________________
यदहं
उपनिषद्वाक्यमहाकोशः
यदादि.
भवन्ति
यदहं स त्वं ममैव रूपेण
यदा तु ध्यायते मनं गात्रकम्पोन्यूयिष्यन्ति त्वामिति शौनको. ३३ ऽभिजायते
यो. शि. १ यदहं सवे भवानि यद्गायत्री वै
. यदा तु नाडीशुद्धिः स्यात्तदा पुरोगास्तत्कि मे स्यादिति
शौनको. २१२ चिह्नानि बाह्यतः।जायन्ते यदहोरात्राभ्यां पापं करोति
योगिनो देहे
१ यो. त. ४४ सदृत
को. त. २७ यदा तु राजयोगेन निष्पन्ना यदहात् कुरुते पापं तदहात्
योगिभिः क्रिया। तदा विवेकप्रतिमुच्यते
महाना. ११६ वैराग्यं जायते योगिनो ध्रुवम् १ यो.त. २९ यदहा पापमकार्ष मनसा वाचा
यदा तु विदितं तत्त्वं परं ब्रह्म हस्ताभ्यां पढ़यामुदरेण
सनातनम् । तदैकदण्डं संगृह्य शिप्रा । महस्तदवलुम्पतु महाना. ११४३,४ सोपवीतां शिखां त्यजेत् ना. प. ३११८ यदा कर्ममागे रतिरसतां ते सुरा
यदा ते मोहकलिलं
भ.गी. २०५२ सामर. २ यदात्मतत्त्वेन तु ब्रह्मतत्वं दीपोपयदा कर्मसु काम्येषु स्त्रियर स्वप्रेषु
मेनेह युक्तः प्रपश्येत् । सजं पश्यति । समृद्धिं तत्र जानी
ध्रुवं सर्वतत्त्वैविशुद्धं ज्ञात्वा देवं यातस्मिन्स्वप्रनिदर्शने छांदो. ५/२।९ मुच्यते सर्वपापैः
श्वेता. २०१५ यदाक्रन्दितमिव निष्कन्दितमिव
यदाऽऽरमनाऽऽत्मानमणोरणीयांसं सा मित्रहूः
संहितो. ११२ द्योतमानं मनाक्षयात्पश्यति यदा चक्रं यदात्मा तत्प्रथमस्य यत्सु
तदात्मनाऽऽत्मानं दृष्ट्वा निरात्मा चक्रं यप्रियात्मा सद्वितीयस्य
भवति
मैत्रा. ६।२० ....यदसुरान्तकचक्रं यत्सत्यात्मा
' यदात्मनो न विजानीथम्तन्मे प्रयूतं छांदो. ८८१ तत् षष्ठस्य
न. षट्च. ६ यदात्माशुचिर्यद्देशः समृद्धिदैवतानि, यदा चन्द्रोऽस्तमेति वायुमेवाप्येति छांदो. ४।३।१। य एवंविद्वान्...स्वाध्यायमधीते । यदा च बाह्यमार्गेण जिह्वा ब्रह्मबिलं
सर्वाल्लोकाञ्जयति
सहवै. १९ ब्रजेत् । तदा ब्रह्मार्गलं
यदात्मैव जगत्सर्वमिति निश्चित्य ब्रह्मन्दुभेचं त्रिदशैरपि योगकुं.२।४० पूर्णता
अ. पू. २०३५ यदा चर्मवदाकाशं वेष्टयिष्यन्ति
यदा त्वमभिवर्षस्यथेमाः प्राण ते मानवाः । सदा देवमविज्ञाय
प्रजाः । मानन्दरूपास्तिष्ठन्ति दुःखस्यान्तो भविष्यति श्वेता. ६२० कामायानं भविष्यति
प्रो. १० यदाज्यं यन्मरुत्वतीयं [छाग.२।२+ ४।२
यदादानं पदार्थस्य वासना सा पदा सदैतद्वीजं यन्मध्यमं तां नार
प्रकीर्तिता [ अ.पू. ४।४६+ मुक्तिको. २१५७ सिंहगायत्री..
नृ. षट्च. ३ यदादानेन सह संयुज्यते तदा यदा तमस्तत्र दिवा न रात्रिर्न
. पश्यति देवलोकान्देवान्स्कन्द सन्न चासच्छिव एव केवल: श्वेता. ४।१८ जयन्तं चेति
सुबालो. ४.१ बदा तमस्तत्र दिवा न रात्रिन सन्न
यदादित्यगतं तेजः
भ. गी. १५/१२ चासहगवत्येव गुह्या गुह्यका. ६१ । यदादित्यस्य मध्ये उदित्वा मयूखे पदा तालुमूले गाढतमो दृश्यते,
मैत्रा. ६.३५ सदभ्यासादखण्डमण्डला
'यदादित्यस्य मध्येऽमृतं...एतद्भद्य मत्रा. ६३५ कारज्योतिर्दृश्यते
म. बा. २१२ यदादित्यस्य मध्ये यजुर्दीप्यति मैत्रा. ६३५
भवतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org