________________
-
यः कामउपनिषद्वाक्यमहाकोशः
यः प्राणाचक्षुः सोऽन्तरात्मा गत्या बहि
| यः पुण्डरीकः परमान्तरात्मा रात्मनोऽनुमीयते
मैत्रा. ६१ कर्माङ्गरूपं कमलं दधार । यः काममोहितः शूद्यां पुत्रमुत्पा
सासिष्वसन्तं सरसे रसाय स्वाहा पारमा. ७८ दयहिजः । यावदुत्पाद्यते
यः पुनरेतत् त्रिमात्रेणोमित्येतेनैवाभूमौ तावत्तिष्ठेत्सुदारुणे इतिहा. २४ क्षरेण परं पुरुषमभिध्यायोत प्रो . ११५ यः कारणानि निखिलानि तानि
यः पुनरेतं त्रिमात्रेण [मा.पा.] प्रश्नो. ५।५ कालात्मयुक्तान्यधितिष्ठत्येक: ना. प. ९/२
(अर्थ) यः पुरुषः सोऽग्निः मैत्रा. २८ [ श्वेताश्व. २३+
यः पूजयति मां भक्त्या सोऽहमेव या काळं ब्रह्मेत्युपासीत कालस्त
न संशयः
१ बिल्वो. ३० __ स्यातिदूरमपसरति
मैत्रा. ६१४ ।। यः पूर्व तपसो जातमद्भपः पूर्वयः कुं घरमाण: कुं धरतां कुं धरता
___ मजायत । गुहां प्रविश्य तिष्ठन्तं मित्यवोचत् वां सानुमन्तो ।
यो भूतेभिर्व्यतिष्ठत, एतद्वैतत् कठो. ४।६ विदधत्स्वतेजसा तस्मै..स्वाहा पारमा.६५
य:पृथिवीमन्तरेसञ्चरन्यपृथिवी नवेद अध्यात्मो. १ गः क्रौद्रव्येन क्रुद्धस्तिष्ठति सोऽति
यः पृथिव्यां तिष्ठन् पृथिव्या मन्तरो वाचं च दीक्षयति
इतिहा. १०
यं पृथिवी नवेद..एष त भात्मा बृह. ३१७३ यः परः स महेश्वरः [ महाना.८.१७
| यः प्रजानामेकराण्मानुषीणां मृत्यु [ना.उ. ता. श+ शु. र.उ. ३११८
यजे प्रथमजामृतस्य[चित्यु.१५।३+ तै.मा.३।१५।२ यः पश्यति तथाऽऽत्मानं
भ.गी. १३१३० यः प्रणवमधीते स सर्वेमधीते नृ. पृ. ५.१५ यः पश्यति स पश्यति भि.गी.१५+ १३१२८
यः प्रणवः स सर्वव्यापी[अ.शिरः,३,४+ बटुको. १९ यः पश्यतीन्द्रियबिलेऽविवशः
यःप्रणवः स उद्गीथः [छांदो.१।५।१+ मैत्रा. ६४ प्रणवाख्यं प्रणेतारं...सोऽपि
यः प्रदद्याद्रवां सम्यक फलानि च
विशेषत:..यावत्तत्पत्रकुसुमकन्दप्रणवाख्यः प्रणेता
मैत्रा. ६२५ यः पश्यतीमां हिरण्मयवस्थात् मैत्रा.६१
मूलफलानि च | सावर्षसहस्राणि य: पाति सोमममृतस्य नाभि
शिवलोके महीयते
शिवो. १९३ यः प्रयाति त्यजन् देई
म. गी. ८1१३ कालातिगः पाति विश्वं सदैव २ देव्यु. २९
यः प्रयाति स मद्रावं
म. गी. ८५ या पादे, यो गन्तव्ये, यो विष्णो,
| यः प्रागादित्यात्सोऽकालोऽकलो__ यो नाच्या...सोऽयमात्मा सुबालो. ५।१०
___ऽथ य मादित्याद्या सकाल:सकला मैत्रा. ६।१५ या पादौ प्रोक्षति, यश्चक्षुषी, यश्च
याप्राझो विवरणः सर्वान्तरोऽक्षराशुद्धः मैत्रा. ७६ न्द्रमादित्यौ, यन्नाभिं तेन पृथिवी आचम. ११५
यः प्राणतो निमिषतो महित्वैक प: पायो, यो विसर्जयितव्ये, यो
इद्राजा जगतो बभूव । य ईशे __ मृत्यौ, यो नाड्या...सोऽयमात्मा सुबालो. ५:१३ अस्यद्विपदश्चतुष्पदः..तन्मे मनः.. २ शिवसं. ३३ यः पार्थिवानि विममे रजांसि ना.पू. ता. ४।४ यः प्राणपवनस्पन्दश्चित्तस्सन्दः स [.मं.१४१५४१+वा.सं.५।१८+
एव हि । प्राणस्पन्दजये यत्नः [तै. सं. १।२।१३३३+ मथर्व.७।२६।१ कर्तव्यो धीमवोचकैः
म. पू. ४१८९ वः पिता स पुनः पुत्रो यः पुत्रः
यः प्राणभोगस्तं देवेभ्य भागायत् वृह. शश३ पुनः पिता यो. द. १३३ । यः प्राणः स वायु:
१ऐत. शश यः पिबेदमृत विद्वान् सकलं
(मथ) य: प्राणापानयोः सन्धिा मद्रमभुते शांडि. १७४७ स न्यानः
छांदो. ११३०३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org