________________
यदा म
यदा मनसि वैराग्यं जातं सर्वेषु वस्तुषु । तदैव सन्यसेद्विद्वानन्यथा पतितो भवेत् यदा मनसि
तं वैतृष्ण्यं सर्व
वस्तुषु । तदा सन्न्यासमिच्छेत पतितः स्याद्विपर्यये यदा मन्मथकलादिर्भवति तदा
निष्कीलिता भवेत् यदा यत्र यथा यस्मात्स्थिरं भवति
मानसम् । तदा तत्र तथा तस्मा न तु चाल्यं कदाचन यदा यदा परिक्षीणा पुष्टा चाकृति भवेत् । ... प्रवर्तन्ते रुगादयः यदा यदा हि धर्मस्य यदा यात्यमनीभावं तदा तत्परमं
उपनिषद्वाक्यमहाकोश:
Jain Education International
मैत्रे. २/१९
ना. प. ३।१२
कामराज. १
अमन. २/६९
यो. शि. ११३६ भ.गी. ४/७
मैत्र. ६३४
प. हं. प. ८
पदम् यदा यात्युन्मनीभावस्तदा तत्परमं पदम् । यत्र यत्र मनो याति तत्र तत्र परं पदम् यदाऽलम्बुद्धिर्भवेत्तदा कुटीचको वा बहूदको वा... सर्वमप्सु विसृज्याथ जातरूपधरश्वरेत् यदा लेलायते ह्यर्चिः समिद्धे इव्यवाहने । तदाज्यभागावन्तरेणाहुती: प्रतिपादयेच्छ्रद्वया हुतम् मुंड. ११२२ यदा वाव ते स्मरेयुरथ शृणुयुरथमन्वीरन्नथ विजानीरन् स्मरेण वै पुत्रान्विजानाति स्मरेण पशून्स्मरमुपास्वेति यदा विनियतं चित्तं यदा वै करोत्यय निस्तिष्ठति नाकृत्वा निस्तिष्ठति यदा वै चेतयतेऽथ सङ्कल्पतेऽथ मनस्यथ वाचमीरयति यदा वै निस्तिष्ठत्यथ श्रदधाति ना निस्तिष्ठछ्रद्दधाति निस्तिष्ठमेव श्रद्दधाति यदा वै पुरुषोऽस्माल्लोकात्प्रेति, स वायुमागच्छति
पैङ्गलो. ४।२१
छांदो. ७११३१ भ.गी. ६।१८
छान्दो. ७/२१।१
छान्दो. ७५।१
छान्दो. ७/२०११
बृह. ५/१०/१
यदा स
यदा वै बहिर्विद्वान्मनो नियम्येन्द्रियार्थाच प्राणोनिवेशयित्वा निस्सङ्कल्पस्ततस्तिष्ठेत् यदा वै मनुतेऽथ विजानाति नामत्वा विजानाति यदा वै मिथुनौ समागच्छत आपयतो वै तावन्यो
न्यस्य कामम्
(सः) यदा वैरम्भेण सह संयुज्यते तदा पश्यति दृष्टं च श्रुतं च
भुक्तं चाभुक्तं च सचासच सर्व पश्यति
४९१
मैत्रा. ६ १९
छांदो. ७ १८ १
For Private & Personal Use Only
छान्दो. १२१२६
सुबालो. ४/२
यदा वै विजानाति, अथ सत्यं
वदति नाविजानन्सत्यं वदति छान्दो. ७११७१
यदा वै श्रद्दधात्यथ मनुते ना
छान्दो. ७।१९।१
छान्दो. ७|४|१
श्रद्दधन्मनुते यदा वै सङ्कल्पयतेऽथ मनस्यथ वाचमीरयति यदा वै सुखं लभतेऽथ करोति नासुखं लब्ध्वाकरोति सुखमेव लब्ध्वा करोति
[ सः ] यदा व्यानेनसहसंयुज्यते तदा पश्यति देवांश्च ऋषींश्च यदा शेते रुद्रस्तदा संहरते प्रजाः यदाऽस्य षोडशीकस्य सार्धत्रि
कोटी पतिताब्रह्महत्यांतरति कलिसं. ५
यदा सङ्घीयते चित्तमभावात्यन्तभावनात् । चित्सामान्यस्वरूपस्य सत्तासामान्यता तदा
यदा सङ्घीयते प्राणो मानसं च प्रलीयते । तदा समरसत्वं यत्समाधिरभिधीयते या सवे प्रवृद्धे तु यदा सद्गुरुकटाक्षो भवति तदा भगवत्कथाश्रवणध्यानादौ श्रद्धा जायते
छान्दो. ७/२२/१
सुबालो. ४२ बटुको. २७
प्र. पू. ११२३
सौभाग्य. १९ भ. गी. १४११४
त्रि. म. ना. ५/४
(सः) यदा समानेन सा संयुज्यते
तदा पश्यति देव लोकान्धनानि.. सुबालो. ४२
www.jainelibrary.org