं च गच्छति
यः सर्वज्ञः सर्वविद्यस्यैष महिमा भवि। परं ब्रह्मैव भवति
ग. पू. २१ दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा यःशुचिः प्रयतो भूत्वा श्रीसू.१६+ क्र.खि.५।८७।१६ प्रतिष्ठितः
मुण्ड. २।२७ यः शृणोति सकृद्वाऽपि ब्रह्मैव
यः सर्वत्रानभिस्नेहः
भ. गी. २१५७ भवति स्वयम् (ध्रुवम् ) मैत्रे. ३२५ यः सर्वज्ञः सर्वविद्यो यस्य..तस्मादयः श्राद्धानि कुरुतेऽसङ्गतानि न
त्रानरूपेण जायते जगदावलिः रुद्रह. ३३ देवयानेन पथा स याति इतिहा. १९ यः स सर्वेषु भूतेषु
भ.गी. ८९० यः श्रीकामः शान्तिकामः..भास्कर
यासर्वव्यापीसोऽनन्तः [म.शिरः.३।४ बटुको.१९ भगवन्तमुपासी
सूर्यता. ११८ यः सर्वाणिभूतान्यन्तरोयमयत्येष य: प्रोत्रं संश्रावयित (वेद)
तात्माऽन्तर्याम्यमृता वृद. ३०११ संभावयितृमान्भवति
को. स. २१
यः सर्वान्देवानीशते इशनीभिः म.शिरः. . पः श्रोत्रे तिष्ठञ्छ्रोत्रादन्तरो यर
यः सर्वान्देवानीशते...तस्मादुच्यते योत्रं न वेद ह. श१९ । ईशानः
बटुको. १०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org