________________
यः सर्वाम्
उपनिषद्वाक्यमहाकोशः
याक्षव.
५१७
सयो.६
यः सर्वान् प्राणान्सम्भक्ष्य सम्भक्ष
• या इषवो यातुधानानां ये वा णेनाजः संसृजति । विसृजति
वनस्पतीनाम् । ये वाऽवेदेषु तीर्थमेके व्रजन्ति
अ. शिरः.३५ शेरते तेभ्यः सभ्यो नमः नीलरु. २०११ यः सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो
[+वा. सं. १३१७+
तै.सं.४।२।दा४ भूतेभ्योऽन्तरो यर सर्वाणि
' या इष्टका यावतीर्वा यथा वा कठो. १.१५ भूतानि न विदुः
बृह. ३१७११५ या उमा सा स्वयं विष्णुों विष्णः यः सर्वोपरमे काले सर्वानात्मन्यु
सहि चन्द्रमाः । पसंहृत्य स्वात्मानन्दसुखे
या ओषधयः सोमराज्ञीर्वह्वीः मोदते प्रकाशते वा स देवः द.मू.२
शतविचक्षणाः । बृहस्पतिप्रसू. यः सव्यं पाणिं पादौ प्रोक्षति...
। तास्ता नो मुञ्चन्त्वंहसः प्रा. हो. २२ तेनाथर्वाङ्गिरसो...प्रीणाति सहवे. १५ या ओषधीः सोमराज्ञीरितितिसृभियः साज्यसमिद्भिर्यजति स सबैलभते गणप. १३
रनपत इति द्वाभ्यामनुमत्रयते प्रा. हो. १२१ यः सावित्रं वेद, बहोनाहाश्वथ्यः सर्यता. ३११ या कनीनका तयाऽऽदित्यः.. बृह. २।२।२ यः सुयुक्तोऽजस्रं चिन्तयति
यक्ष्यमाणो वै भगवन्तोऽहमस्मि
यावदेकैकुस्मा ऋत्विजे धनं तस्माद्विद्यया...चोपलभ्यते ब्रह्म मैत्र. ४ाष्ट।
दास्यामि तावद्भगवद्भयो दास्यामि यः सूक्ष्मान् सञ्चरमाणान्भावाभा
वसन्तु भगवन्त इति वान्भव्याभव्यान्कुर्वन्नात्मीय.
छांदो.५।११।५
याग-व्रत-तपो-दान-विधिविधानममितो धुनोति धुरंवहिष्यसेस्वाहा पारमा. २१८
ज्ञानसम्भवो वन्धः।
निरा. उ. २१ यः सूर्यः सोऽहमेव च
या गौर्वरिष्ठा सह सोर्धरित्री... यः सेतुरीजानानामक्षरं ब्रह्म यत्परम् कठो. ३।२
एजते स्वाहा
पारमा. १०११ यः स्तन: पूर्वपीतस्तं निपीड्य
या च प्रांगात्मनो माया तथाऽन्ते मुदमश्रुते
५ यो. त.१३१
न च तिरस्कृता । ब्रह्मवादिभिरुयः स्तन्यं पूर्व पीत्वाऽपि निष्पीडय
। गीता सा मायेति विवेकतः वराहो. २।५१ ___ च पयोधरान्
२ योगत.३ याचितायाचिताभ्यां च भिक्षाभ्यां यः स्मरं ब्रह्मेत्युपास्ते यावत्स्मरस्य
___ कल्पयेस्थितम् (ति) १सं.सो.२०७१ गतं तत्रास्य यथा कामचारो
, या जाप्रति महीयते, वां वैखरीभवति छांदो. ७।१३।२ माचक्षते ।
गान्धर्वो. २ यः स्वजनान्नीलग्रीवो यः स्वजनान्हरिः नीलरु. ३।१ या ज्या व्यानः शास्या
वृह. ३।१।१० यःस्वयं लोकमवधारमवधारयन्स्वाहा पारमा. ६।१।। याज्ञवल्क्य अयज्ञोपवीती कथं यः स्वयं सृष्टमात्मना गुप्तमनुसन्दि
ब्राह्मण इति
जाबालो.५ सानमचरंचरन्तस्वर्यक्रीडं क्रीड
(अथह) याज्ञवल्क्य आदित्यमण्डलयन्क्रीडान्तरमनुप्राविशत्स्वाहा पारमा. ६२ पुरुष प्रपच्छ
मं. बा. २११ यः स्वरूपपरिभ्रंशश्चेत्याथै चिति
याज्ञवल्क्य किन्योतिरयं पुरुष इति बृह. ४।३२ मज्जनम् । एतस्मादपरो मोहो
• याज्ञवल्क्य स्त्वां ..अक्रता ३इति (मा.) बृह. ३।९।१८ न भूतो न भविष्यति
महो. ५।४ (अथ ह ) याज्ञवल्क्योऽन्यदत्त(अथ) या अक्षन्नापस्वाभिः पर्जन्यः
मुपाकरिष्यन्
बृह. ४।५।१ (अथ) या अन्या आहुनयोऽन्त
याज्ञवल्क्यो मण्डलपुरुष पप्रच्छ म.ना. ४१ वत्यम्ताः कर्ममययो भवन्ति
को. उ. २१५ याज्ञवल्क्यो महामण्डलपुरुषंपप्रच्छ मं.बा.३११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org