________________
यदादि
उपनिषद्वाक्यमहाकोशः
यदा म
यदादित्यस्य रोहितर रूपं तेजस
यदाप उच्छुष्यन्ति वायुमेवापिस्तद्रूपं, यच्छुछ तदपां, यत्कृष्णं
यन्ति । वायुोवैतान्सर्वान्संवृक्ष तदनस्यापागाद रमित्वं वाचा
.इत्यधिदेवतम्
छांदो. ४।३२ एम्मणं विकारो नामधेयं त्रीणि
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा रूपाणीत्येव सत्यम्
छांदो, ६४२ __ सह । बुद्धिश्च न विचेष्टते तामाहुः यदादिशेद्गुरुः किश्चित्तत्कुर्याद
परमां गतिम् [ कठो.६।१०+ मैत्रा. ६३० विचारतः
शिवो. ७.३० यदा पश्यति चात्मानं केवलं यदादेवदत्तस्य द्रव्यादिविषयाजायंते गों. २
परमार्थतः। मायामानं यदा द्रष्टाऽनुपश्यति
भ.गी. १४११९ जगत्कृत्स्नंतदाभवतिनिवृतिः जा. द. १०।१२ यदा न कस्यचन वेद, हिवा नाम
यदा पश्यः पश्यते रुक्मवर्ण नाडयो द्वासप्ततिसहस्राणि
कर्तारमीशं पुरुषं ब्रह्मयोनिम् । हृदयात्पुरीततमभिप्रतिष्ठन्ते बृह. २।१११९ तदा विद्वान्पुण्यपापे विधूय यदा न कुरुते भावं सर्वभूतेषु
निरखनः परमं साम्यमुपैति मुण्ड. ३३११३ पापकम् । कर्मणा मनसा
यदापस्त्रोतस्सरण्योरिवाग्निः। वाचा तदा भवति भक्षभुक् ना. प. ३२२३ __ एवंमात्मात्मनि जायते इतिहा. ४९ यदा न भाव्यते किश्चिनिर्वासन
(सः) यदाऽपानेन सह संयुज्यते तयाऽऽत्मनि । बालमूकादिवि
तदापश्यतियक्षराक्षसगन्धर्वान् सुबालो. हार मानमिव च स्थीयते स्थिरम् ॥
| यदा पिङ्गलया प्राणः कुण्डलीतदा जाडयविनिर्मुक्तमसंवेदन
स्थानमागतः। तदा तदा
भवेत्सूर्यग्रहणं मुनिपुङ्गव जा. द. ४|४७ माततम् । माश्रितं भवति प्राझो यस्मायो न लिप्यते अ. पू. ४।६१
(अथ) यदा प्रजाः सृष्टा न
जायन्ते प्रजापतिः कथं विमाः यदा नभाव्यते किश्चिद्धेयोपादेय. रूपि यत् । स्थीयते सकलं
प्रजाः सृजेयमिति चिन्तयन्नुप्र
मितीमामृचं गातुमुपाक्रामत् अव्यक्तो. ७ त्यक्त्वा तदा चित्तं न जायते म. पू. ४।४७ यदा न भाव्यते भावः कचिजगति
यदा प्रस्पन्दते प्राणो नाडी संस्पर्श
नोधतः। तदा संवेदनमय वस्तुनि । तदा हृदम्बरे शून्ये
चित्तमाशु प्रजायते
म. पू. ४४२ कथं चित्तं प्रजायते
अ. पु. ४॥४९
यदा भारं तन्द्रयते स मतम् । यदा न मनुते मनः, अमनस्ता दोदेति
निधाय भारं पुनरस्तमेति ।।
म. पू. ४।४८ यदा न लभते हेतूनुचमाघम
तमेव मृत्युममृतं तमाहुः चिस्यु. १४१४
। यदाभासेन रूपेण जगद्धोज्यं मध्यमान् । तदा न जायते
! भवेत तत् । मानतः स्वात्मना चित्तं हेत्वभावे फलं कुतः अ. शां. ७६
भात भक्षितं भवति ध्रुवम् पा.प्र. ४७ यदा न लीयते चित्तं न च वि
यदा भूतपृथग्भावं
भ. गी. १३३१ क्षिप्यते पुनः मनिङ्गनम
यदा मनसि चैतन्य भाति सर्वत्रगं नाभासं निष्पन्नं ब्रह्म तत्चदा भद्वैतो. १६ सदा । योगिनोऽव्यवधानेन यदानुध्यायते मंत्रं गात्रकम्पोऽय
तदा सम्पद्यते स्वयम् आयते
यो. शि. १७० [अ. पू. ५७८+
जा. द. १०१९
निपुङ्गव
पू .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org